sutta » kn » ja » Jātaka

Mahānipāta

Mūgapakkhavagga

7 Candakumārajātaka

Rājāsi luddakammo,

Ekarājā pupphavatīyā;

So pucchi brahmabandhuṁ,

Khaṇḍahālaṁ purohitaṁ mūḷhaṁ.

“Saggāna maggamācikkha,

Tvaṁsi brāhmaṇa dhammavinayakusalo;

Yathā ito vajanti sugatiṁ,

Narā puññāni katvāna”.

“Atidānaṁ daditvāna,

avajjhe deva ghātetvā;

Evaṁ vajanti sugatiṁ,

narā puññāni katvāna”.

“Kiṁ pana taṁ atidānaṁ,

Ke ca avajjhā imasmi lokasmiṁ;

Etañca kho no akkhāhi,

Yajissāmi dadāmi dānāni”.

“Puttehi deva yajitabbaṁ,

Mahesīhi negamehi ca;

Usabhehi ājāniyehi catūhi,

Sabbacatukkena deva yajitabbaṁ”.

Taṁ sutvā antepure,

Kumārā mahesiyo ca haññantu;

Eko ahosi nigghoso,

Bhismā accuggato saddo.

“Gacchatha vadetha kumāre,

Candaṁ sūriyañca bhaddasenañca;

Sūrañca vāmagottañca,

Pacurā kira hotha yaññatthāya.

Kumāriyopi vadetha,

Upasenaṁ kokilañca muditañca;

Nandañcāpi kumāriṁ,

Pacurā kira hotha yaññatthāya.

Vijayampi mayhaṁ mahesiṁ,

Erāvatiṁ kesiniṁ sunandañca;

Lakkhaṇavarūpapannā,

Pacurā kira hotha yaññatthāya.

Gahapatayo ca vadetha,

Puṇṇamukhaṁ bhaddiyaṁ siṅgālañca;

Vaḍḍhañcāpi gahapatiṁ,

Pacurā kira hotha yaññatthāya”.

Te tattha gahapatayo,

Avocisuṁ samāgatā puttadāraparikiṇṇā;

“Sabbeva sikhino deva karohi,

Atha vā no dāse sāvehi”.

“Abhayaṅkarampi me hatthiṁ,

Nāḷāgiriṁ accuggataṁ varuṇadantaṁ;

Ānetha kho ne khippaṁ,

Yaññatthāya bhavissanti.

Assaratanampi kesiṁ,

Surāmukhaṁ puṇṇakaṁ vinatakañca;

Ānetha kho ne khippaṁ,

Yaññatthāya bhavissanti.

Usabhampi yūthapatiṁ anojaṁ,

Nisabhaṁ gavampatiṁ tepi mayhaṁ ānetha;

Samūha karontu sabbaṁ,

Yajissāmi dadāmi dānāni.

Sabbaṁ paṭiyādetha,

Yaññaṁ pana uggatamhi sūriyamhi;

Āṇāpetha ca kumāre,

Abhiramantu imaṁ rattiṁ.

Sabbaṁ upaṭṭhapetha,

Yaññaṁ pana uggatamhi sūriyamhi;

Vadetha dāni kumāre,

Ajja kho pacchimā ratti”.

Taṁtaṁ mātā avaca,

Rodantī āgantvā vimānato;

“Yañño kira te putta,

Bhavissati catūhi puttehi”.

“Sabbepi mayhaṁ puttā cattā,

candasmiṁ haññamānasmiṁ;

Puttehi yaññaṁ yajitvāna,

sugatiṁ saggaṁ gamissāmi”.

“Mā taṁ putta saddahesi,

Sugati kira hoti puttayaññena;

Nirayāneso maggo,

Neso maggo hi saggānaṁ.

Dānāni dehi koṇḍañña,

Ahiṁsā sabbabhūtabhabyānaṁ;

Esa maggo sugatiyā,

Na ca maggo puttayaññena”.

“Ācariyānaṁ vacanā,

Ghātessaṁ candañca sūriyañca;

Puttehi yaññaṁ yajitvāna duccajehi,

Sugatiṁ saggaṁ gamissāmi”.

Taṁtaṁ pitāpi avaca,

Vasavattī orasaṁ sakaṁ puttaṁ;

“Yañño kira te putta,

Bhavissati catūhi puttehi”.

