sutta » kn » ja » Jātaka

Mahānipāta

Mūgapakkhavagga

1 Mūgapakkhajātaka

“Mā paṇḍiccayaṁ vibhāvaya,

Bālamato bhava sabbapāṇinaṁ;

Sabbo taṁ jano ocināyatu,

Evaṁ tava attho bhavissati”.

“Karomi te taṁ vacanaṁ,

yaṁ maṁ bhaṇasi devate;

Atthakāmāsi me amma,

hitakāmāsi devate”.

“Kiṁ nu santaramānova,

kāsuṁ khaṇasi sārathi;

Puṭṭho me samma akkhāhi,

kiṁ kāsuyā karissasi”.

“Rañño mūgo ca pakkho ca,

putto jāto acetaso;

Somhi raññā samajjhiṭṭho,

puttaṁ me nikhaṇaṁ vane”.

“Na badhiro na mūgosmi,

na pakkho na ca vīkalo;

Adhammaṁ sārathi kayirā,

mañce tvaṁ nikhaṇaṁ vane.

Ūrū bāhuñca me passa,

bhāsitañca suṇohi me;

Adhammaṁ sārathi kayirā,

mañce tvaṁ nikhaṇaṁ vane”.

“Devatā nusi gandhabbo,

adu sakko purindado;

Ko vā tvaṁ kassa vā putto,

kathaṁ jānemu taṁ mayaṁ”.

“Namhi devo na gandhabbo,

nāpi sakko purindado;

Kāsirañño ahaṁ putto,

yaṁ kāsuyā nikhaññasi.

Tassa rañño ahaṁ putto,

yaṁ tvaṁ sammūpajīvasi;

Adhammaṁ sārathi kayirā,

mañce tvaṁ nikhaṇaṁ vane.

Yassa rukkhassa chāyāya,

nisīdeyya sayeyya vā;

Na tassa sākhaṁ bhañjeyya,

mittadubbho hi pāpako.

Yathā rukkho tathā rājā,

yathā sākhā tathā ahaṁ;

Yathā chāyūpago poso,

evaṁ tvamasi sārathi;

Adhammaṁ sārathi kayirā,

mañce tvaṁ nikhaṇaṁ vane.

Pahūtabhakkho bhavati,

vippavuttho sakaṁ gharā;

Bahū naṁ upajīvanti,

yo mittānaṁ na dubbhati.

Yaṁ yaṁ janapadaṁ yāti,

nigame rājadhāniyo;

Sabbattha pūjito hoti,

yo mittānaṁ na dubbhati.

Nāssa corā pasāhanti,

nātimaññanti khattiyā;

Sabbe amitte tarati,

yo mittānaṁ na dubbhati.

Akkuddho sagharaṁ eti,

sabhāyaṁ paṭinandito;

Ñātīnaṁ uttamo hoti,

yo mittānaṁ na dubbhati.

Sakkatvā sakkato hoti,

garu hoti sagāravo;

Vaṇṇakittibhato hoti,

yo mittānaṁ na dubbhati.

Pūjako labhate pūjaṁ,

vandako paṭivandanaṁ;

Yaso kittiñca pappoti,

yo mittānaṁ na dubbhati.

Aggi yathā pajjalati,

devatāva virocati;

Siriyā ajahito hoti,

yo mittānaṁ na dubbhati.

Gāvo tassa pajāyanti,

khette vuttaṁ virūhati;

Vuttānaṁ phalamasnāti,

yo mittānaṁ na dubbhati.

Darito pabbatāto vā,

rukkhato patito naro;

Cuto patiṭṭhaṁ labhati,

yo mittānaṁ na dubbhati.

Virūḷhamūlasantānaṁ,

nigrodhamiva māluto;

Amittā nappasāhanti,

yo mittānaṁ na dubbhati”.

“Ehi taṁ paṭinessāmi,

rājaputta sakaṁ gharaṁ;

Rajjaṁ kārehi bhaddante,

kiṁ araññe karissasi”.

“Alaṁ me tena rajjena,

ñātakehi dhanena vā;

Yaṁ me adhammacariyāya,

rajjaṁ labbhetha sārathi”.

