sutta » kn » ja » Jātaka

Saṭṭhinipāta

Soṇakavagga

1 Soṇakajātaka

“Tassa sutvā sataṁ dammi,

sahassaṁ diṭṭha soṇakaṁ;

Ko me soṇakamakkhāti,

sahāyaṁ paṁsukīḷitaṁ”.

“Athabravī māṇavako,

daharo pañcacūḷako;

Mayhaṁ sutvā sataṁ dehi,

sahassaṁ diṭṭha soṇakaṁ;

Ahaṁ te soṇakakkhissaṁ,

sahāyaṁ paṁsukīḷitaṁ”.

“Katamasmiṁ so janapade,

raṭṭhesu nigamesu ca;

Kattha soṇakamaddakkhi,

taṁ me akkhāhi pucchito”.

“Taveva deva vijite,

tavevuyyānabhūmiyā;

Ujuvaṁsā mahāsālā,

nīlobhāsā manoramā.

Tiṭṭhanti meghasamānā,

rammā aññoññanissitā;

Tesaṁ mūlamhi soṇako,

jhāyatī anupādano;

Upādānesu lokesu,

ḍayhamānesu nibbuto”.

Tato ca rājā pāyāsi,

senāya caturaṅgiyā;

Kārāpetvā samaṁ maggaṁ,

agamā yena soṇako.

Uyyānabhūmiṁ gantvāna,

vicaranto brahāvane;

Āsīnaṁ soṇakaṁ dakkhi,

ḍayhamānesu nibbutaṁ.

“Kapaṇo vatayaṁ bhikkhu,

muṇḍo saṅghāṭipāruto;

Amātiko apitiko,

rukkhamūlasmi jhāyati”.

Imaṁ vākyaṁ nisāmetvā,

Soṇako etadabravi;

“Na rāja kapaṇo hoti,

Dhammaṁ kāyena phassayaṁ.

Yo ca dhammaṁ niraṅkatvā,

Adhammamanuvattati;

Sa rāja kapaṇo hoti,

Pāpo pāpaparāyaṇo”.

“Arindamoti me nāmaṁ,

kāsirājāti maṁ vidū;

Kacci bhoto sukhasseyyā,

idha pattassa soṇaka”.

“Sadāpi bhadramadhanassa,

Anāgārassa bhikkhuno;

Na tesaṁ koṭṭhe openti,

Na kumbhiṁ na khaḷopiyaṁ;

Paraniṭṭhitamesānā,

Tena yāpenti subbatā.

Dutiyampi bhadramadhanassa,

Anāgārassa bhikkhuno;

Anavajjapiṇḍo bhottabbo,

Na ca kocūparodhati.

Tatiyampi bhadramadhanassa,

Anāgārassa bhikkhuno;

Nibbuto piṇḍo bhottabbo,

Na ca kocūparodhati.

Catutthampi bhadramadhanassa,

Anāgārassa bhikkhuno;

Muttassa raṭṭhe carato,

Saṅgo yassa na vijjati.

Pañcamampi bhadramadhanassa,

Anāgārassa bhikkhuno;

Nagaramhi ḍayhamānamhi,

Nāssa kiñci aḍayhatha.

Chaṭṭhampi bhadramadhanassa,

Anāgārassa bhikkhuno;

Raṭṭhe vilumpamānamhi,

Nāssa kiñci ahīratha.

Sattamampi bhadramadhanassa,

Anāgārassa bhikkhuno;

Corehi rakkhitaṁ maggaṁ,

Ye caññe paripanthikā;

Pattacīvaramādāya,

Sotthiṁ gacchati subbato.

Aṭṭhamampi bhadramadhanassa,

Anāgārassa bhikkhuno;

Yaṁ yaṁ disaṁ pakkamati,

Anapekkhova gacchati”.

“Bahūni samaṇabhadrāni,

ye tvaṁ bhikkhu pasaṁsasi;

Ahañca giddho kāmesu,

kathaṁ kāhāmi soṇaka.

Piyā me mānusā kāmā,

atho dibyāpi me piyā;

Atha kena nu vaṇṇena,

ubho loke labhāmase”.

