sutta » kn » ja » Jātaka

Mahānipāta

Mūgapakkhavagga

Vidhurajātaka

1 Dohaḷakaṇḍa

“Paṇḍu kisiyāsi dubbalā,

Vaṇṇarūpaṁ natavedisaṁ pure;

Vimale akkhāhi pucchitā,

Kīdisī tuyhaṁ sarīravedanā”.

“Dhammo manujesu mātīnaṁ,

Dohaḷo nāma janinda vuccati;

Dhammāhataṁ nāgakuñjara,

Vidhurassa hadayābhipatthaye”.

“Candaṁ kho tvaṁ dohaḷāyasi,

Sūriyaṁ vā atha vāpi mālutaṁ;

Dullabhañhi vidhurassa dassanaṁ,

Ko vidhuramidha mānayissati”.

“Kiṁ nu tāta tuvaṁ pajjhāyasi,

Padumaṁ hatthagataṁva te mukhaṁ;

Kiṁ nu dummanarūposi issara,

Mā tvaṁ soci amittatāpana”.

“Mātā hi tava irandhati,

Vidhurassa hadayaṁ dhaniyati;

Dullabhañhi vidhurassa dassanaṁ,

Ko vidhuramidha mānayissati.

Tassa bhattupariyesanaṁ cara,

Yo vidhuramidha mānayissati”;

Pituno ca sā sutvāna vākyaṁ,

Rattiṁ nikkhamma avassutiṁ cari.

“Ke gandhabbe rakkhase ca nāge,

Ke kimpurise cāpi mānuse;

Ke paṇḍite sabbakāmadade,

Dīgharattaṁ bhattā me bhavissati”.

“Assāsa hessāmi te pati,

Bhattā te hessāmi anindalocane;

Paññā hi mamaṁ tathāvidhā,

Assāsa hessasi bhariyā mama”.

Avacāsi puṇṇakaṁ irandhatī,

Pubbapathānugatena cetasā;

“Ehi gacchāma pitu mamantike,

Esova te etamatthaṁ pavakkhati”.

Alaṅkatā suvasanā,

mālinī candanussadā;

Yakkhaṁ hatthe gahetvāna,

pitusantikupāgami.

“Nāgavara vaco suṇohi me,

Patirūpaṁ paṭipajja suṅkiyaṁ;

Patthemi ahaṁ irandhatiṁ,

Tāya samaṅgiṁ karohi maṁ tuvaṁ.

Sataṁ hatthī sataṁ assā,

sataṁ assatarīrathā;

Sataṁ valabhiyo puṇṇā,

nānāratnassa kevalā;

Te nāga paṭipajjassu,

dhītaraṁ dehirandhatiṁ”.

“Yāva āmantaye ñātī,

mitte ca suhadajjane;

Anāmanta kataṁ kammaṁ,

taṁ pacchā anutappati”.

Tato so varuṇo nāgo,

pavisitvā nivesanaṁ;

Bhariyaṁ āmantayitvāna,

idaṁ vacanamabravi.

“Ayaṁ so puṇṇako yakkho,

yācatī maṁ irandhatiṁ;

Bahunā vittalābhena,

tassa dema piyaṁ mamaṁ”.

“Na dhanena na vittena,

Labbhā amhaṁ irandhatī;

Sace ca kho hadayaṁ paṇḍitassa,

Dhammena laddhā idha māhareyya;

Etena vittena kumāri labbhā,

Nāññaṁ dhanaṁ uttari patthayāma”.

Tato so varuṇo nāgo,

nikkhamitvā nivesanā;

Puṇṇakāmantayitvāna,

idaṁ vacanamabravi.

“Na dhanena na vittena,

Labbhā amhaṁ irandhatī;

Sace tuvaṁ hadayaṁ paṇḍitassa,

Dhammena laddhā idha māharesi;

Etena vittena kumāri labbhā,

Nāññaṁ dhanaṁ uttari patthayāma”.

“Yaṁ paṇḍitotyeke vadanti loke,

Tameva bāloti punāhu aññe;

Akkhāhi me vippavadanti ettha,

Kaṁ paṇḍitaṁ nāga tuvaṁ vadesi”.

“Korabyarājassa dhanañcayassa,

Yadi te suto vidhuro nāma kattā;

Ānehi taṁ paṇḍitaṁ dhammaladdhā,

Irandhatī padacarā te hotu”.

Idañca sutvā varuṇassa vākyaṁ,

Uṭṭhāya yakkho paramappatīto;

Tattheva santo purisaṁ asaṁsi,

“Ānehi ājaññamidheva yuttaṁ.

Jātarūpamayā kaṇṇā,

kācamhicamayā khurā;

Jambonadassa pākassa,

suvaṇṇassa uracchado”.

Devavāhavahaṁ yānaṁ,

Assamāruyha puṇṇako;

Alaṅkato kappitakesamassu,

Pakkāmi vehāyasamantalikkhe.

So puṇṇako kāmarāgena giddho,

Irandhatiṁ nāgakaññaṁ jigīsaṁ;

Gantvāna taṁ bhūtapatiṁ yasassiṁ,

Iccabravī vessavaṇaṁ kuveraṁ.

“Bhogavatī nāma mandire,

Vāsā hiraññavatīti vuccati;

Nagare nimmite kañcanamaye,

Maṇḍalassa uragassa niṭṭhitaṁ.

Aṭṭālakā oṭṭhagīviyo,

Lohitaṅkassa masāragallino;

Pāsādettha silāmayā,

Sovaṇṇaratanehi chāditā.

Ambā tilakā ca jambuyo,

Sattapaṇṇā mucalindaketakā;

Piyaṅgu uddālakā sahā,

Uparibhaddakā sinduvārakā.

Campeyyakā nāgamallikā,

Bhaginīmālā atha mettha koliyā;

Ete dumā pariṇāmitā,

Sobhayanti uragassa mandiraṁ.

Khajjurettha silāmayā,

Sovaṇṇadhuvapupphitā bahū;

Yattha vasato papātiko,

Nāgarājā varuṇo mahiddhiko.

Tassa komārikā bhariyā,

Vimalā kañcanavelliviggahā;

Kālā taruṇāva uggatā,

Pucimandatthanī cārudassanā.

Lākhārasarattasucchavī,

Kaṇikārāva nivātapupphitā;

Tidivokacarāva accharā,

Vijjuvabbhaghanā vinissaṭā.

Sā dohaḷinī suvimhitā,

Vidhurassa hadayaṁ dhaniyati;

Taṁ tesaṁ demi issara,

Tena te denti irandhatiṁ mamaṁ”.

So puṇṇako bhūtapatiṁ yasassiṁ,

Āmantaya vessavaṇaṁ kuveraṁ;

“Tattheva santo purisaṁ asaṁsi,

Ānehi ājaññamidheva yuttaṁ”.

Jātarūpamayā kaṇṇā,

kācamhicamayā khurā;

Jambonadassa pākassa,

suvaṇṇassa uracchado.

Devavāhavahaṁ yānaṁ,

Assamāruyha puṇṇako;

Alaṅkato kappitakesamassu,

Pakkāmi vehāyasamantalikkhe.

So aggamā rājagahaṁ surammaṁ,

Aṅgassa rañño nagaraṁ durāyutaṁ;

Pahūtabhakkhaṁ bahuannapānaṁ,

Masakkasāraṁ viya vāsavassa.

Mayūrakoñcāgaṇasampaghuṭṭhaṁ,

Dijābhighuṭṭhaṁ dijasaṅghasevitaṁ;

Nānāsakuntābhirudaṁ suvaṅgaṇaṁ,

Pupphābhikiṇṇaṁ himavaṁva pabbataṁ.

