sutta » kn » ja » Jātaka

Terasakanipāta

Ambavagga

6. Kāliṅgabodhijātaka

Rājā kāliṅgo cakkavatti,

Dhammena pathavimanusāsaṁ;

Agamā bodhisamīpaṁ,

Nāgena mahānubhāvena.

Kāliṅgo bhāradvājo ca,

Rājānaṁ kāliṅgaṁ samaṇakolaññaṁ;

Cakkaṁ vattayato pariggahetvā,

Pañjalī idamavoca.

“Paccoroha mahārāja,

Bhūmibhāgo yathā samaṇuggato;

Idha anadhivarā buddhā,

Abhisambuddhā virocanti.

Padakkhiṇato āvaṭṭā,

Tiṇalatā asmiṁ bhūmibhāgasmiṁ;

Pathaviyā nābhiyaṁ maṇḍo,

Iti no sutaṁ mante mahārāja.

Sāgarapariyantāya,

Mediniyā sabbabhūtadharaṇiyā;

Pathaviyā ayaṁ maṇḍo,

Orohitvā namo karohi.

Ye te bhavanti nāgā ca,

abhijātā ca kuñjarā;

Ettāvatā padesaṁ te,

nāgā neva mupayanti.

Abhijāto nāgo kāmaṁ,

Pesehi kuñjaraṁ dantiṁ;

Ettāvatā padeso,

Sakkā nāgena mupagantuṁ.

Taṁ sutvā rājā kāliṅgo,

Veyyañjanikavaco nisāmetvā;

Sampesesi nāgaṁ ñassāma,

Mayaṁ yathimassidaṁ vacanaṁ”.

Sampesito ca raññā,

Nāgo koñcova abhinaditvāna;

Paṭisakkitvā nisīdi,

Garuṁva bhāraṁ asahamāno.

Kāliṅgabhāradvājo,

Nāgaṁ khīṇāyukaṁ viditvāna;

Rājānaṁ kāliṅgaṁ,

Taramāno ajjhabhāsittha;

“Aññaṁ saṅkama nāgaṁ,

Nāgo khīṇāyuko mahārāja”.

Taṁ sutvā kāliṅgo,

taramāno saṅkamī nāgaṁ;

Saṅkanteva raññe,

nāgo tattheva pati bhumyā;

Veyyañjanikavaco,

yathā tathā ahu nāgo.

Kāliṅgo rājā kāliṅgaṁ,

brāhmaṇaṁ etadavoca;

“Tvameva asi sambuddho,

sabbaññū sabbadassāvī”.

Taṁ anadhivāsento kāliṅgaṁ,

Brāhmaṇo idamavoca;

“Veyyañjanikā hi mayaṁ,

Buddhā sabbaññuno mahārāja.

Sabbaññū sabbavidū ca,

Buddhā na lakkhaṇena jānanti;

Āgamabalasā hi mayaṁ,

Buddhā sabbaṁ pajānanti”.

Mahayitvā sambodhiṁ,

Nānāturiyehi vajjamānehi;

Mālāvilepanaṁ abhiharitvā,

Atha rājā manupāyāsi.

Saṭṭhi vāhasahassāni,

pupphānaṁ sannipātayi;

Pūjesi rājā kāliṅgo,

bodhimaṇḍamanuttaranti.

Kāliṅgabodhijātakaṁ chaṭṭhaṁ.