“Kāme giddhā kāmaratā,

kāmesu adhimucchitā;

Narā pāpāni katvāna,

upapajjanti duggatiṁ.

Ye ca kāme pahantvāna,

nikkhantā akutobhayā;

Ekodibhāvādhigatā,

na te gacchanti duggatiṁ.

Upamaṁ te karissāmi,

taṁ suṇohi arindama;

Upamāya midhekacce,

atthaṁ jānanti paṇḍitā.

Gaṅgāya kuṇapaṁ disvā,

vuyhamānaṁ mahaṇṇave;

Vāyaso samacintesi,

appapañño acetaso.

‘Yānañca vatidaṁ laddhaṁ,

bhakkho cāyaṁ anappako’;

Tattha rattiṁ tattha divā,

tattheva nirato mano.

Khādaṁ nāgassa maṁsāni,

pivaṁ bhāgīrathodakaṁ;

Sampassaṁ vanacetyāni,

na palettha vihaṅgamo.

Tañca otaraṇī gaṅgā,

pamattaṁ kuṇape rataṁ;

Samuddaṁ ajjhagāhāsi,

agatī yattha pakkhinaṁ.

So ca bhakkhaparikkhīṇo,

udapatvā vihaṅgamo;

Na pacchato na purato,

nuttaraṁ nopi dakkhiṇaṁ.

Dīpaṁ so najjhagāgañchi,

agatī yattha pakkhinaṁ;

So ca tattheva pāpattha,

yathā dubbalako tathā.

Tañca sāmuddikā macchā,

kumbhīlā makarā susū;

Pasayhakārā khādiṁsu,

phandamānaṁ vipakkhakaṁ.

Evameva tuvaṁ rāja,

ye caññe kāmabhogino;

Giddhā ce na vamissanti,

kākapaññāva te vidū.

Esā te upamā rāja,

atthasandassanī katā;

Tvañca paññāyase tena,

yadi kāhasi vā na vā.

Ekavācampi dvivācaṁ,

bhaṇeyya anukampako;

Tatuttariṁ na bhāseyya,

dāsovayyassa santike”.

Idaṁ vatvāna pakkāmi,

soṇako amitabuddhimā;

Vehāse antalikkhasmiṁ,

anusāsitvāna khattiyaṁ.

“Ko nume rājakattāro,

suddā veyyattamāgatā;

Rajjaṁ niyyādayissāmi,

nāhaṁ rajjena matthiko.

Ajjeva pabbajissāmi,

Ko jaññā maraṇaṁ suve;

Māhaṁ kākova dummedho,

Kāmānaṁ vasamanvagaṁ”.

“Atthi te daharo putto,

dīghāvu raṭṭhavaḍḍhano;

Taṁ rajje abhisiñcassu,

so no rājā bhavissati”.

“Khippaṁ kumāramānetha,

dīghāvuṁ raṭṭhavaḍḍhanaṁ;

Taṁ rajje abhisiñcissaṁ,

so vo rājā bhavissati”.

Tato kumāramānesuṁ,

dīghāvuṁ raṭṭhavaḍḍhanaṁ;

Taṁ disvā ālapī rājā,

ekaputtaṁ manoramaṁ.

“Saṭṭhi gāmasahassāni,

paripuṇṇāni sabbaso;

Te putta paṭipajjassu,

rajjaṁ niyyādayāmi te.

Ajjeva pabbajissāmi,

ko jaññā maraṇaṁ suve;

Māhaṁ kākova dummedho,

kāmānaṁ vasamanvagaṁ.

Saṭṭhi nāgasahassāni,

sabbālaṅkārabhūsitā;

Suvaṇṇakacchā mātaṅgā,

hemakappanavāsasā.

Ārūḷhā gāmaṇīyehi,

tomaraṅkusapāṇibhi;

Te putta paṭipajjassu,

rajjaṁ niyyādayāmi te.

Ajjeva pabbajissāmi,

ko jaññā maraṇaṁ suve;

Māhaṁ kākova dummedho,

kāmānaṁ vasamanvagaṁ.