So puṇṇako vepulamābhirūhi,

Siluccayaṁ kimpurisānuciṇṇaṁ;

Anvesamāno maṇiratanaṁ uḷāraṁ,

Tamaddasā pabbatakūṭamajjhe.

Disvā maṇiṁ pabhassaraṁ jātimantaṁ,

Manoharaṁ maṇiratanaṁ uḷāraṁ;

Daddallamānaṁ yasasā yasassinaṁ,

Obhāsatī vijjurivantalikkhe.

Tamaggahī veḷuriyaṁ mahagghaṁ,

Manoharaṁ nāma mahānubhāvaṁ;

Ājaññamāruyha manomavaṇṇo,

Pakkāmi vehāyasamantalikkhe.

So aggamā nagaramindapatthaṁ,

Oruyhupāgacchi sabhaṁ kurūnaṁ;

Samāgate ekasataṁ samagge,

Avhettha yakkho avikampamāno.

“Ko nīdha raññaṁ varamābhijeti,

Kamābhijeyyāma varaddhanena;

Kamanuttaraṁ ratanavaraṁ jināma,

Ko vāpi no jeti varaddhanena”.

“Kuhiṁ nu raṭṭhe tava jātibhūmi,

Na korabyasseva vaco tavedaṁ;

Abhītosi no vaṇṇanibhāya sabbe,

Akkhāhi me nāmañca bandhave ca”.

“Kaccāyano māṇavakosmi rāja,

Anūnanāmo iti mavhayanti;

Aṅgesu me ñātayo bandhavā ca,

Akkhena devasmi idhānupatto”.

“Kiṁ māṇavassa ratanāni atthi,

Ye taṁ jinanto hare akkhadhutto;

Bahūni rañño ratanāni atthi,

Te tvaṁ daliddo kathamavhayesi”.

“Manoharo nāma maṇī mamāyaṁ,

Manoharaṁ maṇiratanaṁ uḷāraṁ;

Imañca ājaññamamittatāpanaṁ,

Etaṁ me jinitvā hare akkhadhutto”.

“Eko maṇī māṇava kiṁ karissati,

Ājāniyeko pana kiṁ karissati;

Bahūni rañño maṇiratanāni atthi,

Ājāniyā vātajavā anappakā”.

Dohaḷakaṇḍaṁ nāma.

2. Maṇikaṇḍa

“Idañca me maṇiratanaṁ,

passa tvaṁ dvipaduttama;

Itthīnaṁ viggahā cettha,

purisānañca viggahā.

Migānaṁ viggahā cettha,

sakuṇānañca viggahā;

Nāgarājā supaṇṇā ca,

maṇimhi passa nimmitaṁ.

Hatthānīkaṁ rathānīkaṁ,

asse pattī ca vammine;

Caturaṅginimaṁ senaṁ,

maṇimhi passa nimmitaṁ.

Hatthārohe anīkaṭṭhe,

rathike pattikārake;

Balaggāni viyūḷhāni,

maṇimhi passa nimmitaṁ.

Puraṁ uddhāpasampannaṁ,

bahupākāratoraṇaṁ;

Siṅghāṭakesu bhūmiyo,

maṇimhi passa nimmitaṁ.

Esikā parikhāyo ca,

palikhaṁ aggaḷāni ca;

Aṭṭālake ca dvāre ca,

maṇimhi passa nimmitaṁ.

Passa toraṇamaggesu,

nānādijagaṇā bahū;

Haṁsā koñcā mayūrā ca,

cakkavākā ca kukkuhā.

Kuṇālakā bahū citrā,

sikhaṇḍī jīvajīvakā;

Nānādijagaṇākiṇṇaṁ,

maṇimhi passa nimmitaṁ.

Passa nagaraṁ supākāraṁ,

abbhutaṁ lomahaṁsanaṁ;

Samussitadhajaṁ rammaṁ,

soṇṇavālukasanthataṁ.

Passettha paṇṇasālāyo,

vibhattā bhāgaso mitā;

Nivesane nivese ca,

sandhibyūhe pathaddhiyo.

Pānāgāre ca soṇḍe ca,

sūnā odaniyā gharā;

Vesī ca gaṇikāyo ca,

maṇimhi passa nimmitaṁ.

Mālākāre ca rajake,

gandhike atha dussike;

Suvaṇṇakāre maṇikāre,

maṇimhi passa nimmitaṁ.

Āḷārike ca sūde ca,

naṭanāṭakagāyino;

Pāṇissare kumbhathūnike,

maṇimhi passa nimmitaṁ.

Passa bherī mudiṅgā ca,

saṅkhā paṇavadindimā;

Sabbañca tāḷāvacaraṁ,

maṇimhi passa nimmitaṁ.

Sammatālañca vīṇañca,

naccagītaṁ suvāditaṁ;

Tūriyatāḷitasaṅghuṭṭhaṁ,

maṇimhi passa nimmitaṁ.

Laṅghikā muṭṭhikā cettha,

māyākārā ca sobhiyā;

Vetālike ca jalle ca,

maṇimhi passa nimmitaṁ.

Samajjā cettha vattanti,

ākiṇṇā naranāribhi;

Mañcātimañce bhūmiyo,

maṇimhi passa nimmitaṁ.

Passa malle samajjasmiṁ,

phoṭente diguṇaṁ bhujaṁ;

Nihate nihatamāne ca,

maṇimhi passa nimmitaṁ.

Passa pabbatapādesu,

nānāmigagaṇā bahū;

Sīhā byagghā varāhā ca,

acchakokataracchayo.

Palāsādā gavajā ca,

mahiṁsā rohitā rurū;

Eṇeyyā ca varāhā ca,

gaṇino nīkasūkarā.

Kadalimigā bahū citrā,

biḷārā sasakaṇṭakā;

Nānāmigagaṇākiṇṇaṁ,

maṇimhi passa nimmitaṁ.

Najjāyo supatitthāyo,

soṇṇavālukasanthatā;

Acchā savanti ambūni,

macchagumbanisevitā.

Kumbhīlā makarā cettha,

susumārā ca kacchapā;

Pāṭhīnā pāvusā macchā,

balajā muñjarohitā.

Nānādijagaṇākiṇṇā,

nānādumagaṇāyutā;

Veḷuriyakarodāyo,

maṇimhi passa nimmitaṁ.

Passettha pokkharaṇiyo,

suvibhattā catuddisā;

Nānādijagaṇākiṇṇā,

puthulomanisevitā.

Samantodakasampannaṁ,

mahiṁ sāgarakuṇḍalaṁ;

Upetaṁ vanarājehi,

maṇimhi passa nimmitaṁ.

Purato videhe passa,

goyāniye ca pacchato;

Kuruyo jambudīpañca,

maṇimhi passa nimmitaṁ.

Passa candaṁ sūriyañca,

obhāsante catuddisā;

Sineruṁ anupariyante,

maṇimhi passa nimmitaṁ.

Sineruṁ himavantañca,

sāgarañca mahītalaṁ;

Cattāro ca mahārāje,

maṇimhi passa nimmitaṁ.

Ārāme vanagumbe ca,

pāṭiye ca siluccaye;

Ramme kimpurisākiṇṇe,

maṇimhi passa nimmitaṁ.

Phārusakaṁ cittalataṁ,

missakaṁ nandanaṁ vanaṁ;

Vejayantañca pāsādaṁ,

maṇimhi passa nimmitaṁ.

Sudhammaṁ tāvatiṁsañca,

pārichattañca pupphitaṁ;

Erāvaṇaṁ nāgarājaṁ,

maṇimhi passa nimmitaṁ.

