sutta » kn » ja » Jātaka

Tiṁsanipāta

Kiṁchandavagga

6. Mahākapijātaka

Bārāṇasyaṁ ahū rājā,

kāsīnaṁ raṭṭhavaḍḍhano;

Mittāmaccaparibyūḷho,

agamāsi migājinaṁ.

Tattha brāhmaṇamaddakkhi,

setaṁ citraṁ kilāsinaṁ;

Viddhastaṁ koviḷāraṁva,

kisaṁ dhamanisanthataṁ.

Paramakāruññataṁ pattaṁ,

disvā kicchagataṁ naraṁ;

Avaca byamhito rājā,

“yakkhānaṁ katamo nusi.

Hatthapādā ca te setā,

tato setataraṁ siro;

Gattaṁ kammāsavaṇṇaṁ te,

kilāsabahulo casi.

Vaṭṭanāvaḷi saṅkāsā,

piṭṭhi te ninnatunnatā;

Kāḷapabbāva te aṅgā,

nāññaṁ passāmi edisaṁ.

Ugghaṭṭapādo tasito,

kiso dhamanisanthato;

Chāto ātattarūposi,

kutosi kattha gacchasi.

Duddasī appakārosi,

dubbaṇṇo bhīmadassano;

Janetti yāpi te mātā,

na taṁ iccheyya passituṁ.

Kiṁ kammamakaraṁ pubbe,

Kaṁ avajjhaṁ aghātayi;

Kibbisaṁ yaṁ karitvāna,

Idaṁ dukkhaṁ upāgami”.

“Taggha te ahamakkhissaṁ,

yathāpi kusalo tathā;

Saccavādiñhi lokasmiṁ,

pasaṁsantīdha paṇḍitā.

Eko caraṁ gogaveso,

mūḷho accasariṁ vane;

Araññe irīṇe vivane,

nānākuñjarasevite.

Vāḷamigānucarite,

vippanaṭṭhosmi kānane;

Acariṁ tattha sattāhaṁ,

khuppipāsasamappito.

Tattha tindukamaddakkhiṁ,

visamaṭṭhaṁ bubhukkhito;

Papātamabhilambantaṁ,

sampannaphaladhārinaṁ.

Vātassitāni bhakkhesiṁ,

tāni rucciṁsu me bhusaṁ;

Atitto rukkhamārūhiṁ,

tattha hessāmi āsito.

Ekaṁ me bhakkhitaṁ āsi,

dutiyaṁ abhipatthitaṁ;

Tato sā bhañjatha sākhā,

chinnā pharasunā viya.

Sohaṁ sahāva sākhāhi,

uddhampādo avaṁsiro;

Appatiṭṭhe anālambe,

giriduggasmi pāpataṁ.

Yasmā ca vāri gambhīraṁ,

tasmā na samapajjisaṁ;

Tattha sesiṁ nirānando,

anūnā dasa rattiyo.

Athettha kapi māgañchi,

gonaṅgulo darīcaro;

Sākhāhi sākhaṁ vicaranto,

khādamāno dumapphalaṁ.

So maṁ disvā kisaṁ paṇḍuṁ,

kāruññamakaraṁ mayi;

Ambho ko nāma so ettha,

evaṁ dukkhena aṭṭito.

Manusso amanusso vā,

attānaṁ me pavedaya;

Tassañjaliṁ paṇāmetvā,

idaṁ vacanamabraviṁ.

Manussohaṁ byasampatto,

sā me natthi ito gati;

Taṁ vo vadāmi bhaddaṁ vo,

tvañca me saraṇaṁ bhava.

Garuṁ silaṁ gahetvāna,

vicarī pabbate kapi;

Silāya yoggaṁ katvāna,

nisabho etadabravi.

Ehi me piṭṭhimāruyha,

gīvaṁ gaṇhāhi bāhubhi;

Ahaṁ taṁ uddharissāmi,

giriduggata vegasā.

