sutta » kn » ja » Jātaka

Ekādasakanipāta

Mātuposakavagga

7. Dasarathajātaka

“Etha lakkhaṇa sītā ca,

ubho otarathodakaṁ;

Evāyaṁ bharato āha,

‘rājā dasaratho mato’”.

“Kena rāmappabhāvena,

socitabbaṁ na socasi;

Pitaraṁ kālakataṁ sutvā,

na taṁ pasahate dukhaṁ”.

“Yaṁ na sakkā nipāletuṁ,

posena lapataṁ bahuṁ;

Sa kissa viññū medhāvī,

attānamupatāpaye.

Daharā ca hi vuddhā ca,

ye bālā ye ca paṇḍitā;

Aḍḍhā ceva daliddā ca,

sabbe maccuparāyaṇā.

Phalānamiva pakkānaṁ,

niccaṁ patanato bhayaṁ;

Evaṁ jātāna maccānaṁ,

nicca maraṇato bhayaṁ.

Sāyameke na dissanti,

pāto diṭṭhā bahujjanā;

Pāto eke na dissanti,

sāyaṁ diṭṭhā bahujjanā.

Paridevayamāno ce,

kiñcidatthaṁ udabbahe;

Sammūḷho hiṁsamattānaṁ,

kayirā taṁ vicakkhaṇo.

Kiso vivaṇṇo bhavati,

hiṁsamattānamattano;

Na tena petā pālenti,

niratthā paridevanā.

Yathā saraṇamādittaṁ,

vārinā parinibbaye;

Evampi dhīro sutavā,

medhāvī paṇḍito naro;

Khippamuppatitaṁ sokaṁ,

vāto tūlaṁva dhaṁsaye.

Macco ekova acceti,

ekova jāyate kule;

Saṁyogaparamā tveva,

sambhogā sabbapāṇinaṁ.

Tasmā hi dhīrassa bahussutassa,

Sampassato lokamimaṁ parañca;

Aññāya dhammaṁ hadayaṁ manañca,

Sokā mahantāpi na tāpayanti.

Sohaṁ dassañca bhokkhañca,

bharissāmi ca ñātake;

Sesañca pālayissāmi,

kiccametaṁ vijānato.

Dasa vassasahassāni,

saṭṭhi vassasatāni ca;

Kambugīvo mahābāhu,

rāmo rajjamakārayī”ti.

Dasarathajātakaṁ sattamaṁ.