Passettha devakaññāyo,

nabhā vijjurivuggatā;

Nandane vicarantiyo,

maṇimhi passa nimmitaṁ.

Passettha devakaññāyo,

devaputtapalobhinī;

Devaputte ramamāne,

maṇimhi passa nimmitaṁ.

Parosahassapāsāde,

veḷuriyaphalasanthate;

Pajjalante ca vaṇṇena,

maṇimhi passa nimmitaṁ.

Tāvatiṁse ca yāme ca,

Tusite cāpi nimmite;

Paranimmitavasavattino,

Maṇimhi passa nimmitaṁ.

Passettha pokkharaṇiyo,

vippasannodikā sucī;

Mandālakehi sañchannā,

padumuppalakehi ca.

Dasettha rājiyo setā,

dasanīlā manoramā;

Cha piṅgalā pannarasa,

haliddā ca catuddasa.

Vīsati tattha sovaṇṇā,

vīsati rajatāmayā;

Indagopakavaṇṇābhā,

tāva dissanti tiṁsati.

Dasettha kāḷiyo chacca,

mañjeṭṭhā pannavīsati;

Missā bandhukapupphehi,

nīluppalavicittikā.

Evaṁ sabbaṅgasampannaṁ,

accimantaṁ pabhassaraṁ;

Odhisuṅkaṁ mahārāja,

passa tvaṁ dvipaduttama”.

Maṇikaṇḍaṁ nāma.

3. Akkhakaṇḍa

“Upāgataṁ rāja mupehi lakkhaṁ,

Netādisaṁ maṇiratanaṁ tavatthi;

Dhammena jissāma asāhasena,

Jito ca no khippamavākarohi.

Pañcāla-paccuggata-sūrasena,

Macchā ca maddā saha kekakebhi;

Passantu note asaṭhena yuddhaṁ,

Na no sabhāyaṁ na karonti kiñci”.

Te pāvisuṁ akkhamadena mattā,

Rājā kurūnaṁ puṇṇako cāpi yakkho;

Rājā kaliṁ viccinamaggahesi,

Kaṭaṁ aggahī puṇṇako nāma yakkho.

Te tattha jūte ubhaye samāgate,

Raññaṁ sakāse sakhīnañca majjhe;

Ajesi yakkho naravīraseṭṭhaṁ,

Tatthappanādo tumulo babhūva.

“Jayo mahārāja parājayo ca,

Āyūhataṁ aññatarassa hoti;

Janinda jīnosi varaddhanena,

Jito ca me khippamavākarohi”.

“Hatthī gavāssā maṇikuṇḍalā ca,

Yañcāpi mayhaṁ ratanaṁ pathabyā;

Gaṇhāhi kaccāna varaṁ dhanānaṁ,

Ādāya yenicchasi tena gaccha”.

“Hatthī gavāssā maṇikuṇḍalā ca,

Yañcāpi tuyhaṁ ratanaṁ pathabyā;

Tesaṁ varo vidhuro nāma kattā,

So me jito taṁ me avākarohi”.

“Attā ca me so saraṇaṁ gatī ca,

Dīpo ca leṇo ca parāyaṇo ca;

Asantuleyyo mama so dhanena,

Pāṇena me sādiso esa kattā”.

“Ciraṁ vivādo mama tuyhañcassa,

Kāmañca pucchāma tameva gantvā;

Esova no vivaratu etamatthaṁ,

Yaṁ vakkhatī hotu kathā ubhinnaṁ”.

“Addhā hi saccaṁ bhaṇasi,

na ca māṇava sāhasaṁ;

Tameva gantvā pucchāma,

tena tussāmubho janā”.

“Saccaṁ nu devā vidahū kurūnaṁ,

Dhamme ṭhitaṁ vidhuraṁ nāmamaccaṁ;

Dāsosi rañño uda vāsi ñāti,

Vidhuroti saṅkhā katamāsi loke”.

“Āmāyadāsāpi bhavanti heke,

Dhanena kītāpi bhavanti dāsā;

Sayampi heke upayanti dāsā,

Bhayā paṇunnāpi bhavanti dāsā.

Ete narānaṁ caturova dāsā,

Addhā hi yonito ahampi jāto;

Bhavo ca rañño abhavo ca rañño,

Dāsāhaṁ devassa parampi gantvā;

Dhammena maṁ māṇava tuyha dajjā”.

“Ayaṁ dutīyo vijayo mamajja,

Puṭṭho hi kattā vivarettha pañhaṁ;

Adhammarūpo vata rājaseṭṭho,

Subhāsitaṁ nānujānāsi mayhaṁ”.

“Evañce no so vivarettha pañhaṁ,

Dāsohamasmi na ca khosmi ñāti;

Gaṇhāhi kaccāna varaṁ dhanānaṁ,

Ādāya yenicchasi tena gaccha”.

Akkhakaṇḍaṁ nāma.

4. Gharāvāsapañhā

“Vidhura vasamānassa,

gahaṭṭhassa sakaṁ gharaṁ;

Khemā vutti kathaṁ assa,

kathaṁ nu assa saṅgaho.

Abyābajjhaṁ kathaṁ assa,

saccavādī ca māṇavo;

Asmā lokā paraṁ lokaṁ,

kathaṁ pecca na socati”.

Taṁ tattha gatimā dhitimā,

matimā atthadassimā;

Saṅkhātā sabbadhammānaṁ,

vidhuro etadabravi.

“Na sādhāraṇadārassa,

na bhuñje sādumekako;

Na seve lokāyatikaṁ,

netaṁ paññāya vaḍḍhanaṁ.

Sīlavā vattasampanno,

appamatto vicakkhaṇo;

Nivātavutti atthaddho,

surato sakhilo mudu.

Saṅgahetā ca mittānaṁ,

saṁvibhāgī vidhānavā;

Tappeyya annapānena,

sadā samaṇabrāhmaṇe.

Dhammakāmo sutādhāro,

bhaveyya paripucchako;

Sakkaccaṁ payirupāseyya,

sīlavante bahussute.

Gharamāvasamānassa,

gahaṭṭhassa sakaṁ gharaṁ;

Khemā vutti siyā evaṁ,

evaṁ nu assa saṅgaho.

Abyābajjhaṁ siyā evaṁ,

saccavādī ca māṇavo;

Asmā lokā paraṁ lokaṁ,

evaṁ pecca na socati”.

Gharāvāsapañhā nāma.

5. Lakkhaṇakaṇḍa

“Ehi dāni gamissāma,

dinno no issarena me;

Mamevatthaṁ paṭipajja,

esa dhammo sanantano”.

“Jānāmi māṇava tayāhamasmi,

Dinnohamasmi tava issarena;

Tīhañca taṁ vāsayemu agāre,

Yenaddhunā anusāsemu putte”.

“Taṁ me tathā hotu vasemu tīhaṁ,

Kurutaṁ bhavajja gharesu kiccaṁ;

Anusāsataṁ puttadāre bhavajja,

Yathā tayī pecca sukhī bhaveyya”.

“Sādhū”ti vatvāna pahūtakāmo,

Pakkāmi yakkho vidhurena saddhiṁ;

Taṁ kuñjarājaññahayānuciṇṇaṁ,

Pāvekkhi antepuramariyaseṭṭho.

Koñcaṁ mayūrañca piyañca ketaṁ,

Upāgami tattha surammarūpaṁ;

Pahūtabhakkhaṁ bahuannapānaṁ,

Masakkasāraṁ viya vāsavassa.

Tattha naccanti gāyanti,

avhāyanti varāvaraṁ;

Accharā viya devesu,

nāriyo samalaṅkatā.

