sutta » kn » ja » Jātaka

Dvādasakanipāta

Cūḷakuṇālavagga

10. Mittāmittajātaka

“Kāni kammāni kubbānaṁ,

kathaṁ viññū parakkame;

Amittaṁ jāneyya medhāvī,

disvā sutvā ca paṇḍito”.

“Na naṁ umhayate disvā,

na ca naṁ paṭinandati;

Cakkhūni cassa na dadāti,

paṭilomañca vattati.

Amitte tassa bhajati,

mitte tassa na sevati;

Vaṇṇakāme nivāreti,

akkosante pasaṁsati.

Guyhañca tassa nakkhāti,

tassa guyhaṁ na gūhati;

Kammaṁ tassa na vaṇṇeti,

paññassa nappasaṁsati.

Abhave nandati tassa,

bhave tassa na nandati;

Accheraṁ bhojanaṁ laddhā,

tassa nuppajjate sati;

Tato naṁ nānukampati,

aho sopi labheyyito.

Iccete soḷasākārā,

amittasmiṁ patiṭṭhitā;

Yehi amittaṁ jāneyya,

disvā sutvā ca paṇḍito”.

“Kāni kammāni kubbānaṁ,

kathaṁ viññū parakkame;

Mittaṁ jāneyya medhāvī,

disvā sutvā ca paṇḍito.

Pavutthaṁ tassa sarati,

āgataṁ abhinandati;

Tato kelāyito hoti,

vācāya paṭinandati.

Mitte tasseva bhajati,

amitte tassa na sevati;

Akkosante nivāreti,

vaṇṇakāme pasaṁsati.

Guyhañca tassa akkhāti,

tassa guyhañca gūhati;

Kammañca tassa vaṇṇeti,

paññaṁ tassa pasaṁsati.

Bhave ca nandati tassa,

abhave tassa na nandati;

Accheraṁ bhojanaṁ laddhā,

tassa uppajjate sati;

Tato naṁ anukampati,

aho sopi labheyyito.

Iccete soḷasākārā,

Mittasmiṁ suppatiṭṭhitā;

Yehi mittañca jāneyya,

Disvā sutvā ca paṇḍito”ti.

Mittāmittajātakaṁ dasamaṁ.

Dvādasakanipātaṁ niṭṭhitaṁ.

Tassuddānaṁ

Lahucitta sasāla kasanti puna,

Atha kāma dasakhaluṭṭhānavaro;

Atha kaṇha sukosiya meṇḍavaro,

Padumo puna mittavarena dasāti.