sutta » kn » ja » Jātaka

Mahānipāta

Mūgapakkhavagga

5 Umaṅgajātaka

“Pañcālo sabbasenāya,

brahmadattoyamāgato;

Sāyaṁ pañcāliyā senā,

appameyyā mahosadha.

Vīthimatī pattimatī,

sabbasaṅgāmakovidā;

Ohārinī saddavatī,

bherisaṅkhappabodhanā.

Lohavijjālaṅkārābhā,

dhajinī vāmarohinī;

Sippiyehi susampannā,

sūrehi suppatiṭṭhitā.

Dasettha paṇḍitā āhu,

bhūripaññā rahogamā;

Mātā ekādasī rañño,

pañcāliyaṁ pasāsati.

Athetthekasataṁ khatyā,

anuyantā yasassino;

Acchinnaraṭṭhā byathitā,

pañcāliyaṁ vasaṁ gatā.

Yaṁvadā takkarā rañño,

akāmā piyabhāṇino;

Pañcālamanuyāyanti,

akāmā vasino gatā.

Tāya senāya mithilā,

tisandhiparivāritā;

Rājadhānī videhānaṁ,

samantā parikhaññati.

Uddhaṁ tārakajātāva,

samantā parivāritā;

Mahosadha vijānāhi,

kathaṁ mokkho bhavissati”.

“Pāde deva pasārehi,

bhuñja kāme ramassu ca;

Hitvā pañcāliyaṁ senaṁ,

brahmadatto palāyiti”.

“Rājā santhavakāmo te,

ratanāni pavecchati;

Āgacchantu ito dūtā,

mañjukā piyabhāṇino.

Bhāsantu mudukā vācā,

yā vācā paṭinanditā;

Pañcālo ca videho ca,

ubho ekā bhavantu te”.

“Kathaṁ nu kevaṭṭa mahosadhena,

Samāgamo āsi tadiṅgha brūhi;

Kacci te paṭinijjhatto,

Kacci tuṭṭho mahosadho”.

“Anariyarūpo puriso janinda,

Asammodako thaddho asabbhirūpo;

Yathā mūgo ca badhiro ca,

Na kiñcitthaṁ abhāsatha”.

“Addhā idaṁ mantapadaṁ sududdasaṁ,

Attho suddho naraviriyena diṭṭho;

Tathā hi kāyo mama sampavedhati,

Hitvā sayaṁ ko parahatthamessati”.

“Channañhi ekāva matī sameti,

Ye paṇḍitā uttamabhūripattā;

Yānaṁ ayānaṁ atha vāpi ṭhānaṁ,

Mahosadha tvampi matiṁ karohi”.

“Jānāsi kho rāja mahānubhāvo,

Mahabbalo cūḷanibrahmadatto;

Rājā ca taṁ icchati māraṇatthaṁ,

Migaṁ yathā okacarena luddo.

Yathāpi maccho baḷisaṁ,

vaṅkaṁ maṁsena chāditaṁ;

Āmagiddho na jānāti,

maccho maraṇamattano.

Evameva tuvaṁ rāja,

cūḷaneyyassa dhītaraṁ;

Kāmagiddho na jānāsi,

macchova maraṇamattano.

Sace gacchasi pañcālaṁ,

Khippamattaṁ jahissasi;

Migaṁ panthānubandhaṁva,

Mahantaṁ bhayamessati”.

“Mayameva bālamhase eḷamūgā,

Ye uttamatthāni tayī lapimhā;

Kimeva tvaṁ naṅgalakoṭivaḍḍho,

Atthāni jānāsi yathāpi aññe”.

“Imaṁ gale gahetvāna,

nāsetha vijitā mama;

Yo me ratanalābhassa,

antarāyāya bhāsati”.

Tato ca so apakkamma,

vedehassa upantikā;

Atha āmantayī dūtaṁ,

mādharaṁ suvapaṇḍitaṁ.

“Ehi samma haritapakkha,

veyyāvaccaṁ karohi me;

Atthi pañcālarājassa,

sāḷikā sayanapālikā.

Taṁ bandhanena pucchassu,

sā hi sabbassa kovidā;

Sā tesaṁ sabbaṁ jānāti,

rañño ca kosiyassa ca”.

