sutta » kn » ja » Jātaka

Tiṁsanipāta

Kiṁchandavagga

8. Paṇḍaranāgarājajātaka

“Vikiṇṇavācaṁ aniguyha mantaṁ,

Asaññataṁ aparicakkhitāraṁ;

Bhayaṁ tamanveti sayaṁ abodhaṁ,

Nāgaṁ yathā paṇḍarakaṁ supaṇṇo.

Yo guyhamantaṁ parirakkhaṇeyyaṁ,

Mohā naro saṁsati hāsamāno;

Taṁ bhinnamantaṁ bhayamanveti khippaṁ,

Nāgaṁ yathā paṇḍarakaṁ supaṇṇo.

Nānumitto garuṁ atthaṁ,

guyhaṁ veditumarahati;

Sumitto ca asambuddhaṁ,

sambuddhaṁ vā anatthavā.

Vissāsamāpajjimahaṁ acelaṁ,

Samaṇo ayaṁ sammato bhāvitatto;

Tassāhamakkhiṁ vivariṁ guyhamatthaṁ,

Atītamattho kapaṇaṁ rudāmi.

Tassāhaṁ paramaṁ brahme guyhaṁ,

Vācañhi maṁ nāsakkhiṁ saṁyametuṁ;

Tappakkhato hi bhayamāgataṁ mamaṁ,

Atītamattho kapaṇaṁ rudāmi.

Yo ve naro suhadaṁ maññamāno,

Guyhamatthaṁ saṁsati dukkulīne;

Dosā bhayā athavā rāgarattā,

Pallatthito bālo asaṁsayaṁ so.

Tirokkhavāco asataṁ paviṭṭho,

Yo saṅgatīsu mudīreti vākyaṁ;

Āsīviso dummukhotyāhu taṁ naraṁ,

Ārā ārā saṁyame tādisamhā.

Annaṁ pānaṁ kāsikacandanañca,

Manāpitthiyo mālamucchādanañca;

Ohāya gacchāmase sabbakāme,

Supaṇṇa pāṇūpagatāva tyamhā”.

“Ko nīdha tiṇṇaṁ garahaṁ upeti,

Asmiṁdhaloke pāṇabhū nāgarāja;

Samaṇo supaṇṇo athavā tvameva,

Kiṁ kāraṇā paṇḍarakaggahīto”.

“Samaṇoti me sammatatto ahosi,

Piyo ca me manasā bhāvitatto;

Tassāhamakkhiṁ vivariṁ guyhamatthaṁ,

Atītamattho kapaṇaṁ rudāmi”.

“Na catthi satto amaro pathabyā,

Paññāvidhā natthi na ninditabbā;

Saccena dhammena dhitiyā damena,

Alabbhamabyāharatī naro idha.

Mātāpitā paramā bandhavānaṁ,

Nāssa tatiyo anukampakatthi;

Tesampi guyhaṁ paramaṁ na saṁse,

Mantassa bhedaṁ parisaṅkamāno.

Mātāpitā bhaginī bhātaro ca,

Sahāyā vā yassa honti sapakkhā;

Tesampi guyhaṁ paramaṁ na saṁse,

Mantassa bhedaṁ parisaṅkamāno.

Bhariyā ce purisaṁ vajjā,

Komārī piyabhāṇinī;

Puttarūpayasūpetā,

Ñātisaṅghapurakkhatā;

Tassāpi guyhaṁ paramaṁ na saṁse,

Mantassa bhedaṁ parisaṅkamāno.

Na guyhamatthaṁ vivareyya,

Rakkheyya naṁ yathā nidhiṁ;

Na hi pātukato sādhu,

Guyho attho pajānatā.

Thiyā guyhaṁ na saṁseyya,

amittassa ca paṇḍito;

Yo cāmisena saṁhīro,

hadayattheno ca yo naro.

Guyhamatthaṁ asambuddhaṁ,

sambodhayati yo naro;

Mantabhedabhayā tassa,

dāsabhūto titikkhati.

Yāvanto purisassatthaṁ,

guyhaṁ jānanti mantinaṁ;

Tāvanto tassa ubbegā,

tasmā guyhaṁ na vissaje.

Vivicca bhāseyya divā rahassaṁ,

Rattiṁ giraṁ nātivelaṁ pamuñce;

Upassutikā hi suṇanti mantaṁ,

Tasmā manto khippamupeti bhedaṁ.