Samaṅgikatvā pamadāhi yakkhaṁ,

Annena pānena ca dhammapālo;

Atthattha mevānuvicintayanto,

Pāvekkhi bhariyāya tadā sakāse.

Taṁ candanagandharasānulittaṁ,

Suvaṇṇajambonadanikkhasādisaṁ;

Bhariyaṁvacā “ehi suṇohi bhoti,

Puttāni āmantaya tambanette”.

Sutvāna vākyaṁ patino anujjā,

Suṇisaṁvaca tambanakhiṁ sunettaṁ;

“Āmantaya vammadharāni cete,

Puttāni indīvarapupphasāme”.

Te āgate muddhani dhammapālo,

Cumbitvā putte avikampamāno;

Āmantayitvāna avoca vākyaṁ,

“Dinnāhaṁ raññā idha māṇavassa.

Tassajjahaṁ attasukhī vidheyyo,

Ādāya yenicchati tena gacchati;

Ahañca vo sāsitumāgatosmi,

Kathaṁ ahaṁ aparittāya gacche.

Sace vo rājā kururaṭṭhavāsī,

Janasandho puccheyya pahūtakāmo;

Kimābhijānātha pure purāṇaṁ,

Kiṁ vo pitā anusāse puratthā.

Samāsanā hotha mayāva sabbe,

Konīdha rañño abbhatiko manusso;

Tamañjaliṁ kariya vadetha evaṁ,

Mā hevaṁ deva na hi esa dhammo;

Viyaggharājassa nihīnajacco,

Samāsano deva kathaṁ bhaveyya”.

Lakkhaṇakaṇḍaṁ nāma.

6. Rājavasati

So ca putte amacce ca,

ñātayo suhadajjane;

Alīnamanasaṅkappo,

vidhuro etadabravi.

“Ethayyo rājavasatiṁ,

nisīditvā suṇātha me;

Yathā rājakulaṁ patto,

yasaṁ poso nigacchati.

Na hi rājakulaṁ patto,

aññāto labhate yasaṁ;

Nāsūro nāpi dummedho,

nappamatto kudācanaṁ.

Yadāssa sīlaṁ paññañca,

soceyyaṁ cādhigacchati;

Atha vissasate tyamhi,

guyhañcassa na rakkhati.

Tulā yathā paggahitā,

samadaṇḍā sudhāritā;

Ajjhiṭṭho na vikampeyya,

sa rājavasatiṁ vase.

Tulā yathā paggahitā,

samadaṇḍā sudhāritā;

Sabbāni abhisambhonto,

sa rājavasatiṁ vase.

Divā vā yadi vā rattiṁ,

rājakiccesu paṇḍito;

Ajjhiṭṭho na vikampeyya,

sa rājavasatiṁ vase.

Divā vā yadi vā rattiṁ,

rājakiccesu paṇḍito;

Sabbāni abhisambhonto,

sa rājavasatiṁ vase.

Yo cassa sukato maggo,

rañño suppaṭiyādito;

Na tena vutto gaccheyya,

sa rājavasatiṁ vase.

Na rañño sadisaṁ bhuñje,

kāmabhoge kudācanaṁ;

Sabbattha pacchato gacche,

sa rājavasatiṁ vase.

Na rañño sadisaṁ vatthaṁ,

na mālaṁ na vilepanaṁ;

Ākappaṁ sarakuttiṁ vā,

na rañño sadisamācare;

Aññaṁ kareyya ākappaṁ,

sa rājavasatiṁ vase.

Kīḷe rājā amaccehi,

bhariyāhi parivārito;

Nāmacco rājabhariyāsu,

bhāvaṁ kubbetha paṇḍito.

Anuddhato acapalo,

nipako saṁvutindriyo;

Manopaṇidhisampanno,

sa rājavasatiṁ vase.

Nāssa bhariyāhi kīḷeyya,

na manteyya rahogato;

Nāssa kosā dhanaṁ gaṇhe,

sa rājavasatiṁ vase.

Na niddaṁ bahu maññeyya,

na madāya suraṁ pive;

Nāssa dāye mige haññe,

sa rājavasatiṁ vase.

Nāssa pīṭhaṁ na pallaṅkaṁ,

Na kocchaṁ na nāvaṁ rathaṁ;

Sammatomhīti ārūhe,

Sa rājavasatiṁ vase.

Nātidūre bhaje rañño,

nāccāsanne vicakkhaṇo;

Sammukhañcassa tiṭṭheyya,

sandissanto sabhattuno.

Na ve rājā sakhā hoti,

na rājā hoti methuno;

Khippaṁ kujjhanti rājāno,

sūkenakkhīva ghaṭṭitaṁ.

Na pūjito maññamāno,

medhāvī paṇḍito naro;

Pharusaṁ patimanteyya,

rājānaṁ parisaṅgataṁ.

Laddhadvāro labhe dvāraṁ,

neva rājūsu vissase;

Aggīva saṁyato tiṭṭhe,

sa rājavasatiṁ vase.

Puttaṁ vā bhātaraṁ vā saṁ,

sampaggaṇhāti khattiyo;

Gāmehi nigamehi vā,

raṭṭhehi janapadehi vā;

Tuṇhībhūto upekkheyya,

na bhaṇe chekapāpakaṁ.

Hatthārohe anīkaṭṭhe,

rathike pattikārake;

Tesaṁ kammāvadānena,

rājā vaḍḍheti vetanaṁ;

Na tesaṁ antarā gacche,

sa rājavasatiṁ vase.

Cāpovūnudaro dhīro,

vaṁsovāpi pakampaye;

Paṭilomaṁ na vatteyya,

sa rājavasatiṁ vase.

Cāpovūnudaro assa,

macchovassa ajivhavā;

Appāsī nipako sūro,

sa rājavasatiṁ vase.

Na bāḷhaṁ itthiṁ gaccheyya,

sampassaṁ tejasaṅkhayaṁ;

Kāsaṁ sāsaṁ daraṁ balyaṁ,

khīṇamedho nigacchati.

Nātivelaṁ pabhāseyya,

na tuṇhī sabbadā siyā;

Avikiṇṇaṁ mitaṁ vācaṁ,

patte kāle udīraye.

Akkodhano asaṅghaṭṭo,

sacco saṇho apesuṇo;

Samphaṁ giraṁ na bhāseyya,

sa rājavasatiṁ vase.

Mātāpettibharo assa,

kule jeṭṭhāpacāyiko;

Saṇho sakhilasambhāso,

sa rājavasatiṁ vase.

Vinīto sippavā danto,

katatto niyato mudu;

Appamatto suci dakkho,

sa rājavasatiṁ vase.

Nivātavutti vuddhesu,

sappatisso sagāravo;

Surato sukhasaṁvāso,

sa rājavasatiṁ vase.

Ārakā parivajjeyya,

sahituṁ pahitaṁ janaṁ;

Bhattāraññevudikkheyya,

na ca aññassa rājino.

Samaṇe brāhmaṇe cāpi,

sīlavante bahussute;

Sakkaccaṁ payirupāseyya,

sa rājavasatiṁ vase.

Samaṇe brāhmaṇe cāpi,

sīlavante bahussute;

Sakkaccaṁ anuvāseyya,

sa rājavasatiṁ vase.

Samaṇe brāhmaṇe cāpi,

sīlavante bahussute;

Tappeyya annapānena,

sa rājavasatiṁ vase.

Samaṇe brāhmaṇe cāpi,

sīlavante bahussute;

Āsajja paññe sevetha,

ākaṅkhaṁ vuddhimattano.