“Sabbepi mayhaṁ puttā cattā,

candasmiṁ haññamānasmiṁ;

Puttehi yaññaṁ yajitvāna,

sugatiṁ saggaṁ gamissāmi”.

“Mā taṁ putta saddahesi,

Sugati kira hoti puttayaññena;

Nirayāneso maggo,

Neso maggo hi saggānaṁ.

Dānāni dehi koṇḍañña,

Ahiṁsā sabbabhūtabhabyānaṁ;

Esa maggo sugatiyā,

Na ca maggo puttayaññena”.

“Ācariyānaṁ vacanā,

Ghātessaṁ candañca sūriyañca;

Puttehi yaññaṁ yajitvāna duccajehi,

Sugatiṁ saggaṁ gamissāmi”.

“Dānāni dehi koṇḍañña,

Ahiṁsā sabbabhūtabhabyānaṁ;

Puttaparivuto tuvaṁ,

Raṭṭhaṁ janapadañca pālehi”.

“Mā no deva avadhi,

Dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi,

Hatthī asse ca pālema.

Mā no deva avadhi,

Dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi,

Hatthichakaṇāni ujjhema.

Mā no deva avadhi,

Dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi,

Assachakaṇāni ujjhema.

Mā no deva avadhi,

Dāse no dehi khaṇḍahālassa;

Yassa honti tava kāmā,

Api raṭṭhā pabbājitā;

Bhikkhācariyaṁ carissāma”.

“Dukkhaṁ kho me janayatha,

Vilapantā jīvitassa kāmā hi;

Muñcetha dāni kumāre,

Alampi me hotu puttayaññena”.

“Pubbeva khosi me vutto,

Dukkaraṁ durabhisambhavañcetaṁ;

Atha no upakkhaṭassa yaññassa,

Kasmā karosi vikkhepaṁ.

Sabbe vajanti sugatiṁ,

Ye yajanti yepi yājenti;

Ye cāpi anumodanti,

Yajantānaṁ edisaṁ mahāyaññaṁ”.

“Atha kissa jano pubbe,

Sotthānaṁ brāhmaṇe avācesi;

Atha no akāraṇasmā,

Yaññatthāya deva ghātesi.

Pubbeva no daharakāle,

na hanesi na ghātesi;

Daharamhā yobbanaṁ pattā,

adūsakā tāta haññāma.

Hatthigate assagate,

Sannaddhe passa no mahārāja;

Yuddhe vā yujjhamāne vā,

Na hi mādisā sūrā honti yaññatthāya.

Paccante vāpi kupite,

Aṭavīsu vā mādise niyojenti;

Atha no akāraṇasmā,

Abhūmiyaṁ tāta haññāma.

Yāpi hi tā sakuṇiyo,

Vasanti tiṇagharāni katvāna;

Tāsampi piyā puttā,

Atha no tvaṁ deva ghātesi.

Mā tassa saddahesi,

Na maṁ khaṇḍahālo ghāteyya;

Mamañhi so ghātetvāna,

Anantarā tampi deva ghāteyya.

Gāmavaraṁ nigamavaraṁ dadanti,

Bhogampissa mahārāja;

Athaggapiṇḍikāpi,

Kule kule hete bhuñjanti.

Tesampi tādisānaṁ,

Icchanti dubbhituṁ mahārāja;

Yebhuyyena ete,

Akataññuno brāhmaṇā deva.

Mā no deva avadhi,

Dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi,

Hatthī asse ca pālema.

Mā no deva avadhi,

Dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi,

Hatthichakaṇāni ujjhema.

Mā no deva avadhi,

Dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi,

Assachakaṇāni ujjhema.

Mā no deva avadhi,

Dāse no dehi khaṇḍahālassa;

Yassa honti tava kāmā,

Api raṭṭhā pabbājitā;

Bhikkhācariyaṁ carissāma”.

“Dukkhaṁ kho me janayatha,

Vilapantā jīvitassa kāmā hi;

Muñcetha dāni kumāre,

Alampi me hotu puttayaññena”.

“Pubbeva khosi me vutto,

Dukkaraṁ durabhisambhavañcetaṁ;

Atha no upakkhaṭassa yaññassa,

Kasmā karosi vikkhepaṁ.

