sutta » kn » ja » Jātaka

Dvādasakanipāta

Cūḷakuṇālavagga

7. Kosiyajātaka

“Neva kiṇāmi napi vikkiṇāmi,

Na cāpi me sannicayo ca atthi;

Sukiccharūpaṁ vatidaṁ parittaṁ,

Patthodano nālamayaṁ duvinnaṁ”.

“Appamhā appakaṁ dajjā,

anumajjhato majjhakaṁ;

Bahumhā bahukaṁ dajjā,

adānaṁ nupapajjati.

Taṁ taṁ vadāmi kosiya,

dehi dānāni bhuñja ca”.

Ariyamaggaṁ samārūha,

nekāsī labhate sukhaṁ.

“Moghañcassa hutaṁ hoti,

moghañcāpi samīhitaṁ;

Atithismiṁ yo nisinnasmiṁ,

eko bhuñjati bhojanaṁ.

Taṁ taṁ vadāmi kosiya,

dehi dānāni bhuñja ca;

Ariyamaggaṁ samārūha,

nekāsī labhate sukhaṁ”.

“Saccañcassa hutaṁ hoti,

saccañcāpi samīhitaṁ;

Atithismiṁ yo nisinnasmiṁ,

neko bhuñjati bhojanaṁ.

Taṁ taṁ vadāmi kosiya,

dehi dānāni bhuñja ca;

Ariyamaggaṁ samārūha,

nekāsī labhate sukhaṁ”.

“Sarañca juhati poso,

bahukāya gayāya ca;

Doṇe timbarutitthasmiṁ,

sīghasote mahāvahe.

Atra cassa hutaṁ hoti,

atra cassa samīhitaṁ;

Atithismiṁ yo nisinnasmiṁ,

neko bhuñjati bhojanaṁ.

Taṁ taṁ vadāmi kosiya,

dehi dānāni bhuñja ca;

Ariyamaggaṁ samārūha,

nekāsī labhate sukhaṁ”.

“Baḷisañhi so nigilati,

dīghasuttaṁ sabandhanaṁ;

Atithismiṁ yo nisinnasmiṁ,

eko bhuñjati bhojanaṁ.

Taṁ taṁ vadāmi kosiya,

dehi dānāni bhuñja ca;

Ariyamaggaṁ samārūha,

nekāsī labhate sukhaṁ”.

“Uḷāravaṇṇā vata brāhmaṇā ime,

Ayañca vo sunakho kissa hetu;

Uccāvacaṁ vaṇṇanibhaṁ vikubbati,

Akkhātha no brāhmaṇā ke nu tumhe”.

“Cando ca suriyo ca ubho idhāgatā,

Ayaṁ pana mātali devasārathi;

Sakkohamasmi tidasānamindo,

Eso ca kho pañcasikhoti vuccati”.

“Pāṇissarā mudiṅgā ca,

murajālambarāni ca;

Suttamenaṁ pabodhenti,

paṭibuddho ca nandati”.

“Ye kecime maccharino kadariyā,

Paribhāsakā samaṇabrāhmaṇānaṁ;

Idheva nikkhippa sarīradehaṁ,

Kāyassa bhedā nirayaṁ vajanti”.

“Ye kecime suggatimāsamānā,

Dhamme ṭhitā saṁyame saṁvibhāge;

Idheva nikkhippa sarīradehaṁ,

Kāyassa bhedā sugatiṁ vajanti.

Tvaṁ nosi ñāti purimāsu jātisu,

So maccharī rosako pāpadhammo;

Taveva atthāya idhāgatamhā,

Mā pāpadhammo nirayaṁ gamittha”.

“Addhā hi maṁ vo hitakāmā,

yaṁ maṁ samanusāsatha;

Sohaṁ tathā karissāmi,

sabbaṁ vuttaṁ hitesibhi.

Esāhamajjeva upāramāmi,

Na cāpihaṁ kiñci kareyya pāpaṁ;

Na cāpi me kiñci adeyyamatthi,

Na cāpidatvā udakaṁ pivāmi.

Evañca me dadato sabbakālaṁ,

Bhogā ime vāsava khīyissanti;

Tato ahaṁ pabbajissāmi sakka,

Hitvāna kāmāni yathodhikānī”ti.

Kosiyajātakaṁ sattamaṁ.