Dinnapubbaṁ na hāpeyya,

dānaṁ samaṇabrāhmaṇe;

Na ca kiñci nivāreyya,

dānakāle vanibbake.

Paññavā buddhisampanno,

vidhānavidhikovido;

Kālaññū samayaññū ca,

sa rājavasatiṁ vase.

Uṭṭhātā kammadheyyesu,

appamatto vicakkhaṇo;

Susaṁvihitakammanto,

sa rājavasatiṁ vase.

Khalaṁ sālaṁ pasuṁ khettaṁ,

gantā cassa abhikkhaṇaṁ;

Mitaṁ dhaññaṁ nidhāpeyya,

mitaṁva pācaye ghare.

Puttaṁ vā bhātaraṁ vā saṁ,

sīlesu asamāhitaṁ;

Anaṅgavā hi te bālā,

yathā petā tatheva te;

Coḷañca nesaṁ piṇḍañca,

āsīnānaṁ padāpaye.

Dāse kammakare pesse,

sīlesu susamāhite;

Dakkhe uṭṭhānasampanne,

ādhipaccamhi ṭhāpaye.

Sīlavā ca alolo ca,

anurakkho ca rājino;

Āvī raho hito tassa,

sa rājavasatiṁ vase.

Chandaññū rājino cassa,

cittaṭṭho assa rājino;

Asaṅkusakavutti’ssa,

sa rājavasatiṁ vase.

Ucchādaye ca nhāpaye,

dhove pāde adhosiraṁ;

Āhatopi na kuppeyya,

sa rājavasatiṁ vase.

Kumbhampañjaliṁ kariyā,

cāṭañcāpi padakkhiṇaṁ;

Kimeva sabbakāmānaṁ,

dātāraṁ dhīramuttamaṁ.

Yo deti sayanaṁ vatthaṁ,

yānaṁ āvasathaṁ gharaṁ;

Pajjunnoriva bhūtāni,

bhogehi abhivassati.

Esayyo rājavasati,

vattamāno yathā naro;

Ārādhayati rājānaṁ,

pūjaṁ labhati bhattusu”.

Rājavasati nāma.

7. Antarapeyyāla

Evaṁ samanusāsitvā,

ñātisaṅghaṁ vicakkhaṇo;

Parikiṇṇo suhadehi,

rājānamupasaṅkami.

Vanditvā sirasā pāde,

katvā ca naṁ padakkhiṇaṁ;

Vidhuro avaca rājānaṁ,

paggahetvāna añjaliṁ.

“Ayaṁ maṁ māṇavo neti,

kattukāmo yathāmati;

Ñātīnatthaṁ pavakkhāmi,

taṁ suṇohi arindama.

Putte ca me udikkhesi,

yañca maññaṁ ghare dhanaṁ;

Yathā pecca na hāyetha,

ñātisaṅgho mayī gate.

Yatheva khalatī bhūmyā,

bhūmyāyeva patiṭṭhati;

Evetaṁ khalitaṁ mayhaṁ,

etaṁ passāmi accayaṁ”.

“Sakkā na gantuṁ iti mayha hoti,

Chetvā vadhitvā idha kātiyānaṁ;

Idheva hohī iti mayha ruccati,

Mā tvaṁ agā uttamabhūripañña”.

“Mā hevadhammesu manaṁ paṇīdahi,

Atthe ca dhamme ca yutto bhavassu;

Dhiratthu kammaṁ akusalaṁ anariyaṁ,

Yaṁ katvā pacchā nirayaṁ vajeyya.

Nevesa dhammo na puneta kiccaṁ,

Ayiro hi dāsassa janinda issaro;

Ghātetuṁ jhāpetuṁ athopi hantuṁ,

Na ca mayha kodhatthi vajāmi cāhaṁ”.

Jeṭṭhaputtaṁ upaguyha,

vineyya hadaye daraṁ;

Assupuṇṇehi nettehi,

pāvisī so mahāgharaṁ.

Sālāva sammapatitā,

mālutena pamadditā;

Senti puttā ca dārā ca,

vidhurassa nivesane.

Itthisahassaṁ bhariyānaṁ,

dāsisattasatāni ca;

Bāhā paggayha pakkanduṁ,

vidhurassa nivesane.

Orodhā ca kumārā ca,

vesiyānā ca brāhmaṇā;

Bāhā paggayha pakkanduṁ,

vidhurassa nivesane.

Hatthārohā anīkaṭṭhā,

rathikā pattikārakā;

Bāhā paggayha pakkanduṁ,

vidhurassa nivesane.

Samāgatā jānapadā,

negamā ca samāgatā;

Bāhā paggayha pakkanduṁ,

vidhurassa nivesane.

Itthisahassaṁ bhariyānaṁ,

dāsisattasatāni ca;

Bāhā paggayha pakkanduṁ,

“kasmā no vijahissasi”.

Orodhā ca kumārā ca,

vesiyānā ca brāhmaṇā;

Bāhā paggayha pakkanduṁ,

“kasmā no vijahissasi”.

Hatthārohā anīkaṭṭhā,

rathikā pattikārakā;

Bāhā paggayha pakkanduṁ,

“kasmā no vijahissasi”.

Samāgatā jānapadā,

negamā ca samāgatā;

Bāhā paggayha pakkanduṁ,

“kasmā no vijahissasi”.

Katvā gharesu kiccāni,

anusāsitvā sakaṁ janaṁ;

Mittāmacce ca bhacce ca,

puttadāre ca bandhave.

Kammantaṁ saṁvidhetvāna,

ācikkhitvā ghare dhanaṁ;

Nidhiñca iṇadānañca,

puṇṇakaṁ etadabravi.

“Avasī tuvaṁ mayha tīhaṁ agāre,

Katāni kiccāni gharesu mayhaṁ;

Anusāsitā puttadārā mayā ca,

Karoma kaccāna yathāmatiṁ te”.

“Sace hi katte anusāsitā te,

Puttā ca dārā anujīvino ca;

Handehi dānī taramānarūpo,

Dīgho hi addhāpi ayaṁ puratthā.

Achambhitova gaṇhāhi,

ājāneyyassa vāladhiṁ;

Idaṁ pacchimakaṁ tuyhaṁ,

jīvalokassa dassanaṁ”.

“Sohaṁ kissa nu bhāyissaṁ,

yassa me natthi dukkaṭaṁ;

Kāyena vācā manasā,

yena gaccheyya duggatiṁ”.

So assarājā vidhuraṁ vahanto,

Pakkāmi vehāyasamantalikkhe;

Sākhāsu selesu asajjamāno,

Kālāgiriṁ khippamupāgamāsi.

Itthisahassaṁ bhariyānaṁ,

dāsisattasatāni ca;

Bāhā paggayha pakkanduṁ,

yakkho brāhmaṇavaṇṇena;

Vidhuraṁ ādāya gacchati.

…pe…

Samāgatā jānapadā,

negamā ca samāgatā;

Bāhā paggayha pakkanduṁ,

yakkho brāhmaṇavaṇṇena;

Vidhuraṁ ādāya gacchati.

Itthisahassaṁ bhariyānaṁ,

dāsisattasatāni ca;

Bāhā paggayha pakkanduṁ,

“paṇḍito so kuhiṁ gato”.

…pe…

Samāgatā jānapadā,

negamā ca samāgatā;

Bāhā paggayha pakkanduṁ,

“paṇḍito so kuhiṁ gato.

Sace so sattarattena,

nāgacchissati paṇḍito;

Sabbe aggiṁ pavekkhāma,

natthattho jīvitena no”.

“Paṇḍito ca viyatto ca,

vibhāvī ca vicakkhaṇo;

Khippaṁ mociya attānaṁ,

mā bhāyitthāgamissati”.