Sabbe vajanti sugatiṁ,

Ye yajanti yepi yājenti;

Ye cāpi anumodanti,

Yajantānaṁ edisaṁ mahāyaññaṁ”.

“Yadi kira yajitvā puttehi,

Devalokaṁ ito cutā yanti;

Brāhmaṇo tāva yajatu,

Pacchāpi yajasi tuvaṁ rājā.

Yadi kira yajitvā puttehi,

Devalokaṁ ito cutā yanti;

Esveva khaṇḍahālo,

Yajataṁ sakehi puttehi.

Evaṁ jānanto khaṇḍahālo,

kiṁ puttake na ghātesi;

Sabbañca ñātijanaṁ,

attānañca na ghātesi.

Sabbe vajanti nirayaṁ,

Ye yajanti yepi yājenti;

Ye cāpi anumodanti,

Yajantānaṁ edisaṁ mahāyaññaṁ.

Sace hi so sujjhati yo hanāti,

Hatopi so saggamupeti ṭhānaṁ;

Bhovādi bhovādina mārayeyyuṁ,

Ye cāpi tesaṁ abhisaddaheyyuṁ.

Kathañca kira puttakāmāyo,

Gahapatayo gharaṇiyo ca;

Nagaramhi na uparavanti rājānaṁ,

‘Mā ghātayi orasaṁ puttaṁ’.

Kathañca kira puttakāmāyo,

Gahapatayo gharaṇiyo ca;

Nagaramhi na uparavanti rājānaṁ,

‘Mā ghātayi atrajaṁ puttaṁ’.

Rañño camhi atthakāmo,

Hito ca sabbajanapadassa;

Na koci assa paṭighaṁ,

Mayā jānapado na pavedeti.

Gacchatha vo gharaṇiyo,

Tātañca vadetha khaṇḍahālañca;

‘Mā ghātetha kumāre,

Adūsake sīhasaṅkāse’.

Gacchatha vo gharaṇiyo,

Tātañca vadetha khaṇḍahālañca;

‘Mā ghātetha kumāre,

Apekkhite sabbalokassa’.

Yannūnāhaṁ jāyeyyaṁ,

Rathakārakulesu vā;

Pukkusakulesu vā vessesu vā jāyeyyaṁ,

Na hajja maṁ rāja yaññe ghāteyya”.

“Sabbā sīmantiniyo gacchatha,

Ayyassa khaṇḍahālassa;

Pādesu nipatatha,

Aparādhāhaṁ na passāmi.

Sabbā sīmantiniyo gacchatha,

Ayyassa khaṇḍahālassa;

Pādesu nipatatha,

Kinte bhante mayaṁ adūsema”.

Kapaṇā vilapati selā,

Disvāna bhātare upanītatte;

“Yañño kira me ukkhipito,

Tātena saggakāmena”.

Āvatti parivatti ca,

vasulo sammukhā rañño;

“Mā no pitaraṁ avadhi,

daharamhāyobbanaṁ pattā”.

“Eso te vasula pitā,

Samehi pitarā saha;

Dukkhaṁ kho me janayasi,

Vilapanto antepurasmiṁ;

Muñcetha dāni kumāre,

Alampi me hotu puttayaññena”.

“Pubbeva khosi me vutto,

Dukkaraṁ durabhisambhavañcetaṁ;

Atha no upakkhaṭassa yaññassa,

Kasmā karosi vikkhepaṁ.

Sabbe vajanti sugatiṁ,

Ye yajanti yepi yājenti;

Ye cāpi anumodanti,

Yajantānaṁ edisaṁ mahāyaññaṁ.

Sabbaratanassa yañño upakkhaṭo,

Ekarāja tava paṭiyatto;

Abhinikkhamassu deva,

Saggaṁ gato tvaṁ pamodissasi”.

Daharā sattasatā etā,

Candakumārassa bhariyāyo;

Kese pakiritvāna,

Rodantiyo maggamanuyāyisuṁ.

Aparā pana sokena,

Nikkhantā nandane viya devā;

Kese pakiritvāna,

Rodantiyo maggamanuyāyiṁsu.

“Kāsikasucivatthadharā,

Kuṇḍalino agalucandanavilittā;

Niyyanti candasūriyā,

Yaññatthāya ekarājassa.

Kāsikasucivatthadharā,

Kuṇḍalino agalucandanavilittā;

Niyyanti candasūriyā,

Mātu katvā hadayasokaṁ.