“Puṇṇapattaṁ maṁ lābhehi,

rājaputta ito gato;

Pitā mātā ca me dajjuṁ,

rājaputta tayī gate.

Orodhā ca kumārā ca,

vesiyānā ca brāhmaṇā;

Tepi attamanā dajjuṁ,

rājaputta tayī gate.

Hatthārohā anīkaṭṭhā,

rathikā pattikārakā;

Tepi attamanā dajjuṁ,

rājaputta tayī gate.

Bahudhaññā jānapadā,

negamā ca samāgatā;

Upāyanāni me dajjuṁ,

rājaputta tayī gate”.

“Pitu mātu cahaṁ catto,

raṭṭhassa nigamassa ca;

Atho sabbakumārānaṁ,

natthi mayhaṁ sakaṁ gharaṁ.

Anuññāto ahaṁ matyā,

sañcatto pitarā mahaṁ;

Ekoraññe pabbajito,

na kāme abhipatthaye.

Api ataramānānaṁ,

phalāsāva samijjhati;

Vipakkabrahmacariyosmi,

evaṁ jānāhi sārathi.

Api ataramānānaṁ,

sammadattho vipaccati;

Vipakkabrahmacariyosmi,

nikkhanto akutobhayo”.

“Evaṁ vaggukatho santo,

visaṭṭhavacano casi;

Kasmā pitu ca mātucca,

santike na bhaṇī tadā”.

“Nāhaṁ asandhitā pakkho,

na badhiro asotatā;

Nāhaṁ ajivhatā mūgo,

mā maṁ mūgamadhārayi.

Purimaṁ sarāmahaṁ jātiṁ,

yattha rajjamakārayiṁ;

Kārayitvā tahiṁ rajjaṁ,

pāpatthaṁ nirayaṁ bhusaṁ.

Vīsatiñceva vassāni,

tahiṁ rajjamakārayiṁ;

Asītivassasahassāni,

nirayamhi apaccisaṁ.

Tassa rajjassahaṁ bhīto,

mā maṁ rajjābhisecayuṁ;

Tasmā pitu ca mātucca,

santike na bhaṇiṁ tadā.

Ucchaṅge maṁ nisādetvā,

pitā atthānusāsati;

Ekaṁ hanatha bandhatha,

ekaṁ khārāpatacchikaṁ;

Ekaṁ sūlasmiṁ uppetha,

iccassa manusāsati.

Tāyāhaṁ pharusaṁ sutvā,

vācāyo samudīritā;

Amūgo mūgavaṇṇena,

apakkho pakkhasammato;

Sake muttakarīsasmiṁ,

acchāhaṁ samparipluto.

Kasirañca parittañca,

tañca dukkhena saṁyutaṁ;

Komaṁ jīvitamāgamma,

veraṁ kayirātha kenaci.

Paññāya ca alābhena,

dhammassa ca adassanā;

Komaṁ jīvitamāgamma,

veraṁ kayirātha kenaci.

Api ataramānānaṁ,

phalāsāva samijjhati;

Vipakkabrahmacariyosmi,

evaṁ jānāhi sārathi.

Api ataramānānaṁ,

sammadattho vipaccati;

Vipakkabrahmacariyosmi,

nikkhanto akutobhayo”.

“Ahampi pabbajissāmi,

rājaputta tavantike;

Avhāyassu maṁ bhaddante,

pabbajjā mama ruccati”.

“Rathaṁ niyyādayitvāna,

anaṇo ehi sārathi;

Anaṇassa hi pabbajjā,

etaṁ isīhi vaṇṇitaṁ”.

“Yadeva tyāhaṁ vacanaṁ,

akaraṁ bhaddamatthu te;

Tadeva me tvaṁ vacanaṁ,

yācito kattumarahasi.

Idheva tāva acchassu,

yāva rājānamānaye;

Appeva te pitā disvā,

patīto sumano siyā”.

“Karomi tetaṁ vacanaṁ,

yaṁ maṁ bhaṇasi sārathi;

Ahampi daṭṭhukāmosmi,

pitaraṁ me idhāgataṁ.