“Āmo”ti so paṭissutvā,

mādharo suvapaṇḍito;

Agamāsi haritapakkho,

sāḷikāya upantikaṁ.

Tato ca kho so gantvāna,

mādharo suvapaṇḍito;

Athāmantayi sugharaṁ,

sāḷikaṁ mañjubhāṇikaṁ.

“Kacci te sughare khamanīyaṁ,

Kacci vesse anāmayaṁ;

Kacci te madhunā lājā,

Labbhate sughare tuvaṁ”.

“Kusalañceva me samma,

atho samma anāmayaṁ;

Atho me madhunā lājā,

labbhate suvapaṇḍita.

Kuto nu samma āgamma,

kassa vā pahito tuvaṁ;

Na ca mesi ito pubbe,

diṭṭho vā yadi vā suto”.

“Ahosiṁ sivirājassa,

pāsāde sayanapālako;

Tato so dhammiko rājā,

baddhe mocesi bandhanā.

Tassa mekā dutiyāsi,

sāḷikā mañjubhāṇikā;

Taṁ tattha avadhī seno,

pekkhato sughare mama.

Tassā kāmā hi sammatto,

āgatosmi tavantike;

Sace kareyya okāsaṁ,

ubhayova vasāmase”.

“Suvova suviṁ kāmeyya,

sāḷiko pana sāḷikaṁ;

Suvassa sāḷikāyeva,

saṁvāso hoti kīdiso”.

“Yoyaṁ kāme kāmayati,

api caṇḍālikāmapi;

Sabbo hi sadiso hoti,

natthi kāme asādiso”.

“Atthi jampāvatī nāma,

mātā sivissa rājino;

Sā bhariyā vāsudevassa,

kaṇhassa mahesī piyā.

Raṭṭhavatī kimpurisī,

sāpi vacchaṁ akāmayi;

Manusso migiyā saddhiṁ,

natthi kāme asādiso.

Handa khvāhaṁ gamissāmi,

sāḷike mañjubhāṇike;

Paccakkhānupadañhetaṁ,

atimaññasi nūna maṁ”.

“Na sirī taramānassa,

mādhara suvapaṇḍita;

Idheva tāva acchassu,

yāva rājāna dakkhasi;

Sossi saddaṁ mudiṅgānaṁ,

ānubhāvañca rājino”.

“Yo nu khvāyaṁ tibbo saddo,

tirojanapade suto;

Dhītā pañcālarājassa,

osadhī viya vaṇṇinī;

Taṁ dassati videhānaṁ,

so vivāho bhavissati”.

“Ediso mā amittānaṁ,

vivāho hotu mādhara;

Yathā pañcālarājassa,

vedehena bhavissati.

Ānayitvāna vedehaṁ,

pañcālānaṁ rathesabho;

Tato naṁ ghātayissati,

nassa sakhī bhavissati”.

“Handa kho maṁ anujānāhi,

rattiyo sattamattiyo;

Yāvāhaṁ sivirājassa,

ārocemi mahesino;

Laddho ca me āvasatho,

sāḷikāya upantikaṁ”.

“Handa kho taṁ anujānāmi,

rattiyo sattamattiyo;

Sace tvaṁ sattarattena,

nāgacchasi mamantike;

Maññe okkantasattaṁ maṁ,

matāya āgamissasi”.

Tato ca kho so gantvāna,

mādharo suvapaṇḍito;

Mahosadhassa akkhāsi,

sāḷikāvacanaṁ idaṁ.

“Yasseva ghare bhuñjeyya bhogaṁ,

Tasseva atthaṁ puriso careyya;

Handāhaṁ gacchāmi pure janinda,

Pañcālarājassa puraṁ surammaṁ;

Nivesanāni māpetuṁ,

Vedehassa yasassino.

Nivesanāni māpetvā,

vedehassa yasassino;

Yadā te pahiṇeyyāmi,

tadā eyyāsi khattiya”.

Tato ca pāyāsi pure mahosadho,

Pañcālarājassa puraṁ surammaṁ;

Nivesanāni māpetuṁ,

Vedehassa yasassino.

Nivesanāni māpetvā,

vedehassa yasassino;

Athassa pāhiṇī dūtaṁ,

vedehaṁ mithilaggahaṁ;

“Ehi dāni mahārāja,

māpitaṁ te nivesanaṁ”.