Kāsikasucivatthadharā,

Kuṇḍalino agalucandanavilittā;

Niyyanti candasūriyā,

Janassa katvā hadayasokaṁ.

Maṁsarasabhojanā nhāpakasunhāpitā,

Kuṇḍalino agalucandanavilittā;

Niyyanti candasūriyā,

Yaññatthāya ekarājassa.

Maṁsarasabhojanā nhāpakasunhāpitā,

Kuṇḍalino agalucandanavilittā;

Niyyanti candasūriyā,

Mātu katvā hadayasokaṁ.

Maṁsarasabhojanā nhāpakasunhāpitā,

Kuṇḍalino agalucandanavilittā;

Niyyanti candasūriyā,

Janassa katvā hadayasokaṁ.

Yassu pubbe hatthivaradhuragate,

Hatthīhi anuvajanti;

Tyajja candasūriyā,

Ubhova pattikā yanti.

Yassu pubbe assavaradhuragate,

Assehi anuvajanti;

Tyajja candasūriyā,

Ubhova pattikā yanti.

Yassu pubbe rathavaradhuragate,

Rathehi anuvajanti;

Tyajja candasūriyā,

Ubhova pattikā yanti.

Yehissu pubbe niyyaṁsu,

Tapanīyakappanehi turaṅgehi;

Tyajja candasūriyā,

Ubhova pattikā yanti”.

“Yadi sakuṇi maṁsamicchasi,

Ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā,

Sammūḷho catūhi puttehi.

Yadi sakuṇi maṁsamicchasi,

Ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā,

Sammūḷho catūhi kaññāhi.

Yadi sakuṇi maṁsamicchasi,

Ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā,

Sammūḷho catūhi mahesīhi.

Yadi sakuṇi maṁsamicchasi,

Ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā,

Sammūḷho catūhi gahapatīhi.

Yadi sakuṇi maṁsamicchasi,

Ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā,

Sammūḷho catūhi hatthīhi.

Yadi sakuṇi maṁsamicchasi,

Ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā,

Sammūḷho catūhi assehi.

Yadi sakuṇi maṁsamicchasi,

Ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā,

Sammūḷho catūhi usabhehi.

Yadi sakuṇi maṁsamicchasi,

Ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā,

Sammūḷho sabbacatukkena.

Ayamassa pāsādo,

Idaṁ antepuraṁ suramaṇīyaṁ;

Tedāni ayyaputtā,

Cattāro vadhāya ninnītā.

Idamassa kūṭāgāraṁ,

Sovaṇṇaṁ pupphamalyavikiṇṇaṁ;

Tedāni ayyaputtā,

Cattāro vadhāya ninnītā.

Idamassa uyyānaṁ,

Supupphitaṁ sabbakālikaṁ rammaṁ;

Tedāni ayyaputtā,

Cattāro vadhāya ninnītā.

Idamassa asokavanaṁ,

Supupphitaṁ sabbakālikaṁ rammaṁ;

Tedāni ayyaputtā,

Cattāro vadhāya ninnītā.

Idamassa kaṇikāravanaṁ,

Supupphitaṁ sabbakālikaṁ rammaṁ;

Tedāni ayyaputtā,

Cattāro vadhāya ninnītā.

Idamassa pāṭalivanaṁ,

Supupphitaṁ sabbakālikaṁ rammaṁ;

Tedāni ayyaputtā,

Cattāro vadhāya ninnītā.

Idamassa ambavanaṁ,

Supupphitaṁ sabbakālikaṁ rammaṁ;

Tedāni ayyaputtā,

Cattāro vadhāya ninnītā.

Ayamassa pokkharaṇī,

Sañchannā padumapuṇḍarīkehi;

Nāvā ca sovaṇṇavikatā,

Pupphavalliyā cittā suramaṇīyā;

Tedāni ayyaputtā,

Cattāro vadhāya ninnītā.

Idamassa hatthiratanaṁ,

Erāvaṇo gajo balī dantī;

Tedāni ayyaputtā,

Cattāro vadhāya ninnītā.

Idamassa assaratanaṁ,

ekakhuro asso;

Tedāni ayyaputtā,

cattāro vadhāya ninnītā.