Ehi samma nivattassu,

kusalaṁ vajjāsi ñātinaṁ;

Mātaraṁ pitaraṁ mayhaṁ,

vutto vajjāsi vandanaṁ”.

Tassa pāde gahetvāna,

katvā ca naṁ padakkhiṇaṁ;

Sārathi rathamāruyha,

rājadvāraṁ upāgami.

Suññaṁ mātā rathaṁ disvā,

ekaṁ sārathimāgataṁ;

Assupuṇṇehi nettehi,

rodantī naṁ udikkhati.

“Ayaṁ so sārathi eti,

nihantvā mama atrajaṁ;

Nihato nūna me putto,

pathabyā bhūmivaḍḍhano.

Amittā nūna nandanti,

patītā nūna verino;

Āgataṁ sārathiṁ disvā,

nihantvā mama atrajaṁ”.

Suññaṁ mātā rathaṁ disvā,

ekaṁ sārathimāgataṁ;

Assupuṇṇehi nettehi,

rodantī paripucchi naṁ.

“Kiṁ nu mūgo kiṁ nu pakkho,

kiṁ nu so vilapī tadā;

Nihaññamāno bhūmiyā,

taṁ me akkhāhi sārathi.

Kathaṁ hatthehi pādehi,

mūgapakkho vivajjayi;

Nihaññamāno bhūmiyā,

taṁ me akkhāhi pucchito”.

“Akkheyyaṁ te ahaṁ ayye,

dajjāsi abhayaṁ mama;

Yaṁ me sutaṁ vā diṭṭhaṁ vā,

rājaputtassa santike”.

“Abhayaṁ samma te dammi,

abhīto bhaṇa sārathi;

Yaṁ te sutaṁ vā diṭṭhaṁ vā,

rājaputtassa santike”.

“Na so mūgo na so pakkho,

visaṭṭhavacano ca so;

Rajjassa kira so bhīto,

akarā ālaye bahū.

Purimaṁ sarati so jātiṁ,

yattha rajjamakārayi;

Kārayitvā tahiṁ rajjaṁ,

pāpattha nirayaṁ bhusaṁ.

Vīsatiñceva vassāni,

tahiṁ rajjamakārayi;

Asītivassasahassāni,

nirayamhi apacci so.

Tassa rajjassa so bhīto,

mā maṁ rajjābhisecayuṁ;

Tasmā pitu ca mātucca,

santike na bhaṇī tadā.

Aṅgapaccaṅgasampanno,

ārohapariṇāhavā;

Visaṭṭhavacano pañño,

magge saggassa tiṭṭhati.

Sace tvaṁ daṭṭhukāmāsi,

rājaputtaṁ tavatrajaṁ;

Ehi taṁ pāpayissāmi,

yattha sammati temiyo”.

“Yojayantu rathe asse,

Kacchaṁ nāgāna bandhatha;

Udīrayantu saṅkhapaṇavā,

Vādantu ekapokkharā.

Vādantu bherī sannaddhā,

vaggū vādantu dundubhī;

Negamā ca maṁ anventu,

gacchaṁ puttanivedako.

Orodhā ca kumārā ca,

vesiyānā ca brāhmaṇā;

Khippaṁ yānāni yojentu,

gacchaṁ puttanivedako.

Hatthārohā anīkaṭṭhā,

rathikā pattikārakā;

Khippaṁ yānāni yojentu,

gacchaṁ puttanivedako.

Samāgatā jānapadā,

negamā ca samāgatā;

Khippaṁ yānāni yojentu,

gacchaṁ puttanivedako”.

Asse ca sārathī yutte,

sindhave sīghavāhane;

Rājadvāraṁ upāgacchuṁ,

“yuttā deva ime hayā”.

“Thūlā javena hāyanti,

kisā hāyanti thāmunā;

Kise thūle vivajjetvā,

saṁsaṭṭhā yojitā hayā”.

Tato rājā taramāno,

yuttamāruyha sandanaṁ;

Itthāgāraṁ ajjhabhāsi,

“sabbāva anuyātha maṁ.

Vālabījanimuṇhīsaṁ,

khaggaṁ chattañca paṇḍaraṁ;

Upādhī rathamāruyha,

suvaṇṇehi alaṅkatā”.

