sutta » kn » ja » Jātaka

Pakiṇṇakanipāta

Sālikedāravagga

7. Pañcuposathikajātaka

“Appossukko dāni tuvaṁ kapota,

Vihaṅgama na tava bhojanattho;

Khudaṁ pipāsaṁ adhivāsayanto,

Kasmā bhavaṁposathiko kapota”.

“Ahaṁ pure giddhigato kapotiyā,

Asmiṁ padesasmimubho ramāma;

Athaggahī sākuṇiko kapotiṁ,

Akāmako tāya vinā ahosiṁ.

Nānābhavā vippayogena tassā,

Manomayaṁ vedana vedayāmi;

Tasmā ahaṁposathaṁ pālayāmi,

Rāgo mamaṁ mā punarāgamāsi”.

“Anujjugāmī uragā dujivha,

Dāṭhāvudho ghoravisosi sappa;

Khudaṁ pipāsaṁ adhivāsayanto,

Kasmā bhavaṁposathiko nu dīgha.

Usabho ahū balavā gāmikassa,

Calakkakū vaṇṇabalūpapanno;

So maṁ akkami taṁ kupito aḍaṁsiṁ,

Dukkhābhitunno maraṇaṁ upāgā.

Tato janā nikkhamitvāna gāmā,

Kanditvā roditvā apakkamiṁsu;

Tasmā ahaṁposathaṁ pālayāmi,

Kodho mamaṁ mā punarāgamāsi.

Matāna maṁsāni bahū susāne,

Manuññarūpaṁ tava bhojane taṁ;

Khudaṁ pipāsaṁ adhivāsayanto,

Kasmā bhavaṁposathiko siṅgāla.

Pavisi kucchiṁ mahato gajassa,

Kuṇape rato hatthimaṁsesu giddho;

Uṇho ca vāto tikhiṇā ca rasmiyo,

Te sosayuṁ tassa karīsamaggaṁ.

Kiso ca paṇḍū ca ahaṁ bhadante,

Na me ahū nikkhamanāya maggo;

Mahā ca megho sahasā pavassi,

So temayī tassa karīsamaggaṁ.

Tato ahaṁ nikkhamisaṁ bhadante,

Cando yathā rāhumukhā pamutto;

Tasmā ahaṁposathaṁ pālayāmi,

Lobho mamaṁ mā punarāgamāsi.

Vammīkathūpasmiṁ kipillikāni,

Nippothayanto tuvaṁ pure carāsi;

Khudaṁ pipāsaṁ adhivāsayanto,

Kasmā bhavaṁposathiko nu accha.

Sakaṁ niketaṁ atihīḷayāno,

Atricchatā mallagāmaṁ agacchiṁ;

Tato janā nikkhamitvāna gāmā,

Kodaṇḍakena paripothayiṁsu maṁ.

So bhinnasīso ruhiramakkhitaṅgo,

Paccāgamāsiṁ sakaṁ niketaṁ;

Tasmā ahaṁposathaṁ pālayāmi,

Atricchatā mā punarāgamāsi”.

“Yaṁ no apucchittha tuvaṁ bhadante,

Sabbeva byākarimha yathāpajānaṁ;

Mayampi pucchāma tuvaṁ bhadante,

Kasmā bhavaṁposathiko nu brahme”.

“Anūpalitto mama assamamhi,

Paccekabuddho muhuttaṁ nisīdi;

So maṁ avedī gatimāgatiñca,

Nāmañca gottaṁ caraṇañca sabbaṁ.

Evampahaṁ vandi na tassa pāde,

Na cāpi naṁ mānagatena pucchiṁ;

Tasmā ahaṁposathaṁ pālayāmi,

Māno mamaṁ mā punarāgamāsī”ti.

Pañcuposathikajātakaṁ sattamaṁ.