Tato ca rājā pāyāsi,

senāya caturaṅgiyā;

Anantavāhanaṁ daṭṭhuṁ,

phītaṁ kapiliyaṁ puraṁ.

Tato ca kho so gantvāna,

brahmadattassa pāhiṇi;

“Āgatosmi mahārāja,

tava pādāni vandituṁ.

Dadāhi dāni me bhariyaṁ,

nāriṁ sabbaṅgasobhiniṁ;

Suvaṇṇena paṭicchannaṁ,

dāsīgaṇapurakkhataṁ”.

“Svāgataṁ teva vedeha,

atho te adurāgataṁ;

Nakkhattaṁyeva paripuccha,

ahaṁ kaññaṁ dadāmi te;

Suvaṇṇena paṭicchannaṁ,

dāsīgaṇapurakkhataṁ”.

Tato ca rājā vedeho,

nakkhattaṁ paripucchatha;

Nakkhattaṁ paripucchitvā,

brahmadattassa pāhiṇi.

“Dadāhi dāni me bhariyaṁ,

nāriṁ sabbaṅgasobhiniṁ;

Suvaṇṇena paṭicchannaṁ,

dāsīgaṇapurakkhataṁ”.

“Dadāmi dāni te bhariyaṁ,

nāriṁ sabbaṅgasobhiniṁ;

Suvaṇṇena paṭicchannaṁ,

dāsīgaṇapurakkhataṁ”.

“Hatthī assā rathā pattī,

senā tiṭṭhanti vammitā;

Ukkā padittā jhāyanti,

kiṁ nu maññanti paṇḍitā.

Hatthī assā rathā pattī,

senā tiṭṭhanti vammitā;

Ukkā padittā jhāyanti,

kiṁ nu kāhanti paṇḍita”.

“Rakkhati taṁ mahārāja,

cūḷaneyyo mahabbalo;

Paduṭṭho brahmadattena,

pāto taṁ ghātayissati”.

“Ubbedhati me hadayaṁ,

mukhañca parisussati;

Nibbutiṁ nādhigacchāmi,

aggidaḍḍhova ātape.

Kammārānaṁ yathā ukkā,

anto jhāyati no bahi;

Evampi hadayaṁ mayhaṁ,

anto jhāyati no bahi”.

“Pamatto mantanātīto,

bhinnamantosi khattiya;

Idāni kho taṁ tāyantu,

paṇḍitā mantino janā.

Akatvāmaccassa vacanaṁ,

atthakāmahitesino;

Attapītirato rājā,

migo kūṭeva ohito.

Yathāpi maccho baḷisaṁ,

vaṅkaṁ maṁsena chāditaṁ;

Āmagiddho na jānāti,

maccho maraṇamattano.

Evameva tuvaṁ rāja,

cūḷaneyyassa dhītaraṁ;

Kāmagiddho na jānāsi,

macchova maraṇamattano.

Sace gacchasi pañcālaṁ,

khippamattaṁ jahissasi;

Migaṁ panthānubandhaṁva,

mahantaṁ bhayamessati.

Anariyarūpo puriso janinda,

Ahīva ucchaṅgagato ḍaseyya;

Na tena mittiṁ kayirātha dhīro,

Dukkho have kāpurisena saṅgamo.

Yadeva jaññā purisaṁ janinda,

Sīlavāyaṁ bahussuto;

Teneva mittiṁ kayirātha dhīro,

Sukho have sappurisena saṅgamo.

Bālo tuvaṁ eḷamūgosi rāja,

Yo uttamatthāni mayī lapittho;

Kimevahaṁ naṅgalakoṭivaḍḍho,

Atthāni jānāmi yathāpi aññe.

Imaṁ gale gahetvāna,

nāsetha vijitā mama;

Yo me ratanalābhassa,

antarāyāya bhāsati”.

“Mahosadha atītena,

Nānuvijjhanti paṇḍitā;

Kiṁ maṁ assaṁva sambaddhaṁ,

Patodeneva vijjhasi.

Sace passasi mokkhaṁ vā,

khemaṁ vā pana passasi;

Teneva maṁ anusāsa,

kiṁ atītena vijjhasi”.

“Atītaṁ mānusaṁ kammaṁ,

Dukkaraṁ durabhisambhavaṁ;

Na taṁ sakkomi mocetuṁ,

Tvaṁ pajānassu khattiya.