Saṭṭhi assasahassāni,

sabbālaṅkārabhūsitā;

Ājānīyāva jātiyā,

sindhavā sīghavāhino.

Ārūḷhā gāmaṇīyehi,

illiyācāpadhāribhi;

Te putta paṭipajjassu,

rajjaṁ niyyādayāmi te.

Ajjeva pabbajissāmi,

ko jaññā maraṇaṁ suve;

Māhaṁ kākova dummedho,

kāmānaṁ vasamanvagaṁ.

Saṭṭhi rathasahassāni,

sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā,

sabbālaṅkārabhūsitā.

Ārūḷhā gāmaṇīyehi,

cāpahatthehi vammibhi;

Te putta paṭipajjassu,

rajjaṁ niyyādayāmi te.

Ajjeva pabbajissāmi,

ko jaññā maraṇaṁ suve;

Māhaṁ kākova dummedho,

kāmānaṁ vasamanvagaṁ.

Saṭṭhi dhenusahassāni,

rohaññā puṅgavūsabhā;

Tā putta paṭipajjassu,

rajjaṁ niyyādayāmi te.

Ajjeva pabbajissāmi,

ko jaññā maraṇaṁ suve;

Māhaṁ kākova dummedho,

kāmānaṁ vasamanvagaṁ.

Soḷasitthisahassāni,

sabbālaṅkārabhūsitā;

Vicitravatthābharaṇā,

āmuttamaṇikuṇḍalā;

Tā putta paṭipajjassu,

rajjaṁ niyyādayāmi te.

Ajjeva pabbajissāmi,

ko jaññā maraṇaṁ suve;

Māhaṁ kākova dummedho,

kāmānaṁ vasamanvagaṁ”.

“Daharasseva me tāta,

mātā matāti me sutaṁ;

Tayā vinā ahaṁ tāta,

jīvitumpi na ussahe.

Yathā āraññakaṁ nāgaṁ,

poto anveti pacchato;

Jessantaṁ giriduggesu,

samesu visamesu ca.

Evaṁ taṁ anugacchāmi,

pattamādāya pacchato;

Subharo te bhavissāmi,

na te hessāmi dubbharo”.

“Yathā sāmuddikaṁ nāvaṁ,

vāṇijānaṁ dhanesinaṁ;

Vohāro tattha gaṇheyya,

vāṇijā byasanī siyā.

Evamevāyaṁ puttakali,

antarāyakaro mama;

Imaṁ kumāraṁ pāpetha,

pāsādaṁ rativaḍḍhanaṁ.

Tattha kambusahatthāyo,

yathā sakkaṁva accharā;

Tā naṁ tattha ramessanti,

tāhi ceso ramissati.

Tato kumāraṁ pāpesuṁ,

pāsādaṁ rativaḍḍhanaṁ;

Taṁ disvā avacuṁ kaññā,

dīghāvuṁ raṭṭhavaḍḍhanaṁ.

Devatā nusi gandhabbo,

adu sakko purindado;

Ko vā tvaṁ kassa vā putto,

kathaṁ jānemu taṁ mayaṁ”.

“Namhi devo na gandhabbo,

Nāpi sakko purindado;

Kāsirañño ahaṁ putto,

Dīghāvu raṭṭhavaḍḍhano;

Mamaṁ bharatha bhaddaṁ vo,

Ahaṁ bhattā bhavāmi vo”.

Taṁ tattha avacuṁ kaññā,

dīghāvuṁ raṭṭhavaḍḍhanaṁ;

“Kuhiṁ rājā anuppatto,

ito rājā kuhiṁ gato”.

“Paṅkaṁ rājā atikkanto,

thale rājā patiṭṭhito;

Akaṇṭakaṁ agahanaṁ,

paṭipanno mahāpathaṁ.

Ahañca paṭipannosmi,

maggaṁ duggatigāminaṁ;

Sakaṇṭakaṁ sagahanaṁ,

yena gacchanti duggatiṁ”.

“Tassa te svāgataṁ rāja,

sīhasseva giribbajaṁ;

Anusāsa mahārāja,

tvaṁ no sabbāsamissaro”ti.

Soṇakajātakaṁ paṭhamaṁ.