sutta » kn » ja » Jātaka

Vīsatinipāta

Mātaṅgavagga

7. Sattigumbajātaka

Migaluddo mahārājā,

pañcālānaṁ rathesabho;

Nikkhanto saha senāya,

ogaṇo vanamāgamā.

Tatthaddasā araññasmiṁ,

takkarānaṁ kuṭiṁ kataṁ;

Tassā kuṭiyā nikkhamma,

suvo luddāni bhāsati.

“Sampannavāhano poso,

yuvā sammaṭṭhakuṇḍalo;

Sobhati lohituṇhīso,

divā sūriyova bhāsati.

Majjhanhike sampatike,

sutto rājā sasārathi;

Handassābharaṇaṁ sabbaṁ,

gaṇhāma sāhasā mayaṁ.

Nisīthepi raho dāni,

Sutto rājā sasārathi;

Ādāya vatthaṁ maṇikuṇḍalañca,

Hantvāna sākhāhi avattharāma”.

“Kiṁ nu ummattarūpova,

sattigumba pabhāsasi;

Durāsadā hi rājāno,

aggi pajjalito yathā”.

“Atha tvaṁ patikolamba,

matto thullāni gajjasi;

Mātari mayhaṁ naggāya,

kiṁ nu tvaṁ vijigucchase”.

“Uṭṭhehi samma taramāno,

rathaṁ yojehi sārathi;

Sakuṇo me na ruccati,

aññaṁ gacchāma assamaṁ”.

“Yutto ratho mahārāja,

yutto ca balavāhano;

Adhitiṭṭha mahārāja,

aññaṁ gacchāma assamaṁ”.

“Ko numeva gatā sabbe,

ye asmiṁ paricārakā;

Esa gacchati pañcālo,

mutto tesaṁ adassanā.

Kodaṇḍakāni gaṇhatha,

sattiyo tomarāni ca;

Esa gacchati pañcālo,

mā vo muñcittha jīvataṁ”.

Athāparo paṭinandittha,

suvo lohitatuṇḍako;

“Svāgataṁ te mahārāja,

atho te adurāgataṁ;

Issarosi anuppatto,

yaṁ idhatthi pavedaya.

Tindukāni piyālāni,

madhuke kāsumāriyo;

Phalāni khuddakappāni,

bhuñja rāja varaṁ varaṁ.

Idampi pānīyaṁ sītaṁ,

ābhataṁ girigabbharā;

Tato piva mahārāja,

sace tvaṁ abhikaṅkhasi.

Araññaṁ uñchāya gatā,

ye asmiṁ paricārakā;

Sayaṁ uṭṭhāya gaṇhavho,

hatthā me natthi dātave”.

“Bhaddako vatayaṁ pakkhī,

dijo paramadhammiko;

Atheso itaro pakkhī,

suvo luddāni bhāsati.

‘Etaṁ hanatha bandhatha,

Mā vo muñcittha jīvataṁ’;

Iccevaṁ vilapantassa,

Sotthiṁ pattosmi assamaṁ”.

“Bhātarosma mahārāja,

sodariyā ekamātukā;

Ekarukkhasmiṁ saṁvaḍḍhā,

nānākhettagatā ubho.

Sattigumbo ca corānaṁ,

ahañca isīnaṁ idha;

Asataṁ so, sataṁ ahaṁ,

tena dhammena no vinā”.

“Tattha vadho ca bandho ca,

nikatī vañcanāni ca;

Ālopā sāhasākārā,

tāni so tattha sikkhati.

Idha saccañca dhammo ca,

Ahiṁsā saṁyamo damo;

Āsanūdakadāyīnaṁ,

Aṅke vaddhosmi bhāradha”.

“Yaṁ yañhi rāja bhajati,

santaṁ vā yadi vā asaṁ;

Sīlavantaṁ visīlaṁ vā,

vasaṁ tasseva gacchati.

Yādisaṁ kurute mittaṁ,

yādisaṁ cūpasevati;

Sopi tādisako hoti,

sahavāso hi tādiso.

Sevamāno sevamānaṁ,

samphuṭṭho samphusaṁ paraṁ;

Saro diddho kalāpaṁva,

alittamupalimpati;

Upalepabhayā dhīro,

neva pāpasakhā siyā.

Pūtimacchaṁ kusaggena,

yo naro upanayhati;

Kusāpi pūti vāyanti,

evaṁ bālūpasevanā.

Tagarañca palāsena,

yo naro upanayhati;

Pattāpi surabhi vāyanti,

evaṁ dhīrūpasevanā.

Tasmā pattapuṭasseva,

ñatvā sampākamattano;

Asante nopaseveyya,

sante seveyya paṇḍito;

Asanto nirayaṁ nenti,

santo pāpenti suggatin”ti.

Sattigumbajātakaṁ sattamaṁ.