Yathāpi assa nagaraṁ mahantaṁ,

Advārakaṁ āyasaṁ bhaddasālaṁ;

Samantakhātāparikhāupetaṁ,

Evampi me te idha guyhamantā.

Ye guyhamantā avikiṇṇavācā,

Daḷhā sadatthesu narā dujivha;

Ārā amittā byavajanti tehi,

Āsīvisā vā riva sattusaṅghā”.

“Hitvā gharaṁ pabbajito acelo,

Naggo muṇḍo carati ghāsahetu;

Tamhi nu kho vivariṁ guyhamatthaṁ,

Atthā ca dhammā ca apaggatamhā.

Kathaṅkaro hoti supaṇṇarāja,

Kiṁsīlo kena vatena vattaṁ;

Samaṇo caraṁ hitvā mamāyitāni,

Kathaṅkaro saggamupeti ṭhānaṁ”.

“Hiriyā titikkhāya damenupeto,

Akkodhano pesuṇiyaṁ pahāya;

Samaṇo caraṁ hitvā mamāyitāni,

Evaṅkaro saggamupeti ṭhānaṁ”.

“Mātāva puttaṁ taruṇaṁ tanujjaṁ,

Samphassatā sabbagattaṁ phareti;

Evampi me tvaṁ pāturahu dijinda,

Mātāva puttaṁ anukampamāno”.

“Handajja tvaṁ muñca vadhā dujivha,

Tayo hi puttā na hi añño atthi;

Antevāsī dinnako atrajo ca,

Rajjassu puttaññataro me ahosi”.

Icceva vākyaṁ visajjī supaṇṇo,

Bhumyaṁ patiṭṭhāya dijo dujivhaṁ;

“Muttajja tvaṁ sabbabhayātivatto,

Thalūdake hohi mayābhigutto.

Ātaṅkinaṁ yathā kusalo bhisakko,

Pipāsitānaṁ rahadova sīto;

Vesmaṁ yathā himasītaṭṭitānaṁ,

Evampi te saraṇamahaṁ bhavāmi”.

“Sandhiṁ katvā amittena,

aṇḍajena jalābuja;

Vivariya dāṭhaṁ sesi,

kuto taṁ bhayamāgataṁ”.

“Saṅketheva amittasmiṁ,

mittasmimpi na vissase;

Abhayā bhayamuppannaṁ,

api mūlāni kantati.

Kathaṁ nu vissase tyamhi,

yenāsi kalaho kato;

Niccayattena ṭhātabbaṁ,

so disabbhi na rajjati.

Vissāsaye na ca taṁ vissayeyya,

Asaṅkito saṅkito ca bhaveyya;

Tathā tathā viññū parakkameyya,

Yathā yathā bhāvaṁ paro na jaññā”.

Te devavaṇṇā sukhumālarūpā,

Ubho samā sujayā puññakhandhā;

Upāgamuṁ karampiyaṁ acelaṁ,

Missībhūtā assavāhāva nāgā.

Tato have paṇḍarako acelaṁ,

Sayamevupāgamma idaṁ avoca;

“Muttajjahaṁ sabbabhayātivatto,

Na hi nūna tuyhaṁ manaso piyamhā”.

“Piyo hi me āsi supaṇṇarājā,

Asaṁsayaṁ paṇḍarakena saccaṁ;

So rāgarattova akāsimetaṁ,

Pāpakammaṁ sampajāno na mohā”.

“Na me piyaṁ appiyaṁ vāpi hoti,

Sampassato lokamimaṁ parañca;

Susaññatānañhi viyañjanena,

Asaññato lokamimaṁ carāsi.

Ariyāvakāsosi anariyovāsi,

Asaññato saññatasannikāso;

Kaṇhābhijātikosi anariyarūpo,

Pāpaṁ bahuṁ duccaritaṁ acāri.

Aduṭṭhassa tuvaṁ dubbhi,

dubbhī ca pisuṇo casi;

Etena saccavajjena,

muddhā te phalatu sattadhā”.

“Tasmā hi mittānaṁ na dubbhitabbaṁ,

Mittadubbhā pāpiyo natthi añño;

Āsittasatto nihato pathabyā,

Indassa vākyena hi saṁvaro hato”ti.

Paṇḍaranāgarājajātakaṁ aṭṭhamaṁ.