sutta » kn » ja » Jātaka

Dasakanipāta

Catudvāravagga

13. Cakkavākajātaka

“Vaṇṇavā abhirūposi,

ghano sañjātarohito;

Cakkavāka surūposi,

vippasannamukhindriyo.

Pāṭhīnaṁ pāvusaṁ macchaṁ,

balajaṁ muñjarohitaṁ;

Gaṅgāya tīre nisinno,

evaṁ bhuñjasi bhojanaṁ”.

“Na vāhametaṁ bhuñjāmi,

Jaṅgalānodakāni vā;

Aññatra sevālapaṇakā,

Etaṁ me samma bhojanaṁ”.

“Na vāhametaṁ saddahāmi,

cakkavākassa bhojanaṁ;

Ahampi samma bhuñjāmi,

gāme loṇiyateliyaṁ.

Manussesu kataṁ bhattaṁ,

suciṁ maṁsūpasecanaṁ;

Na ca me tādiso vaṇṇo,

cakkavāka yathā tuvaṁ”.

“Sampassaṁ attani veraṁ,

hiṁsayaṁ mānusiṁ pajaṁ;

Utrasto ghasasī bhīto,

tena vaṇṇo tavediso.

Sabbalokaviruddhosi,

dhaṅka pāpena kammunā;

Laddho piṇḍo na pīṇeti,

tena vaṇṇo tavediso.

Ahampi samma bhuñjāmi,

ahiṁsaṁ sabbapāṇinaṁ;

Appossukko nirāsaṅkī,

asoko akutobhayo.

So karassu ānubhāvaṁ,

vītivattassu sīliyaṁ;

Ahiṁsāya cara loke,

piyo hohisi maṁmiva.

Yo na hanti na ghāteti,

na jināti na jāpaye;

Mettaṁso sabbabhūtesu,

veraṁ tassa na kenacī”ti.

Cakkavākajātakaṁ terasamaṁ.