Tassa taṁ vacanaṁ sutvā,

vānarindassa sirīmato;

Piṭṭhimāruyha dhīrassa,

gīvaṁ bāhāhi aggahiṁ.

So maṁ tato samuṭṭhāsi,

tejassī balavā kapi;

Vihaññamāno kicchena,

giriduggata vegasā.

Uddharitvāna maṁ santo,

nisabho etadabravi;

Iṅgha maṁ samma rakkhassu,

pasupissaṁ muhuttakaṁ.

Sīhā byagghā ca dīpī ca,

acchakokataracchayo;

Te maṁ pamattaṁ hiṁseyyuṁ,

te tvaṁ disvā nivāraya.

Evaṁ me parittātūna,

pasupī so muhuttakaṁ;

Tadāhaṁ pāpikaṁ diṭṭhiṁ,

paṭilacchiṁ ayoniso.

Bhakkho ayaṁ manussānaṁ,

yathā caññe vane migā;

Yaṁ nūnimaṁ vadhitvāna,

chāto khādeyya vānaraṁ.

Asito ca gamissāmi,

maṁsamādāya sambalaṁ;

Kantāraṁ nittharissāmi,

pātheyyaṁ me bhavissati.

Tato silaṁ gahetvāna,

matthakaṁ sannitāḷayiṁ;

Mama gattakilantassa,

pahāro dubbalo ahu.

So ca vegenudappatto,

kapi ruhira makkhito;

Assupuṇṇehi nettehi,

rodanto maṁ udikkhati.

‘Māyyomaṁ kari bhaddante,

tvañca nāmedisaṁ kari;

Tvañca kho nāma dīghāvu,

aññe vāretumarahasi.

Aho vata re purisa,

tāvadukkarakāraka;

Edisā visamā duggā,

papātā uddhato mayā.

Ānīto paralokāva,

dubbheyyaṁ maṁ amaññatha;

Taṁ tena pāpadhammena,

pāpaṁ pāpena cintitaṁ.

Mā heva tvaṁ adhammaṭṭha,

vedanaṁ kaṭukaṁ phusi;

Mā heva pāpakammaṁ taṁ,

phalaṁ veḷuṁva taṁ vadhi.

Tayime natthi vissāso,

pāpadhamma asaññata;

Ehi me piṭṭhito gaccha,

dissamānova santike.

Muttosi hatthā vāḷānaṁ,

pattosi mānusiṁ padaṁ;

Esa maggo adhammaṭṭha,

tena gaccha yathāsukhaṁ’.

Idaṁ vatvā giricaro,

rahade pakkhalya matthakaṁ;

Assūni sampamajjitvā,

tato pabbatamāruhi.

Sohaṁ tenābhisattosmi,

pariḷāhena aṭṭito;

Ḍayhamānena gattena,

vāriṁ pātuṁ upāgamiṁ.

Agginā viya santatto,

rahado ruhiramakkhito;

Pubbalohitasaṅkāso,

sabbo me samapajjatha.

Yāvanto udabindūni,

kāyasmiṁ nipatiṁsu me;

Tāvanto gaṇḍa jāyetha,

addhabeluvasādisā.

Pabhinnā pagghariṁsu me,

kuṇapā pubbalohitā;

Yena yeneva gacchāmi,

gāmesu nigamesu ca.

Daṇḍahatthā nivārenti,

itthiyo purisā ca maṁ;

Okkitā pūtigandhena,

māssu orena āgamā.

Etādisaṁ idaṁ dukkhaṁ,

satta vassāni dāni me;

Anubhomi sakaṁ kammaṁ,

pubbe dukkaṭamattano.

Taṁ vo vadāmi bhaddante,

yāvantettha samāgatā;

Māssu mittāna dubbhittho,

mittadubbho hi pāpako.

Kuṭṭhī kilāsī bhavati,

yo mittānidha dubbhati;

Kāyassa bhedā mittaddu,

nirayaṁ sopapajjatī”ti.

Mahākapijātakaṁ chaṭṭhaṁ.