Santi vehāyasā nāgā,

iddhimanto yasassino;

Tepi ādāya gaccheyyuṁ,

yassa honti tathāvidhā.

Santi vehāyasā assā,

iddhimanto yasassino;

Tepi ādāya gaccheyyuṁ,

yassa honti tathāvidhā.

Santi vehāyasā pakkhī,

iddhimanto yasassino;

Tepi ādāya gaccheyyuṁ,

yassa honti tathāvidhā.

Santi vehāyasā yakkhā,

iddhimanto yasassino;

Tepi ādāya gaccheyyuṁ,

yassa honti tathāvidhā.

Atītaṁ mānusaṁ kammaṁ,

Dukkaraṁ durabhisambhavaṁ;

Na taṁ sakkomi mocetuṁ,

Antalikkhena khattiya”.

“Atīradassī puriso,

mahante udakaṇṇave;

Yattha so labhate gādhaṁ,

tattha so vindate sukhaṁ.

Evaṁ amhañca rañño ca,

tvaṁ patiṭṭhā mahosadha;

Tvaṁ nosi mantinaṁ seṭṭho,

amhe dukkhā pamocaya”.

“Atītaṁ mānusaṁ kammaṁ,

Dukkaraṁ durabhisambhavaṁ;

Na taṁ sakkomi mocetuṁ,

Tvaṁ pajānassu senaka”.

“Suṇohi metaṁ vacanaṁ,

Passa senaṁ mahabbhayaṁ;

Senakaṁ dāni pucchāmi,

Kiṁ kiccaṁ idha maññasi”.

“Aggiṁ vā dvārato dema,

gaṇhāmase vikantanaṁ;

Aññamaññaṁ vadhitvāna,

khippaṁ hissāma jīvitaṁ;

Mā no rājā brahmadatto,

ciraṁ dukkhena mārayi”.

“Suṇohi metaṁ vacanaṁ,

passa senaṁ mahabbhayaṁ;

Pukkusaṁ dāni pucchāmi,

kiṁ kiccaṁ idha maññasi”.

“Visaṁ khāditvā miyyāma,

khippaṁ hissāma jīvitaṁ;

Mā no rājā brahmadatto,

ciraṁ dukkhena mārayi”.

“Suṇohi metaṁ vacanaṁ,

passa senaṁ mahabbhayaṁ;

Kāmindaṁ dāni pucchāmi,

kiṁ kiccaṁ idha maññasi”.

“Rajjuyā bajjha miyyāma,

papātā papatāmase;

Mā no rājā brahmadatto,

ciraṁ dukkhena mārayi”.

“Suṇohi metaṁ vacanaṁ,

passa senaṁ mahabbhayaṁ;

Devindaṁ dāni pucchāmi,

kiṁ kiccaṁ idha maññasi”.

“Aggiṁ vā dvārato dema,

gaṇhāmase vikantanaṁ;

Aññamaññaṁ vadhitvāna,

khippaṁ hissāma jīvitaṁ;

Na no sakkoti mocetuṁ,

sukheneva mahosadho”.

“Yathā kadalino sāraṁ,

anvesaṁ nādhigacchati;

Evaṁ anvesamānā naṁ,

pañhaṁ najjhagamāmase.

Yathā simbalino sāraṁ,

anvesaṁ nādhigacchati;

Evaṁ anvesamānā naṁ,

pañhaṁ najjhagamāmase.

Adese vata no vuṭṭhaṁ,

kuñjarānaṁvanodake;

Sakāse dummanussānaṁ,

bālānaṁ avijānataṁ.

Ubbedhati me hadayaṁ,

mukhañca parisussati;

Nibbutiṁ nādhigacchāmi,

aggidaḍḍhova ātape.

Kammārānaṁ yathā ukkā,

anto jhāyati no bahi;

Evampi hadayaṁ mayhaṁ,

anto jhāyati no bahi”.

Tato so paṇḍito dhīro,

atthadassī mahosadho;

Vedehaṁ dukkhitaṁ disvā,

idaṁ vacanamabravi.

“Mā tvaṁ bhāyi mahārāja,

mā tvaṁ bhāyi rathesabha;

Ahaṁ taṁ mocayissāmi,

rāhuggahaṁva candimaṁ.

