sutta » kn » ja » Jātaka

Terasakanipāta

Ambavagga

2. Phandanajātaka

“Kuṭhārihattho puriso,

vanamogayha tiṭṭhasi;

Puṭṭho me samma akkhāhi,

kiṁ dāruṁ chetumicchasi”.

“Isso vanāni carasi,

samāni visamāni ca;

Puṭṭho me samma akkhāhi,

kiṁ dāruṁ nemiyā daḷhaṁ”.

“Neva sālo na khadiro,

nāssakaṇṇo kuto dhavo;

Rukkho ca phandano nāma,

taṁ dāruṁ nemiyā daḷhaṁ”.

“Kīdisānissa pattāni,

khandho vā pana kīdiso;

Puṭṭho me samma akkhāhi,

yathā jānemu phandanaṁ”.

“Yassa sākhā palambanti,

namanti na ca bhañjare;

So rukkho phandano nāma,

yassa mūle ahaṁ ṭhito.

Arānaṁ cakkanābhīnaṁ,

īsānemirathassa ca;

Sabbassa te kammaniyo,

ayaṁ hessati phandano”.

“Iti phandanarukkhopi,

tāvade ajjhabhāsatha;

Mayhampi vacanaṁ atthi,

bhāradvāja suṇohi me.

Issassa upakkhandhamhā,

Ukkacca caturaṅgulaṁ;

Tena nemiṁ pasāresi,

Evaṁ daḷhataraṁ siyā.

Iti phandanarukkhopi,

veraṁ appesi tāvade;

Jātānañca ajātānaṁ,

issānaṁ dukkhamāvahi.

Iccevaṁ phandano issaṁ,

isso ca pana phandanaṁ;

Aññamaññaṁ vivādena,

aññamaññamaghātayuṁ.

Evameva manussānaṁ,

vivādo yattha jāyati;

Mayūranaccaṁ naccanti,

yathā te issaphandanā.

Taṁ vo vadāmi bhaddaṁ vo,

yāvantettha samāgatā;

Sammodatha mā vivadatha,

mā hotha issaphandanā.

Sāmaggimeva sikkhetha,

buddhehetaṁ pasaṁsitaṁ;

Sāmaggirato dhammaṭṭho,

yogakkhemā na dhaṁsatī”ti.

Phandanajātakaṁ dutiyaṁ.