Ayamassa assaratho,

Sāḷiya nigghoso subho ratanavicitto;

Yatthassu ayyaputtā,

Sobhiṁsu nandane viya devā;

Tedāni ayyaputtā,

Cattāro vadhāya ninnītā.

Kathaṁ nāma sāmasamasundarehi,

Candanamudukagattehi;

Rājā yajissate yaññaṁ,

Sammūḷho catūhi puttehi.

Kathaṁ nāma sāmasamasundarāhi,

Candanamudukagattāhi;

Rājā yajissate yaññaṁ,

Sammūḷho catūhi kaññāhi.

Kathaṁ nāma sāmasamasundarāhi,

Candanamudukagattāhi;

Rājā yajissate yaññaṁ,

Sammūḷho catūhi mahesīhi.

Kathaṁ nāma sāmasamasundarehi,

Candanamudukagattehi;

Rājā yajissate yaññaṁ,

Sammūḷho catūhi gahapatīhi.

Yathā honti gāmanigamā,

Suññā amanussakā brahāraññā;

Tathā hessati pupphavatiyā,

Yiṭṭhesu candasūriyesu”.

“Ummattikā bhavissāmi,

Bhūnahatā paṁsunā ca parikiṇṇā;

Sace candavaraṁ hanti,

Pāṇā me deva rujjhanti.

Ummattikā bhavissāmi,

Bhūnahatā paṁsunā ca parikiṇṇā;

Sace sūriyavaraṁ hanti,

Pāṇā me deva rujjhanti”.

“Kinnumā na ramāpeyyuṁ,

Aññamaññaṁ piyaṁvadā;

Ghaṭṭikā uparikkhī ca,

Pokkharaṇī ca bhārikā;

Candasūriyesu naccantiyo,

Samā tāsaṁ na vijjati”.

“Imaṁ mayhaṁ hadayasokaṁ,

Paṭimuñcatu khaṇḍahāla tava mātā;

Yo mayhaṁ hadayasoko,

Candamhi vadhāya ninnīte.

Imaṁ mayhaṁ hadayasokaṁ,

Paṭimuñcatu khaṇḍahāla tava mātā;

Yo mayhaṁ hadayasoko,

Sūriyamhi vadhāya ninnīte.

Imaṁ mayhaṁ hadayasokaṁ,

Paṭimuñcatu khaṇḍahāla tava jāyā;

Yo mayhaṁ hadayasoko,

Candamhi vadhāya ninnīte.

Imaṁ mayhaṁ hadayasokaṁ,

Paṭimuñcatu khaṇḍahāla tava jāyā;

Yo mayhaṁ hadayasoko,

Sūriyamhi vadhāya ninnīte.

Mā ca putte mā ca patiṁ,

Addakkhi khaṇḍahāla tava mātā;

Yo ghātesi kumāre,

Adūsake sīhasaṅkāse.

Mā ca putte mā ca patiṁ,

Addakkhi khaṇḍahāla tava mātā;

Yo ghātesi kumāre,

Apekkhite sabbalokassa.

Mā ca putte mā ca patiṁ,

Addakkhi khaṇḍahāla tava jāyā;

Yo ghātesi kumāre,

Adūsake sīhasaṅkāse.

Mā ca putte mā ca patiṁ,

Addakkhi khaṇḍahāla tava jāyā;

Yo ghātesi kumāre,

Apekkhite sabbalokassa”.

“Mā no deva avadhi,

Dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi,

Hatthī asse ca pālema.

Mā no deva avadhi,

Dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi,

Hatthichakaṇāni ujjhema.

Mā no deva avadhi,

Dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi,

Assachakaṇāni ujjhema.

Mā no deva avadhi,

Dāse no dehi khaṇḍahālassa;

Yassa honti tava kāmā,

Api raṭṭhā pabbājitā;

Bhikkhācariyaṁ carissāma.

Dibbaṁ deva upayācanti,

puttatthikāpi daliddā;

Paṭibhānānipi hitvā,

putte na labhanti ekaccā.

Āsīsikāni karonti,

Puttā no jāyantu tato paputtā;

Atha no akāraṇasmā,

Yaññatthāya deva ghātesi.

Upayācitakena puttaṁ labhanti,

Mā tāta no aghātesi;

Mā kicchāladdhakehi puttehi,

Yajittho imaṁ yaññaṁ.