Antarapeyyālaṁ nāma.

8. Sādhunaradhammakaṇḍa

So tattha gantvāna vicintayanto,

“Uccāvacā cetanakā bhavanti;

Nayimassa jīvena mamatthi kiñci,

Hantvānimaṁ hadayamānayissaṁ”.

So tattha gantvā pabbatantarasmiṁ,

Anto pavisitvāna paduṭṭhacitto;

Asaṁvutasmiṁ jagatippadese,

Adhosiraṁ dhārayi kātiyāno.

So lambamāno narake papāte,

Mahabbhaye lomahaṁse vidugge;

Asantasanto kurūnaṁ kattuseṭṭho,

Iccabravi puṇṇakaṁ nāma yakkhaṁ.

“Ariyāvakāsosi anariyarūpo,

Asaññato saññatasannikāso;

Accāhitaṁ kammaṁ karosi ludraṁ,

Bhāve ca te kusalaṁ natthi kiñci.

Yaṁ maṁ papātasmiṁ papātumicchasi,

Ko nu tavattho maraṇena mayhaṁ;

Amānusasseva tavajja vaṇṇo,

Ācikkha me tvaṁ katamāsi devatā”.

“Yadi te suto puṇṇako nāma yakkho,

Rañño kuverassa hi so sajibbo;

Bhūmindharo varuṇo nāma nāgo,

Brahā sucī vaṇṇabalūpapanno.

Tassānujaṁ dhītaraṁ kāmayāmi,

Irandhatī nāma sā nāgakaññā;

Tassā sumajjhāya piyāya hetu,

Patārayiṁ tuyha vadhāya dhīra”.

“Mā heva tvaṁ yakkha ahosi mūḷho,

Naṭṭhā bahū duggahītena loke;

Kiṁ te sumajjhāya piyāya kiccaṁ,

Maraṇena me iṅgha suṇomi sabbaṁ”.

“Mahānubhāvassa mahoragassa,

Dhītukāmo ñātibhatohamasmi;

Taṁ yācamānaṁ sasuro avoca,

Yathā mamaññiṁsu sukāmanītaṁ.

Dajjemu kho te sutanuṁ sunettaṁ,

Sucimhitaṁ candanalittagattaṁ;

Sace tuvaṁ hadayaṁ paṇḍitassa,

Dhammena laddhā idha māharesi;

Etena vittena kumāri labbhā,

Naññaṁ dhanaṁ uttari patthayāma.

Evaṁ na mūḷhosmi suṇohi katte,

Na cāpi me duggahitatthi kiñci;

Hadayena te dhammaladdhena nāgā,

Irandhatiṁ nāgakaññaṁ dadanti.

Tasmā ahaṁ tuyhaṁ vadhāya yutto,

Evaṁ mamattho maraṇena tuyhaṁ;

Idheva taṁ narake pātayitvā,

Hantvāna taṁ hadayamānayissaṁ”.

“Khippaṁ mamaṁ uddhara kātiyāna,

Hadayena me yadi te atthi kiccaṁ;

Ye kecime sādhunarassa dhammā,

Sabbeva te pātukaromi ajja”.

So puṇṇako kurūnaṁ kattuseṭṭhaṁ,

Nagamuddhani khippaṁ patiṭṭhapetvā;

Assatthamāsīnaṁ samekkhiyāna,

Paripucchi kattāramanomapaññaṁ.

“Samuddhato mesi tuvaṁ papātā,

Hadayena te ajja mamatthi kiccaṁ;

Ye kecime sādhunarassa dhammā,

Sabbeva me pātukarohi ajja”.

“Samuddhato tyasmi ahaṁ papātā,

Hadayena me yadi te atthi kiccaṁ;

Ye kecime sādhunarassa dhammā,

Sabbeva te pātukaromi ajja.

Yātānuyāyī ca bhavāhi māṇava,

Allañca pāṇiṁ parivajjayassu;

Mā cassu mittesu kadāci dubbhī,

Mā ca vasaṁ asatīnaṁ nigacche”.

“Kathaṁ nu yātaṁ anuyāyī hoti,

Allañca pāṇiṁ dahate kathaṁ so;

Asatī ca kā ko pana mittadubbho,

Akkhāhi me pucchito etamatthaṁ”.

“Asanthutaṁ nopi ca diṭṭhapubbaṁ,

Yo āsanenāpi nimantayeyya;

Tasseva atthaṁ puriso kareyya,

Yātānuyāyīti tamāhu paṇḍitā.

Yassekarattampi ghare vaseyya,

Yatthannapānaṁ puriso labheyya;

Na tassa pāpaṁ manasāpi cintaye,

Adubbhapāṇiṁ dahate mittadubbho.

Yassa rukkhassa chāyāya,

nisīdeyya sayeyya vā;

Na tassa sākhaṁ bhañjeyya,

mittadubbho hi pāpako.

Puṇṇampi cemaṁ pathaviṁ dhanena,

Dajjitthiyā puriso sammatāya;

Laddhā khaṇaṁ atimaññeyya tampi,

Tāsaṁ vasaṁ asatīnaṁ na gacche.

Evaṁ kho yātaṁ anuyāyī hoti,

Allañca pāṇiṁ dahate punevaṁ;

Asatī ca sā so pana mittadubbho,

So dhammiko hohi jahassu adhammaṁ”.

Sādhunaradhammakaṇḍaṁ nāma.

9. Kāḷāgirikaṇḍa

“Avasiṁ ahaṁ tuyha tīhaṁ agāre,

Annena pānena upaṭṭhitosmi;

Mitto mamāsī visajjāmahaṁ taṁ,

Kāmaṁ gharaṁ uttamapañña gaccha.

Api hāyatu nāgakulā attho,

Alampi me nāgakaññāya hotu;

So tvaṁ sakeneva subhāsitena,

Muttosi me ajja vadhāya pañña”.

“Handa tuvaṁ yakkha mamampi nehi,

Sasuraṁ te atthaṁ mayi carassu;

Mayañca nāgādhipatiṁ vimānaṁ,

Dakkhemu nāgassa adiṭṭhapubbaṁ”.

“Yaṁ ve narassa ahitāya assa,

Na taṁ pañño arahati dassanāya;

Atha kena vaṇṇena amittagāmaṁ,

Tuvamicchasi uttamapañña gantuṁ”.

“Addhā pajānāmi ahampi etaṁ,

Na taṁ pañño arahati dassanāya;

Pāpañca me natthi kataṁ kuhiñci,

Tasmā na saṅke maraṇāgamāya”.

“Handa ca ṭhānaṁ atulānubhāvaṁ,

Mayā saha dakkhasi ehi katte;

Yatthacchati naccagītehi nāgo,

Rājā yathā vessavaṇo naḷiññaṁ.

Taṁ nāgakaññā caritaṁ gaṇena,

Nikīḷitaṁ niccamaho ca rattiṁ;

Pahūtamālyaṁ bahupupphachannaṁ,

Obhāsatī vijjurivantalikkhe.

Annena pānena upetarūpaṁ,

Naccehi gītehi ca vāditehi;

Paripūraṁ kaññāhi alaṅkatāhi,

Upasobhati vatthapilandhanena.

So puṇṇako kurūnaṁ kattuseṭṭhaṁ,

Nisīdayī pacchato āsanasmiṁ;

Ādāya kattāramanomapaññaṁ,

Upānayī bhavanaṁ nāgarañño.

Patvāna ṭhānaṁ atulānubhāvaṁ,

Aṭṭhāsi kattā pacchato puṇṇakassa;

Sāmaggipekkhamāno nāgarājā,

Pubbeva jāmātaramajjhabhāsatha.