Tato sa rājā pāyāsi,

purakkhatvāna sārathiṁ;

Khippameva upāgacchi,

yattha sammati temiyo.

Tañca disvāna āyantaṁ,

jalantamiva tejasā;

Khattasaṅghaparibyūḷhaṁ,

temiyo etadabravi.

“Kacci nu tāta kusalaṁ,

kacci tāta anāmayaṁ;

Sabbā ca rājakaññāyo,

arogā mayha mātaro”.

“Kusalañceva me putta,

atho putta anāmayaṁ;

Sabbā ca rājakaññāyo,

arogā tuyha mātaro”.

“Kacci amajjapo tāta,

kacci te suramappiyaṁ;

Kacci sacce ca dhamme ca,

dāne te ramate mano”.

“Amajjapo ahaṁ putta,

atho me suramappiyaṁ;

Atho sacce ca dhamme ca,

dāne me ramate mano”.

“Kacci arogaṁ yoggaṁ te,

kacci vahati vāhanaṁ;

Kacci te byādhayo natthi,

sarīrassupatāpanā”.

“Atho arogaṁ yoggaṁ me,

atho vahati vāhanaṁ;

Atho me byādhayo natthi,

sarīrassupatāpanā”.

“Kacci antā ca te phītā,

majjhe ca bahalā tava;

Koṭṭhāgārañca kosañca,

kacci te paṭisanthataṁ”.

“Atho antā ca me phītā,

majjhe ca bahalā mama;

Koṭṭhāgārañca kosañca,

sabbaṁ me paṭisanthataṁ”.

“Svāgataṁ te mahārāja,

atho te adurāgataṁ;

Patiṭṭhapentu pallaṅkaṁ,

yattha rājā nisakkati.

Idheva te nisīdassu,

niyate paṇṇasanthare;

Etto udakamādāya,

pāde pakkhālayassu te.

Idampi paṇṇakaṁ mayhaṁ,

randhaṁ rāja aloṇakaṁ;

Paribhuñja mahārāja,

pāhuno mesidhāgato”.

“Na cāhaṁ paṇṇaṁ bhuñjāmi,

Na hetaṁ mayha bhojanaṁ;

Sālīnaṁ odanaṁ bhuñje,

Suciṁ maṁsūpasecanaṁ”.

“Accherakaṁ maṁ paṭibhāti,

ekakampi rahogataṁ;

Edisaṁ bhuñjamānānaṁ,

kena vaṇṇo pasīdati”.

“Eko rāja nipajjāmi,

niyate paṇṇasanthare;

Tāya me ekaseyyāya,

rāja vaṇṇo pasīdati.

Na ca nettiṁsabandhā me,

rājarakkhā upaṭṭhitā;

Tāya me sukhaseyyāya,

rāja vaṇṇo pasīdati.

Atītaṁ nānusocāmi,

nappajappāmināgataṁ;

Paccuppannena yāpemi,

tena vaṇṇo pasīdati.

Anāgatappajappāya,

atītassānusocanā;

Etena bālā sussanti,

naḷova harito luto”.

“Hatthānīkaṁ rathānīkaṁ,

asse pattī ca vammino;

Nivesanāni rammāni,

ahaṁ putta dadāmi te.

Itthāgārampi te dammi,

sabbālaṅkārabhūsitaṁ;

Tā putta paṭipajjassu,

tvaṁ no rājā bhavissasi.

Kusalā naccagītassa,

sikkhitā cāturitthiyo;

Kāme taṁ ramayissanti,

kiṁ araññe karissasi.

Paṭirājūhi te kaññā,

ānayissaṁ alaṅkatā;

Tāsu putte janetvāna,

atha pacchā pabbajissasi.

Yuvā ca daharo cāsi,

paṭhamuppattiko susu;

Rajjaṁ kārehi bhaddante,

kiṁ araññe karissasi”.

“Yuvā care brahmacariyaṁ,

brahmacārī yuvā siyā;

Daharassa hi pabbajjā,

etaṁ isīhi vaṇṇitaṁ.