Mā tvaṁ bhāyi mahārāja,

mā tvaṁ bhāyi rathesabha;

Ahaṁ taṁ mocayissāmi,

rāhuggahaṁva sūriyaṁ.

Mā tvaṁ bhāyi mahārāja,

mā tvaṁ bhāyi rathesabha;

Ahaṁ taṁ mocayissāmi,

paṅke sannaṁva kuñjaraṁ.

Mā tvaṁ bhāyi mahārāja,

mā tvaṁ bhāyi rathesabha;

Ahaṁ taṁ mocayissāmi,

peḷābaddhaṁva pannagaṁ.

Mā tvaṁ bhāyi mahārāja,

mā tvaṁ bhāyi rathesabha;

Ahaṁ taṁ mocayissāmi,

pakkhiṁ baddhaṁva pañjare.

Mā tvaṁ bhāyi mahārāja,

mā tvaṁ bhāyi rathesabha;

Ahaṁ taṁ mocayissāmi,

macche jālagateriva.

Mā tvaṁ bhāyi mahārāja,

mā tvaṁ bhāyi rathesabha;

Ahaṁ taṁ mocayissāmi,

sayoggabalavāhanaṁ.

Mā tvaṁ bhāyi mahārāja,

mā tvaṁ bhāyi rathesabha;

Pañcālaṁ vāhayissāmi,

kākasenaṁva leḍḍunā.

Adu paññā kimatthiyā,

Amacco vāpi tādiso;

Yo taṁ sambādhapakkhandaṁ,

Dukkhā na parimocaye”.

“Etha māṇavā uṭṭhetha,

mukhaṁ sodhetha sandhino;

Vedeho sahamaccehi,

umaṅgena gamissati”.

Tassa taṁ vacanaṁ sutvā,

paṇḍitassānucārino;

Umaṅgadvāraṁ vivariṁsu,

yantayutte ca aggaḷe.

Purato senako yāti,

pacchato ca mahosadho;

Majjhe ca rājā vedeho,

amaccaparivārito.

Umaṅgā nikkhamitvāna,

vedeho nāvamāruhi;

Abhirūḷhañca taṁ ñatvā,

anusāsi mahosadho.

“Ayaṁ te sasuro deva,

ayaṁ sassu janādhipa;

Yathā mātu paṭipatti,

evaṁ te hotu sassuyā.

Yathāpi niyako bhātā,

Saudariyo ekamātuko;

Evaṁ pañcālacando te,

Dayitabbo rathesabha.

Ayaṁ pañcālacandī te,

rājaputtī abhicchitā;

Kāmaṁ karohi te tāya,

bhariyā te rathesabha”.

“Āruyha nāvaṁ taramāno,

kiṁ nu tīramhi tiṭṭhasi;

Kicchā muttāmha dukkhato,

yāma dāni mahosadha”.

“Nesa dhammo mahārāja,

yohaṁ senāya nāyako;

Senaṅgaṁ parihāpetvā,

attānaṁ parimocaye.

Nivesanamhi te deva,

senaṅgaṁ parihāpitaṁ;

Taṁ dinnaṁ brahmadattena,

ānayissaṁ rathesabha”.

“Appaseno mahāsenaṁ,

kathaṁ viggayha ṭhassasi;

Dubbalo balavantena,

vihaññissasi paṇḍita”.

“Appasenopi ce mantī,

mahāsenaṁ amantinaṁ;

Jināti rājā rājāno,

ādiccovudayaṁ tamaṁ”.

“Susukhaṁ vata saṁvāso,

paṇḍitehīti senaka;

Pakkhīva pañjare baddhe,

macche jālagateriva;

Amittahatthattagate,

mocayī no mahosadho”.

“Evametaṁ mahārāja,

paṇḍitā hi sukhāvahā;

Pakkhīva pañjare baddhe,

macche jālagateriva;

Amittahatthattagate,

mocayī no mahosadho”.

Rakkhitvā kasiṇaṁ rattiṁ,

cūḷaneyyo mahabbalo;

Udentaṁ aruṇuggasmiṁ,

upakāriṁ upāgami.

Āruyha pavaraṁ nāgaṁ,

balavantaṁ saṭṭhihāyanaṁ;

Rājā avoca pañcālo,

cūḷaneyyo mahabbalo.