Yannu tuvaṁ agamā maccalokaṁ,

Anvesamāno hadayaṁ paṇḍitassa;

Kacci samiddhena idhānupatto,

Ādāya kattāramanomapaññaṁ”.

“Ayañhi so āgato yaṁ tvamicchasi,

Dhammena laddho mama dhammapālo;

Taṁ passatha sammukhā bhāsamānaṁ,

Sukho have sappurisehi saṅgamo”.

Kāḷāgirikaṇḍaṁ nāma.

“Adiṭṭhapubbaṁ disvāna,

macco maccubhayaṭṭito;

Byamhito nābhivādesi,

nayidaṁ paññavatāmiva”.

“Na camhi byamhito nāga,

na ca maccubhayaṭṭito;

Na vajjho abhivādeyya,

vajjhaṁ vā nābhivādaye.

Kathaṁ no abhivādeyya,

abhivādāpayetha ve;

Yaṁ naro hantumiccheyya,

taṁ kammaṁ nupapajjati”.

“Evametaṁ yathā brūsi,

saccaṁ bhāsasi paṇḍita;

Na vajjho abhivādeyya,

vajjhaṁ vā nābhivādaye.

Kathaṁ no abhivādeyya,

abhivādāpayetha ve;

Yaṁ naro hantumiccheyya,

taṁ kammaṁ nupapajjati”.

“Asassataṁ sassataṁ nu tavayidaṁ,

Iddhī jutī balavīriyūpapatti;

Pucchāmi taṁ nāgarājetamatthaṁ,

Kathaṁ nu te laddhamidaṁ vimānaṁ.

Adhiccaladdhaṁ pariṇāmajaṁ te,

Sayaṅkataṁ udāhu devehi dinnaṁ;

Akkhāhi me nāgarājetamatthaṁ,

Yatheva te laddhamidaṁ vimānaṁ”.

“Nādhiccaladdhaṁ na pariṇāmajaṁ me,

Na sayaṅkataṁ nāpi devehi dinnaṁ;

Sakehi kammehi apāpakehi,

Puññehi me laddhamidaṁ vimānaṁ”.

“Kiṁ te vataṁ kiṁ pana brahmacariyaṁ,

Kissa suciṇṇassa ayaṁ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca te nāga mahāvimānaṁ”.

“Ahañca bhariyā ca manussaloke,

Saddhā ubho dānapatī ahumhā;

Opānabhūtaṁ me gharaṁ tadāsi,

Santappitā samaṇabrāhmaṇā ca.

Mālañca gandhañca vilepanañca,

Padīpiyaṁ seyyamupassayañca;

Acchādanaṁ sāyanamannapānaṁ,

Sakkacca dānāni adamha tattha.

Taṁ me vataṁ taṁ pana brahmacariyaṁ,

Tassa suciṇṇassa ayaṁ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca me dhīra mahāvimānaṁ”.

“Evañce te laddhamidaṁ vimānaṁ,

Jānāsi puññānaṁ phalūpapattiṁ;

Tasmā hi dhammaṁ cara appamatto,

Yathā vimānaṁ puna māvasesi”.

“Nayidha santi samaṇabrāhmaṇā ca,

Yesannapānāni dademu katte;

Akkhāhi me pucchito etamatthaṁ,

Yathā vimānaṁ puna māvasema”.

“Bhogī hi te santi idhūpapannā,

Puttā ca dārā anujīvino ca;

Tesu tuvaṁ vacasā kammunā ca,

Asampaduṭṭho ca bhavāhi niccaṁ.

Evaṁ tuvaṁ nāga asampadosaṁ,

Anupālaya vacasā kammunā ca;

Ṭhatvā idha yāvatāyukaṁ vimāne,

Uddhaṁ ito gacchasi devalokaṁ”.

“Addhā hi so socati rājaseṭṭho,

Tayā vinā yassa tuvaṁ sajibbo;

Dukkhūpanītopi tayā samecca,

Vindeyya poso sukhamāturopi”.

“Addhā sataṁ bhāsasi nāga dhammaṁ,

Anuttaraṁ atthapadaṁ suciṇṇaṁ;

Etādisiyāsu hi āpadāsu,

Paññāyate mādisānaṁ viseso”.

“Akkhāhi no tāyaṁ mudhā nu laddho,

Akkhehi no tāyaṁ ajesi jūte;

Dhammena laddho iti tāyamāha,

Kathaṁ nu tvaṁ hatthamimassa māgato”.

“Yo missaro tattha ahosi rājā,

Tamāyamakkhehi ajesi jūte;

So maṁ jito rājā imassadāsi,

Dhammena laddhosmi asāhasena”.

Mahorago attamano udaggo,

Sutvāna dhīrassa subhāsitāni;

Hatthe gahetvāna anomapaññaṁ,

Pāvekkhi bhariyāya tadā sakāse.

“Yena tvaṁ vimale paṇḍu,

yena bhattaṁ na ruccati;

Na ca me tādiso vaṇṇo,

ayameso tamonudo.

Yassa te hadayenattho,

āgatāyaṁ pabhaṅkaro;

Tassa vākyaṁ nisāmehi,

dullabhaṁ dassanaṁ puna”.

Disvāna taṁ vimalā bhūripaññaṁ,

Dasaṅgulī añjaliṁ paggahetvā;

Haṭṭhena bhāvena patītarūpā,

Iccabravi kurūnaṁ kattuseṭṭhaṁ.

“Adiṭṭhapubbaṁ disvāna,

macco maccubhayaṭṭito;

Byamhito nābhivādesi,

nayidaṁ paññavatāmiva”.

“Na camhi byamhito nāgi,

na ca maccubhayaṭṭito;

Na vajjho abhivādeyya,

vajjhaṁ vā nābhivādaye.

Kathaṁ no abhivādeyya,

abhivādāpayetha ve;

Yaṁ naro hantumiccheyya,

taṁ kammaṁ nupapajjati”.

“Evametaṁ yathā brūsi,

saccaṁ bhāsasi paṇḍita;

Na vajjho abhivādeyya,

vajjhaṁ vā nābhivādaye.

Kathaṁ no abhivādeyya,

abhivādāpayetha ve;

Yaṁ naro hantumiccheyya,

taṁ kammaṁ nupapajjati”.

“Asassataṁ sassataṁ nu tavayidaṁ,

Iddhī jutī balavīriyūpapatti;

Pucchāmi taṁ nāgakaññetamatthaṁ,

Kathaṁ nu te laddhamidaṁ vimānaṁ.

Adhiccaladdhaṁ pariṇāmajaṁ te,

Sayaṅkataṁ udāhu devehi dinnaṁ;

Akkhāhi me nāgakaññetamatthaṁ,

Yatheva te laddhamidaṁ vimānaṁ”.

“Nādhiccaladdhaṁ na pariṇāmajaṁ me,

Na sayaṁ kataṁ nāpi devehi dinnaṁ;

Sakehi kammehi apāpakehi,

Puññehi me laddhamidaṁ vimānaṁ”.

“Kiṁ te vataṁ kiṁ pana brahmacariyaṁ,

Kissa suciṇṇassa ayaṁ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca te nāgi mahāvimānaṁ”.

“Ahañca kho sāmiko cāpi mayhaṁ,

Saddhā ubho dānapatī ahumhā;

Opānabhūtaṁ me gharaṁ tadāsi,

Santappitā samaṇabrāhmaṇā ca.

Mālañca gandhañca vilepanañca,

Padīpiyaṁ seyyamupassayañca;

Acchādanaṁ sāyanamannapānaṁ,

Sakkacca dānāni adamha tattha.