Yuvā care brahmacariyaṁ,

brahmacārī yuvā siyā;

Brahmacariyaṁ carissāmi,

nāhaṁ rajjena matthiko.

Passāmi vohaṁ daharaṁ,

amma tāta vadantaraṁ;

Kicchāladdhaṁ piyaṁ puttaṁ,

appatvāva jaraṁ mataṁ.

Passāmi vohaṁ dahariṁ,

kumāriṁ cārudassaniṁ;

Navavaṁsakaḷīraṁva,

paluggaṁ jīvitakkhayaṁ.

Daharāpi hi miyyanti,

narā ca atha nāriyo;

Tattha ko vissase poso,

daharomhīti jīvite.

Yassa ratyā vivasāne,

āyu appataraṁ siyā;

Appodakeva macchānaṁ,

kiṁ nu komārakaṁ tahiṁ.

Niccamabbhāhato loko,

niccañca parivārito;

Amoghāsu vajantīsu,

kiṁ maṁ rajjebhisiñcasi”.

“Kena mabbhāhato loko,

kena ca parivārito;

Kāyo amoghā gacchanti,

taṁ me akkhāhi pucchito”.

“Maccunābbhāhato loko,

jarāya parivārito;

Ratyo amoghā gacchanti,

evaṁ jānāhi khattiya.

Yathāpi tante vitate,

yaṁ yadevūpaviyyati;

Appakaṁ hoti vetabbaṁ,

evaṁ maccāna jīvitaṁ.

Yathā vārivaho pūro,

gacchannupanivattati;

Evamāyu manussānaṁ,

gacchannupanivattati.

Yathā vārivaho pūro,

vahe rukkhepakūlaje;

Evaṁ jarāmaraṇena,

vuyhante sabbapāṇino”.

“Hatthānīkaṁ rathānīkaṁ,

asse pattī ca vammino;

Nivesanāni rammāni,

ahaṁ putta dadāmi te.

Itthāgārampi te dammi,

sabbālaṅkārabhūsitaṁ;

Tā putta paṭipajjassu,

tvaṁ no rājā bhavissasi.

Kusalā naccagītassa,

sikkhitā cāturitthiyo;

Kāme taṁ ramayissanti,

kiṁ araññe karissasi.

Paṭirājūhi te kaññā,

ānayissaṁ alaṅkatā;

Tāsu putte janetvāna,

atha pacchā pabbajissasi.

Yuvā ca daharo cāsi,

paṭhamuppattiko susu;

Rajjaṁ kārehi bhaddante,

kiṁ araññe karissasi.

Koṭṭhāgārañca kosañca,

vāhanāni balāni ca;

Nivesanāni rammāni,

ahaṁ putta dadāmi te.

Gomaṇḍalaparibyūḷho,

dāsisaṅghapurakkhato;

Rajjaṁ kārehi bhaddante,

kiṁ araññe karissasi”.

“Kiṁ dhanena yaṁ khīyetha,

Kiṁ bhariyāya marissati;

Kiṁ yobbanena jiṇṇena,

Yaṁ jarāyābhibhuyyati.

Tattha kā nandi kā khiḍḍā,

kā rati kā dhanesanā;

Kiṁ me puttehi dārehi,

rāja muttosmi bandhanā.

Yohaṁ evaṁ pajānāmi,

maccu me nappamajjati;

Antakenādhipannassa,

kā ratī kā dhanesanā.

Phalānamiva pakkānaṁ,

niccaṁ patanato bhayaṁ;

Evaṁ jātāna maccānaṁ,

niccaṁ maraṇato bhayaṁ.

Sāyameke na dissanti,

pāto diṭṭhā bahū janā;

Pāto eke na dissanti,

sāyaṁ diṭṭhā bahū janā.

Ajjeva kiccaṁ ātapaṁ,

ko jaññā maraṇaṁ suve;

Na hi no saṅgaraṁ tena,

mahāsenena maccunā.

Corā dhanassa patthenti,

rāja muttosmi bandhanā;

Ehi rāja nivattassu,

nāhaṁ rajjena matthiko”ti.

Mūgapakkhajātakaṁ paṭhamaṁ.