Sannaddho maṇivammena,

saramādāya pāṇinā;

Pesiye ajjhabhāsittha,

puthugumbe samāgate.

Hatthārohe anīkaṭṭhe,

rathike pattikārake;

Upāsanamhi katahatthe,

vālavedhe samāgate.

“Pesetha kuñjare dantī,

balavante saṭṭhihāyane;

Maddantu kuñjarā nagaraṁ,

vedehena sumāpitaṁ.

Vacchadantamukhā setā,

tikkhaggā aṭṭhivedhino;

Paṇunnā dhanuvegena,

sampatantutarītarā.

Māṇavā vammino sūrā,

citradaṇḍayutāvudhā;

Pakkhandino mahānāgā,

hatthīnaṁ hontu sammukhā.

Sattiyo teladhotāyo,

accimantā pabhassarā;

Vijjotamānā tiṭṭhantu,

sataraṁsīva tārakā.

Āvudhabalavantānaṁ,

guṇikāyūradhārinaṁ;

Etādisānaṁ yodhānaṁ,

saṅgāme apalāyinaṁ;

Vedeho kuto muccissati,

sace pakkhīva kāhiti.

Tiṁsa me purisanāvutyo,

sabbevekekaniccitā;

Yesaṁ samaṁ na passāmi,

kevalaṁ mahimaṁ caraṁ.

Nāgā ca kappitā dantī,

balavanto saṭṭhihāyanā;

Yesaṁ khandhesu sobhanti,

kumārā cārudassanā.

Pītālaṅkārā pītavasanā,

Pītuttaranivāsanā;

Nāgakhandhesu sobhanti,

Devaputtāva nandane.

Pāṭhīnavaṇṇā nettiṁsā,

teladhotā pabhassarā;

Niṭṭhitā naradhīrehi,

samadhārā sunissitā.

Vellālino vītamalā,

sikkāyasamayā daḷā;

Gahitā balavantehi,

suppahārappahāribhi.

Suvaṇṇatharusampannā,

lohitakacchupadhāritā;

Vivattamānā sobhanti,

vijjuvabbhaghanantare.

Paṭākā vammino sūrā,

asicammassa kovidā;

Dhanuggahā sikkhitarā,

nāgakhandhe nipātino.

Etādisehi parikkhitto,

natthi mokkho ito tava;

Pabhāvaṁ te na passāmi,

yena tvaṁ mithilaṁ vaje”.

“Kiṁ nu santaramānova,

nāgaṁ pesesi kuñjaraṁ;

Pahaṭṭharūpo āpatasi,

siddhatthosmīti maññasi.

Oharetaṁ dhanuṁ cāpaṁ,

khurappaṁ paṭisaṁhara;

Oharetaṁ subhaṁ vammaṁ,

veḷuriyamaṇisanthataṁ”.

“Pasannamukhavaṇṇosi,

mitapubbañca bhāsasi;

Hoti kho maraṇakāle,

edisī vaṇṇasampadā”.

“Moghaṁ te gajjitaṁ rāja,

bhinnamantosi khattiya;

Duggaṇhosi tayā rājā,

khaḷuṅkeneva sindhavo.

Tiṇṇo hiyyo rājā gaṅgaṁ,

sāmacco saparijjano;

Haṁsarājaṁ yathā dhaṅko,

anujjavaṁ patissasi.

Siṅgālā rattibhāgena,

phullaṁ disvāna kiṁsukaṁ;

Maṁsapesīti maññantā,

paribyūḷhā migādhamā.

Vītivattāsu rattīsu,

uggatasmiṁ divākare;

Kiṁsukaṁ phullitaṁ disvā,

āsacchinnā migādhamā.

Evameva tuvaṁ rāja,

vedehaṁ parivāriya;

Āsacchinno gamissasi,

siṅgālā kiṁsukaṁ yathā”.

“Imassa hatthe pāde ca,

kaṇṇanāsañca chindatha;

Yo me amittaṁ hatthagataṁ,

vedehaṁ parimocayi.

Imaṁ maṁsaṁva pātabyaṁ,

sūle katvā pacantu naṁ;

Yo me amittaṁ hatthagataṁ,

vedehaṁ parimocayi.

Yathāpi āsabhaṁ cammaṁ,

pathabyā vitaniyyati;

Sīhassa atho byagghassa,

hoti saṅkusamāhataṁ.