Taṁ me vataṁ taṁ pana brahmacariyaṁ,

Tassa suciṇṇassa ayaṁ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca me dhīra mahāvimānaṁ”.

“Evañce te laddhamidaṁ vimānaṁ,

Jānāsi puññānaṁ phalūpapattiṁ;

Tasmā hi dhammaṁ cara appamattā,

Yathā vimānaṁ puna māvasesi”.

“Nayidha santi samaṇabrāhmaṇā ca,

Yesannapānāni dademu katte;

Akkhāhi me pucchito etamatthaṁ,

Yathā vimānaṁ puna māvasema”.

“Bhogī hi te santi idhūpapannā,

Puttā ca dārā anujīvino ca;

Tesu tuvaṁ vacasā kammunā ca,

Asampaduṭṭhā ca bhavāhi niccaṁ.

Evaṁ tuvaṁ nāgi asampadosaṁ,

Anupālaya vacasā kammunā ca;

Ṭhatvā idha yāvatāyukaṁ vimāne,

Uddhaṁ ito gacchasi devalokaṁ”.

“Addhā hi so socati rājaseṭṭho,

Tayā vinā yassa tuvaṁ sajibbo;

Dukkhūpanītopi tayā samecca,

Vindeyya poso sukhamāturopi”.

“Addhā sataṁ bhāsasi nāgi dhammaṁ,

Anuttaraṁ atthapadaṁ suciṇṇaṁ;

Etādisiyāsu hi āpadāsu,

Paññāyate mādisānaṁ viseso”.

“Akkhāhi no tāyaṁ mudhā nu laddho,

Akkhehi no tāyaṁ ajesi jūte;

Dhammena laddho iti tāyamāha,

Kathaṁ nu tvaṁ hatthamimassa māgato”.

“Yo missaro tattha ahosi rājā,

Tamāyamakkhehi ajesi jūte;

So maṁ jito rājā imassadāsi,

Dhammena laddhosmi asāhasena”.

Yatheva varuṇo nāgo,

pañhaṁ pucchittha paṇḍitaṁ;

Tatheva nāgakaññāpi,

pañhaṁ pucchittha paṇḍitaṁ.

Yatheva varuṇaṁ nāgaṁ,

dhīro tosesi pucchito;

Tatheva nāgakaññampi,

dhīro tosesi pucchito.

Ubhopi te attamane viditvā,

Mahoragaṁ nāgakaññañca dhīro;

Achambhī abhīto alomahaṭṭho,

Iccabravi varuṇaṁ nāgarājānaṁ.

“Mā rodhayi nāga āyāhamasmi,

Yena tavattho idaṁ sarīraṁ;

Hadayena maṁsena karohi kiccaṁ,

Sayaṁ karissāmi yathāmati te”.

“Paññā have hadayaṁ paṇḍitānaṁ,

Te tyamha paññāya mayaṁ sutuṭṭhā;

Anūnanāmo labhatajja dāraṁ,

Ajjeva taṁ kuruyo pāpayātu”.

Sa puṇṇako attamano udaggo,

Irandhatiṁ nāgakaññaṁ labhitvā;

Haṭṭhena bhāvena patītarūpo,

Iccabravi kurūnaṁ kattuseṭṭhaṁ.

“Bhariyāya maṁ tvaṁ akari samaṅgiṁ,

Ahañca te vidhura karomi kiccaṁ;

Idañca te maṇiratanaṁ dadāmi,

Ajjeva taṁ kuruyo pāpayāmi”.

“Ajeyyamesā tava hotu metti,

Bhariyāya kaccāna piyāya saddhiṁ;

Ānandi vitto sumano patīto,

Datvā maṇiṁ mañca nayindapatthaṁ”.

Sa puṇṇako kurūnaṁ kattuseṭṭhaṁ,

Nisīdayī purato āsanasmiṁ;

Ādāya kattāramanomapaññaṁ,

Upānayī nagaraṁ indapatthaṁ.

Mano manussassa yathāpi gacche,

Tatopissa khippataraṁ ahosi;

Sa puṇṇako kurūnaṁ kattuseṭṭhaṁ,

Upānayī nagaraṁ indapatthaṁ.

“Etindapatthaṁ nagaraṁ padissati,

Rammāni ca ambavanāni bhāgaso;

Ahañca bhariyāya samaṅgibhūto,

Tuvañca pattosi sakaṁ niketaṁ”.

Sa puṇṇako kurūnaṁ kattuseṭṭhaṁ,

Oropiya dhammasabhāya majjhe;

Ājaññamāruyha anomavaṇṇo,

Pakkāmi vehāyasamantalikkhe.

Taṁ disvā rājā paramappatīto,

Uṭṭhāya bāhāhi palissajitvā;

Avikampayaṁ dhammasabhāya majjhe,

Nisīdayī pamukhamāsanasmiṁ.

“Tvaṁ no vinetāsi rathaṁva naddhaṁ,

Nandanti taṁ kuruyo dassanena;

Akkhāhi me pucchito etamatthaṁ,

Kathaṁ pamokkho ahu māṇavassa”.

“Yaṁ māṇavotyābhivadī janinda,

Na so manusso naravīraseṭṭha;

Yadi te suto puṇṇako nāma yakkho,

Rañño kuverassa hi so sajibbo.

Bhūmindharo varuṇo nāma nāgo,

Brahā sucī vaṇṇabalūpapanno;

Tassānujaṁ dhītaraṁ kāmayāno,

Irandhatī nāma sā nāgakaññā.

Tassā sumajjhāya piyāya hetu,

Patārayittha maraṇāya mayhaṁ;

So ceva bhariyāya samaṅgibhūto,

Ahañca anuññāto maṇi ca laddho”.

“Rukkho hi mayhaṁ padvāre sujāto,

Paññākkhandho sīlamayassa sākhā;

Atthe ca dhamme ca ṭhito nipāko,

Gavapphalo hatthigavāssachanno.

Naccagītatūriyābhinādite,

Ucchijja senaṁ puriso ahāsi;

So no ayaṁ āgato sanniketaṁ,

Rukkhassimassāpacitiṁ karotha.

Ye keci vittā mama paccayena,

Sabbeva te pātukarontu ajja;

Tibbāni katvāna upāyanāni,

Rukkhassimassāpacitiṁ karotha.

Ye keci baddhā mama atthi raṭṭhe,

Sabbeva te bandhanā mocayantu;

Yatheva yaṁ bandhanasmā pamutto,

Evamete muñcare bandhanasmā.

Unnaṅgalā māsamimaṁ karontu,

Maṁsodanaṁ brāhmaṇā bhakkhayantu;

Amajjapā majjarahā pivantu,

Puṇṇāhi thālāhi palissutāhi.

Mahāpathaṁ nicca samavhayantu,

Tibbañca rakkhaṁ vidahantu raṭṭhe;

Yathāññamaññaṁ na viheṭhayeyyuṁ,

Rukkhassimassāpacitiṁ karotha”.

Orodhā ca kumārā ca,

vesiyānā ca brāhmaṇā;

Bahuṁ annañca pānañca,

paṇḍitassābhihārayuṁ.

Hatthārohā anīkaṭṭhā,

rathikā pattikārakā;

Bahuṁ annañca pānañca,

paṇḍitassābhihārayuṁ.

Samāgatā jānapadā,

negamā ca samāgatā;

Bahuṁ annañca pānañca,

paṇḍitassābhihārayuṁ.

Bahujano pasannosi,

disvā paṇḍitamāgate;

Paṇḍitamhi anuppatte,

celukkhepo pavattathāti.

Vidhurajātakaṁ navamaṁ.