Upayācitakena puttaṁ labhanti,

Mā tāta no aghātesi;

Mā kapaṇaladdhakehi puttehi,

Ammāya no vippavāsesi.

Bahudukkhā posiya candaṁ,

amma tuvaṁ jīyase puttaṁ;

Vandāmi kho te pāde,

labhataṁ tāto paralokaṁ.

Handa ca maṁ upaguyha,

Pāde te amma vandituṁ dehi;

Gacchāmi dāni pavāsaṁ,

Yaññatthāya ekarājassa.

Handa ca maṁ upagūha,

Pāde te amma vandituṁ dehi;

Gacchāmi dāni pavāsaṁ,

Mātu katvā hadayasokaṁ.

Handa ca maṁ upagūha,

Pāde te amma vandituṁ dehi;

Gacchāmi dāni pavāsaṁ,

Janassa katvā hadayasokaṁ”.

“Handa ca padumapattānaṁ,

Moḷiṁ bandhassu gotamiputta;

Campakadalamissāyo,

Esā te porāṇikā pakati.

Handa ca vilepanaṁ te,

Pacchimakaṁ candanaṁ vilimpassu;

Yehi ca suvilitto,

Sobhasi rājaparisāyaṁ.

Handa ca mudukāni vatthāni,

Pacchimakaṁ kāsikaṁ nivāsehi;

Yehi ca sunivattho,

Sobhasi rājaparisāyaṁ.

Muttāmaṇikanakavibhūsitāni,

Gaṇhassu hatthābharaṇāni;

Yehi ca hatthābharaṇehi,

Sobhasi rājaparisāyaṁ”.

“Na hi nūnāyaṁ raṭṭhapālo,

Bhūmipati janapadassa dāyādo;

Lokissaro mahanto,

Putte snehaṁ janayati”.

“Mayhampi piyā puttā,

Attā ca piyo tumhe ca bhariyāyo;

Saggañca patthayāno,

Tenāhaṁ ghātayissāmi”.

“Maṁ paṭhamaṁ ghātehi,

Mā me hadayaṁ dukkhaṁ phālesi;

Alaṅkato sundarako,

Putto deva tava sukhumālo.

Handayya maṁ hanassu,

Paraloke candakena hessāmi;

Puññaṁ karassu vipulaṁ,

Vicarāma ubhopi paraloke”.

“Mā tvaṁ cande rucci maraṇaṁ,

Bahukā tava devarā visālakkhi;

Te taṁ ramayissanti,

Yiṭṭhasmiṁ gotamiputte”.

Evaṁ vutte, candā attānaṁ,

hanti hatthatalakehi;

“Alamettha jīvitena,

pissāmi visaṁ marissāmi.

Na hi nūnimassa rañño,

Mittāmaccā ca vijjare suhadā;

Ye na vadanti rājānaṁ,

Mā ghātayi orase putte.

Na hi nūnimassa rañño,

Ñātī mittā ca vijjare suhadā;

Ye na vadanti rājānaṁ,

Mā ghātayi atraje putte.

Ime tepi mayhaṁ puttā,

Guṇino kāyūradhārino rāja;

Tehipi yajassu yaññaṁ,

Atha muñcatu gotamiputte.

Bilasataṁ maṁ katvāna,

Yajassu sattadhā mahārāja;

Mā jeṭṭhaputtamavadhi,

Adūsakaṁ sīhasaṅkāsaṁ.

Bilasataṁ maṁ katvāna,

Yajassu sattadhā mahārāja;

Mā jeṭṭhaputtamavadhi,

Apekkhitaṁ sabbalokassa”.

“Bahukā tava dinnābharaṇā,

Uccāvacā subhaṇitamhi;

Muttāmaṇiveḷuriyā,

Etaṁ te pacchimakaṁ dānaṁ”.

“Yesaṁ pubbe khandhesu,

Phullā mālāguṇā vivattiṁsu;

Tesajjapi sunisito,

Nettiṁso vivattissati khandhesu.

Yesaṁ pubbe khandhesu,

Cittā mālāguṇā vivattiṁsu;

Tesajjapi sunisito,

Nettiṁso vivattissati khandhesu.

Aciraṁ vata nettiṁso,

Vivattissati rājaputtānaṁ khandhesu;

Atha mama hadayaṁ na phalati,

Tāva daḷhabandhañca me āsi.