Evaṁ taṁ vitanitvāna,

vedhayissāmi sattiyā;

Yo me amittaṁ hatthagataṁ,

vedehaṁ parimocayi”.

“Sace me hatthe pāde ca,

kaṇṇanāsañca checchasi;

Evaṁ pañcālacandassa,

vedeho chedayissati.

Sace me hatthe pāde ca,

kaṇṇanāsañca checchasi;

Evaṁ pañcālacandiyā,

vedeho chedayissati.

Sace me hatthe pāde ca,

kaṇṇanāsañca checchasi;

Evaṁ nandāya deviyā,

vedeho chedayissati.

Sace me hatthe pāde ca,

kaṇṇanāsañca checchasi;

Evaṁ te puttadārassa,

vedeho chedayissati.

Sace maṁsaṁva pātabyaṁ,

sūle katvā pacissasi;

Evaṁ pañcālacandassa,

vedeho pācayissati.

Sace maṁsaṁva pātabyaṁ,

sūle katvā pacissasi;

Evaṁ pañcālacandiyā,

vedeho pācayissati.

Sace maṁsaṁva pātabyaṁ,

sūle katvā pacissasi;

Evaṁ nandāya deviyā,

vedeho pācayissati.

Sace maṁsaṁva pātabyaṁ,

sūle katvā pacissasi;

Evaṁ te puttadārassa,

vedeho pācayissati.

Sace maṁ vitanitvāna,

vedhayissasi sattiyā;

Evaṁ pañcālacandassa,

vedeho vedhayissati.

Sace maṁ vitanitvāna,

vedhayissasi sattiyā;

Evaṁ pañcālacandiyā,

vedeho vedhayissati.

Sace maṁ vitanitvāna,

vedhayissasi sattiyā;

Evaṁ nandāya deviyā,

vedeho vedhayissati.

Sace maṁ vitanitvāna,

vedhayissasi sattiyā;

Evaṁ te puttadārassa,

vedeho vedhayissati;

Evaṁ no mantitaṁ raho,

vedehena mayā saha.

Yathāpi palasataṁ cammaṁ,

kontimantāsuniṭṭhitaṁ;

Upeti tanutāṇāya,

sarānaṁ paṭihantave.

Sukhāvaho dukkhanudo,

vedehassa yasassino;

Matiṁ te paṭihaññāmi,

usuṁ palasatena vā.

Iṅgha passa mahārāja,

suññaṁ antepuraṁ tava;

Orodhā ca kumārā ca,

tava mātā ca khattiya;

Umaṅgā nīharitvāna,

vedehassupanāmitā”.

“Iṅgha antepuraṁ mayhaṁ,

gantvāna vicinātha naṁ;

Yathā imassa vacanaṁ,

saccaṁ vā yadi vā musā”.

“Evametaṁ mahārāja,

yathā āha mahosadho;

Suññaṁ antepuraṁ sabbaṁ,

kākapaṭṭanakaṁ yathā”.

“Ito gatā mahārāja,

nārī sabbaṅgasobhanā;

Kosambaphalakasussoṇī,

haṁsagaggarabhāṇinī.

Ito nītā mahārāja,

nārī sabbaṅgasobhanā;

Koseyyavasanā sāmā,

jātarūpasumekhalā.

Surattapādā kalyāṇī,

suvaṇṇamaṇimekhalā;

Pārevatakkhī sutanū,

bimboṭṭhā tanumajjhimā.

Sujātā bhujalaṭṭhīva,

vedīva tanumajjhimā;

Dīghassā kesā asitā,

īsakaggapavellitā.

Sujātā migachāpāva,

hemantaggisikhāriva;

Nadīva giriduggesu,

sañchannā khuddaveḷubhi.

Nāganāsūru kalyāṇī,

paramā timbarutthanī;

Nātidīghā nātirassā,

nālomā nātilomasā”.

“Nandāya nūna maraṇena,

nandasi sirivāhana;

Ahañca nūna nandā ca,

gacchāma yamasādhanaṁ”.

“Dibbaṁ adhīyase māyaṁ,

akāsi cakkhumohanaṁ;

Yo me amittaṁ hatthagataṁ,

vedehaṁ parimocayi”.

“Adhīyanti mahārāja,

dibbamāyidha paṇḍitā;

Te mocayanti attānaṁ,

paṇḍitā mantino janā.

