sutta » kn » ja » Jātaka

Vīsatinipāta

Mātaṅgavagga

9. Somanassajātaka

“Ko taṁ hiṁsati heṭheti,

Kiṁ dummano socasi appatīto;

Kassajja mātāpitaro rudantu,

Kvajja setu nihato pathabyā”.

“Tuṭṭhosmi deva tava dassanena,

Cirassaṁ passāmi taṁ bhūmipāla;

Ahiṁsako reṇumanuppavissa,

Puttena te heṭhayitosmi deva”.

“Āyantu dovārikā khaggabandhā,

Kāsāviyā yantu antepurantaṁ;

Hantvāna taṁ somanassaṁ kumāraṁ,

Chetvāna sīsaṁ varamāharantu”.

“Pesitā rājino dūtā,

kumāraṁ etadabravuṁ;

Issarena vitiṇṇosi,

vadhaṁ pattosi khattiya”.

“Sa rājaputto paridevayanto,

Dasaṅguliṁ añjaliṁ paggahetvā;

Ahampi icchāmi janinda daṭṭhuṁ,

Jīvaṁ maṁ netvā paṭidassayetha”.

Tassa taṁ vacanaṁ sutvā,

rañño puttaṁ adassayuṁ;

Putto ca pitaraṁ disvā,

dūratovajjhabhāsatha.

“Āgacchuṁ dovārikā khaggabandhā,

Kāsāviyā hantu mamaṁ janinda;

Akkhāhi me pucchito etamatthaṁ,

Aparādho ko nidha mamajja atthi”.

“Sāyañca pāto udakaṁ sajāti,

Aggiṁ sadā pāricaratappamatto;

Taṁ tādisaṁ saṁyataṁ brahmacāriṁ,

Kasmā tuvaṁ brūsi gahappatīti”.

“Tālā ca mūlā ca phalā ca deva,

Pariggahā vividhā santimassa;

Te rakkhati gopayatappamatto,

Tasmā ahaṁ brūmi gahappatīti”.

“Saccaṁ kho etaṁ vadasi kumāra,

Pariggahā vividhā santimassa;

Te rakkhati gopayatappamatto,

Sa brāhmaṇo gahapati tena hoti”.

“Suṇantu mayhaṁ parisā samāgatā,

Sanegamā jānapadā ca sabbe;

Bālāyaṁ bālassa vaco nisamma,

Ahetunā ghātayate maṁ janindo.

Daḷhasmi mūle visaṭe virūḷhe,

Dunnikkayo veḷu pasākhajāto;

Vandāmi pādāni tava janinda,

Anujāna maṁ pabbajissāmi deva”.

“Bhuñjassu bhoge vipule kumāra,

Sabbañca te issariyaṁ dadāmi;

Ajjeva tvaṁ kurūnaṁ hohi rājā,

Mā pabbajī pabbajjā hi dukkhā”.

“Kinnūdha deva tavamatthi bhogā,

Pubbevahaṁ devaloke ramissaṁ;

Rūpehi saddehi atho rasehi,

Gandhehi phassehi manoramehi.

Bhuttā ca me bhogā tidivasmiṁ deva,

Parivārito accharānaṁ gaṇena;

Tuvañca bālaṁ paraneyyaṁ viditvā,

Na tādise rājakule vaseyyaṁ”.

“Sacāhaṁ bālo paraneyyo asmi,

Ekāparādhaṁ khama putta mayhaṁ;

Punapi ce edisakaṁ bhaveyya,

Yathāmatiṁ somanassa karohi”.

“Anisamma kataṁ kammaṁ,

anavatthāya cintitaṁ;

Bhesajjasseva vebhaṅgo,

vipāko hoti pāpako.

Nisamma ca kataṁ kammaṁ,

sammāvatthāya cintitaṁ;

Bhesajjasseva sampatti,

vipāko hoti bhadrako.

Alaso gihī kāmabhogī na sādhu,

Asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī,

Yo paṇḍito kodhano taṁ na sādhu.

Nisamma khattiyo kayirā,

nānisamma disampati;

Nisammakārino rāja,

yaso kitti ca vaḍḍhati.

Nisamma daṇḍaṁ paṇayeyya issaro,

Vegā kataṁ tappati bhūmipāla;

Sammāpaṇīdhī ca narassa atthā,

Anānutappā te bhavanti pacchā.

Anānutappāni hi ye karonti,

Vibhajja kammāyatanāni loke;

Viññuppasatthāni sukhudrayāni,

Bhavanti buddhānumatāni tāni.

Āgacchuṁ dovārikā khaggabandhā,

Kāsāviyā hantu mamaṁ janinda;

Mātuñca aṅkasmimahaṁ nisinno,

Ākaḍḍhito sahasā tehi deva.

Kaṭukañhi sambādhaṁ sukicchaṁ patto,

Madhurampi yaṁ jīvitaṁ laddha rāja;

Kicchenahaṁ ajja vadhā pamutto,

Pabbajjamevābhimanohamasmi”.

“Putto tavāyaṁ taruṇo sudhamme,

Anukampako somanasso kumāro;

Taṁ yācamāno na labhāmi svajja,

Arahasi naṁ yācitave tuvampi”.

“Ramassu bhikkhācariyāya putta,

Nisamma dhammesu paribbajassu;

Sabbesu bhūtesu nidhāya daṇḍaṁ,

Anindito brahmamupehi ṭhānaṁ”.

“Acchera rūpaṁ vata yādisañca,

Dukkhitaṁ maṁ dukkhāpayase sudhamme;

Yācassu puttaṁ iti vuccamānā,

Bhiyyova ussāhayase kumāraṁ”.

“Ye vippamuttā anavajjabhogino,

Parinibbutā lokamimaṁ caranti;

Tamariyamaggaṁ paṭipajjamānaṁ,

Na ussahe vārayituṁ kumāraṁ”.

“Addhā have sevitabbā sapaññā,

Bahussutā ye bahuṭhānacintino;

Yesāyaṁ sutvāna subhāsitāni,

Appossukkā vītasokā sudhammā”ti.

Somanassajātakaṁ navamaṁ.