sutta » kn » ja » Jātaka

Pakiṇṇakanipāta

Sālikedāravagga

4. Uddālakajātaka

“Kharājinā jaṭilā paṅkadantā,

Dummakkharūpā ye mantaṁ jappanti;

Kaccinnu te mānusake payoge,

Idaṁ vidū parimuttā apāyā”.

“Pāpāni kammāni karetha rāja,

Bahussuto ce na careyya dhammaṁ;

Sahassavedopi na taṁ paṭicca,

Dukkhā pamucce caraṇaṁ apatvā”.

“Sahassavedopi na taṁ paṭicca,

Dukkhā pamucce caraṇaṁ apatvā;

Maññāmi vedā aphalā bhavanti,

Sasaṁyamaṁ caraṇaññeva saccaṁ”.

“Na heva vedā aphalā bhavanti,

Sasaṁyamaṁ caraṇaññeva saccaṁ;

Kittiñhi pappoti adhicca vede,

Santiṁ puṇāti caraṇena danto”.

“Bhaccā mātā pitā bandhū,

yena jāto sayeva so;

Uddālako ahaṁ bhoto,

sottiyākulavaṁsako”.

“Kathaṁ bho brāhmaṇo hoti,

kathaṁ bhavati kevalī;

Kathañca parinibbānaṁ,

dhammaṭṭho kinti vuccati”.

“Niraṅkatvā aggimādāya brāhmaṇo,

Āpo siñcaṁ yajaṁ usseti yūpaṁ;

Evaṅkaro brāhmaṇo hoti khemī,

Dhamme ṭhitaṁ tena amāpayiṁsu”.

“Na suddhi secanenatthi,

nāpi kevalī brāhmaṇo;

Na khantī nāpi soraccaṁ,

nāpi so parinibbuto”.

“Kathaṁ so brāhmaṇo hoti,

kathaṁ bhavati kevalī;

Kathañca parinibbānaṁ,

dhammaṭṭho kinti vuccati”.

“Akhettabandhū amamo nirāso,

Nillobhapāpo bhavalobhakhīṇo;

Evaṅkaro brāhmaṇo hoti khemī,

Dhamme ṭhitaṁ tena amāpayiṁsu”.

“Khattiyā brāhmaṇā vessā,

suddā caṇḍālapukkusā;

Sabbeva soratā dantā,

sabbeva parinibbutā;

Sabbesaṁ sītibhūtānaṁ,

atthi seyyotha pāpiyo”.

“Khattiyā brāhmaṇā vessā,

suddā caṇḍālapukkusā;

Sabbeva soratā dantā,

sabbeva parinibbutā;

Sabbesaṁ sītibhūtānaṁ,

natthi seyyotha pāpiyo”.

“Khattiyā brāhmaṇā vessā,

suddā caṇḍālapukkusā;

Sabbeva soratā dantā,

sabbeva parinibbutā.

Sabbesaṁ sītibhūtānaṁ,

Natthi seyyotha pāpiyo;

Panatthaṁ carasi brahmaññaṁ,

Sottiyākulavaṁsataṁ”.

“Nānārattehi vatthehi,

vimānaṁ bhavati chāditaṁ;

Na tesaṁ chāyā vatthānaṁ,

so rāgo anupajjatha.

Evameva manussesu,

yadā sujjhanti māṇavā;

Te sajātiṁ pamuñcanti,

dhammamaññāya subbatā”ti.

Uddālakajātakaṁ catutthaṁ.