Santi māṇavaputtā me,

kusalā sandhichedakā;

Yesaṁ katena maggena,

vedeho mithilaṁ gato”.

“Iṅgha passa mahārāja,

Umaṅgaṁ sādhu māpitaṁ;

Hatthīnaṁ atha assānaṁ,

Rathānaṁ atha pattinaṁ;

Ālokabhūtaṁ tiṭṭhantaṁ,

Umaṅgaṁ sādhu māpitaṁ”.

“Lābhā vata videhānaṁ,

yassimedisā paṇḍitā;

Ghare vasanti vijite,

yathā tvaṁsi mahosadha”.

“Vuttiñca parihārañca,

diguṇaṁ bhattavetanaṁ;

Dadāmi vipule bhoge,

bhuñja kāme ramassu ca;

Mā videhaṁ paccagamā,

kiṁ videho karissati”.

“Yo cajetha mahārāja,

bhattāraṁ dhanakāraṇā;

Ubhinnaṁ hoti gārayho,

attano ca parassa ca;

Yāva jīveyya vedeho,

nāññassa puriso siyā.

Yo cajetha mahārāja,

bhattāraṁ dhanakāraṇā;

Ubhinnaṁ hoti gārayho,

attano ca parassa ca;

Yāva tiṭṭheyya vedeho,

nāññassa vijite vase”.

“Dammi nikkhasahassaṁ te,

gāmāsītiñca kāsisu;

Dāsisatāni cattāri,

dammi bhariyāsatañca te;

Sabbaṁ senaṅgamādāya,

sotthiṁ gaccha mahosadha.

Yāva dadantu hatthīnaṁ,

assānaṁ diguṇaṁ vidhaṁ;

Tappentu annapānena,

rathike pattikārake.

Hatthī asse rathe pattī,

gacchevādāya paṇḍita;

Passatu taṁ mahārājā,

vedeho mithilaṁ gataṁ”.

“Hatthī assā rathā pattī,

senā padissate mahā;

Caturaṅginī bhīsarūpā,

kiṁ nu maññasi paṇḍita”.

“Ānando te mahārāja,

uttamo paṭidissati;

Sabbaṁ senaṅgamādāya,

sotthiṁ patto mahosadho”.

“Yathā petaṁ susānasmiṁ,

chaḍḍetvā caturo janā;

Evaṁ kapilaye tyamha,

chaḍḍayitvā idhāgatā.

Atha tvaṁ kena vaṇṇena,

kena vā pana hetunā;

Kena vā atthajātena,

attānaṁ parimocayi”.

“Atthaṁ atthena vedeha,

mantaṁ mantena khattiya;

Parivārayiṁ rājānaṁ,

jambudīpaṁva sāgaro”.

“Dinnaṁ nikkhasahassaṁ me,

gāmāsīti ca kāsisu;

Dāsīsatāni cattāri,

dinnaṁ bhariyāsatañca me;

Sabbaṁ senaṅgamādāya,

sotthināmhi idhāgato”.

“Susukhaṁ vata saṁvāso,

paṇḍitehīti senaka;

Pakkhīva pañjare baddhe,

macche jālagateriva;

Amittahatthattagate,

mocayī no mahosadho”.

“Evametaṁ mahārāja,

paṇḍitā hi sukhāvahā;

Pakkhīva pañjare baddhe,

macche jālagateriva;

Amittahatthattagate,

mocayī no mahosadho”.

“Āhaññantu sabbavīṇā,

bheriyo dindimāni ca;

Dhamentu māgadhā saṅkhā,

vaggū nadantu dundubhī”.

Orodhā ca kumārā ca,

vesiyānā ca brāhmaṇā;

Bahuṁ annañca pānañca,

paṇḍitassābhihārayuṁ.

Hatthārohā anīkaṭṭhā,

rathikā pattikārakā;

Bahuṁ annañca pānañca,

paṇḍitassābhihārayuṁ.

Samāgatā jānapadā,

negamā ca samāgatā;

Bahuṁ annañca pānañca,

paṇḍitassābhihārayuṁ.

Bahujano pasannosi,

disvā paṇḍitamāgataṁ;

Paṇḍitamhi anuppatte,

celukkhepo avattathāti.

Umaṅgajātakaṁ pañcamaṁ.