Kāsikasucivatthadharā,

Kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā,

Yaññatthāya ekarājassa.

Kāsikasucivatthadharā,

Kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā,

Mātu katvā hadayasokaṁ.

Kāsikasucivatthadharā,

Kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā,

Janassa katvā hadayasokaṁ.

Maṁsarasabhojanā nhāpakasunhāpitā,

Kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā,

Yaññatthāya ekarājassa.

Maṁsarasabhojanā nhāpakasunhāpitā,

Kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā,

Mātu katvā hadayasokaṁ.

Maṁsarasabhojanā nhāpakasunhāpitā,

Kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā,

Janassa katvā hadayasokaṁ”.

Sabbasmiṁ upakkhaṭasmiṁ,

Nisīdite candasmiṁ yaññatthāya;

Pañcālarājadhītā pañjalikā,

Sabbaparisāya samanupariyāyi.

“Yena saccena khaṇḍahālo,

Pāpakammaṁ karoti dummedho;

Etena saccavajjena,

Samaṅginī sāmikena homi.

Ye idhatthi amanussā,

Yāni ca yakkhabhūtabhabyāni;

Karontu me veyyāvaṭikaṁ,

Samaṅginī sāmikena homi.

Yā devatā idhāgatā,

Yāni ca yakkhabhūtabhabyāni;

Saraṇesiniṁ anāthaṁ tāyatha maṁ,

Yācāmahaṁ pati māhaṁ ajeyyaṁ”.

Taṁ sutvā amanusso,

Ayokūṭaṁ paribbhametvāna;

Bhayamassa janayanto,

Rājānaṁ idamavoca.

“Bujjhassu kho rājakali,

Mā tāhaṁ matthakaṁ nitāḷesiṁ;

Mā jeṭṭhaputtamavadhi,

Adūsakaṁ sīhasaṅkāsaṁ.

Ko te diṭṭho rājakali,

Puttabhariyāyo haññamānāyo;

Seṭṭhi ca gahapatayo,

Adūsakā saggakāmā hi”.

Taṁ sutvā khaṇḍahālo,

Rājā ca abbhutamidaṁ disvāna;

Sabbesaṁ bandhanāni mocesuṁ,

Yathā taṁ anupaghātaṁ.

Sabbesu vippamuttesu,

Ye tattha samāgatā tadā āsuṁ;

Sabbe ekekaleḍḍukamadaṁsu,

Esa vadho khaṇḍahālassa.

Sabbe paviṭṭhā nirayaṁ,

Yathā taṁ pāpakaṁ karitvāna;

Na hi pāpakammaṁ katvā,

Labbhā sugatiṁ ito gantuṁ.

Sabbesu vippamuttesu,

Ye tattha samāgatā tadā āsuṁ;

Candaṁ abhisiñciṁsu,

Samāgatā rājaparisā ca.

Sabbesu vippamuttesu,

Ye tattha samāgatā tadā āsuṁ;

Candaṁ abhisiñciṁsu,

Samāgatā rājakaññāyo ca.

Sabbesu vippamuttesu,

Ye tattha samāgatā tadā āsuṁ;

Candaṁ abhisiñciṁsu,

Samāgatā devaparisā ca.

Sabbesu vippamuttesu,

Ye tattha samāgatā tadā āsuṁ;

Candaṁ abhisiñciṁsu,

Samāgatā devakaññāyo ca.

Sabbesu vippamuttesu,

Ye tattha samāgatā tadā āsuṁ;

Celukkhepamakaruṁ,

Samāgatā rājaparisā ca.

Sabbesu vippamuttesu,

Ye tattha samāgatā tadā āsuṁ;

Celukkhepamakaruṁ,

Samāgatā rājakaññāyo ca.

Sabbesu vippamuttesu,

Ye tattha samāgatā tadā āsuṁ;

Celukkhepamakaruṁ,

Samāgatā devaparisā ca.

Sabbesu vippamuttesu,

Ye tattha samāgatā tadā āsuṁ;

Celukkhepamakaruṁ,

Samāgatā devakaññāyo ca.

Sabbesu vippamuttesu,

Bahū ānanditā ahuṁ;

Nandiṁ pavesi nagaraṁ,

Bandhanā mokkho aghositthāti.

Candakumārajātakaṁ sattamaṁ.