abhidhamma » kv » kv2 » Kathāvatthu

Mahāpaṇṇāsaka

Dutiyavagga

Kaṅkhākathā

Atthi arahato kaṅkhāti?

Āmantā.

Atthi arahato vicikicchā vicikicchāpariyuṭṭhānaṁ vicikicchāsaṁyojanaṁ vicikicchānīvaraṇanti?

Na hevaṁ vattabbe …pe….

Natthi arahato vicikicchā vicikicchāpariyuṭṭhānaṁ vicikicchāsaṁyojanaṁ vicikicchānīvaraṇanti?

Āmantā.

Hañci natthi arahato vicikicchā vicikicchāpariyuṭṭhānaṁ vicikicchāsaṁyojanaṁ vicikicchānīvaraṇaṁ, no ca vata re vattabbe—

“atthi arahato kaṅkhā”ti.

Atthi puthujjanassa kaṅkhā, atthi tassa vicikicchā vicikicchāpariyuṭṭhānaṁ vicikicchāsaṁyojanaṁ vicikicchānīvaraṇanti?

Āmantā.

Atthi arahato kaṅkhā, atthi tassa vicikicchā vicikicchāpariyuṭṭhānaṁ vicikicchāsaṁyojanaṁ vicikicchānīvaraṇanti?

Na hevaṁ vattabbe …pe….

Atthi arahato kaṅkhā, natthi tassa vicikicchā vicikicchāpariyuṭṭhānaṁ vicikicchāsaṁyojanaṁ vicikicchānīvaraṇanti?

Āmantā.

Atthi puthujjanassa kaṅkhā, natthi tassa vicikicchā vicikicchāpariyuṭṭhānaṁ vicikicchāsaṁyojanaṁ vicikicchānīvaraṇanti?

Na hevaṁ vattabbe …pe….

Atthi arahato kaṅkhāti?

Āmantā.

Atthi arahato satthari kaṅkhā, dhamme kaṅkhā, saṅghe kaṅkhā, sikkhāya kaṅkhā, pubbante kaṅkhā, aparante kaṅkhā, pubbantāparante kaṅkhā, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti?

Na hevaṁ vattabbe.

Natthi arahato satthari kaṅkhā, dhamme kaṅkhā …pe… idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti?

Āmantā.

Hañci natthi arahato satthari kaṅkhā, dhamme kaṅkhā …pe… idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā, no ca vata re vattabbe—

“atthi arahato kaṅkhā”ti.

Atthi puthujjanassa kaṅkhā, atthi tassa satthari kaṅkhā, dhamme kaṅkhā …pe… idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti?

Āmantā.

Atthi arahato kaṅkhā, atthi tassa satthari kaṅkhā, dhamme kaṅkhā …pe… idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti?

Na hevaṁ vattabbe.

Atthi arahato kaṅkhā, natthi tassa satthari kaṅkhā, dhamme kaṅkhā …pe… idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti?

Āmantā.

Atthi puthujjanassa kaṅkhā, natthi tassa satthari kaṅkhā, dhamme kaṅkhā …pe… idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti?

Na hevaṁ vattabbe.

Atthi arahato kaṅkhāti?

Āmantā.

Nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṁ anuppādadhammoti?

Āmantā.

Hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṁ anuppādadhammo, no ca vata re vattabbe—

“atthi arahato kaṅkhā”ti.

Atthi arahato kaṅkhāti?

Āmantā.

Nanu arahato doso pahīno …pe…

moho pahīno …pe…

anottappaṁ pahīnaṁ …pe…

rāgappahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā …pe…

dosappahānāya …pe…

anottappapahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā;

nanu arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikatanti?

Āmantā.

Hañci arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikataṁ, no ca vata re vattabbe—

“atthi arahato kaṅkhā”ti.

Atthi arahato kaṅkhāti?

Sadhammakusalassa arahato atthi kaṅkhā, paradhammakusalassa arahato natthi kaṅkhāti.

Sadhammakusalassa arahato atthi kaṅkhāti?

Āmantā.

Paradhammakusalassa arahato atthi kaṅkhāti?

Na hevaṁ vattabbe …pe….

Paradhammakusalassa arahato natthi kaṅkhāti?

Āmantā.

Sadhammakusalassa arahato natthi kaṅkhāti?

Na hevaṁ vattabbe …pe….

Sadhammakusalassa arahato rāgo pahīno, atthi tassa kaṅkhāti?

Āmantā.

Paradhammakusalassa arahato rāgo pahīno, atthi tassa kaṅkhāti?

Na hevaṁ vattabbe …pe….

Sadhammakusalassa arahato doso pahīno …pe…

moho pahīno …pe…

anottappaṁ pahīnaṁ …pe…

rāgappahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā …pe…

dosappahānāya …pe…

mohappahānāya …pe…

anottappapahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā …pe…

sadhammakusalo arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikataṁ, atthi tassa kaṅkhāti?

Āmantā.

Paradhammakusalo arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikataṁ, atthi tassa kaṅkhāti?

Na hevaṁ vattabbe …pe…

paradhammakusalassa arahato rāgo pahīno, natthi tassa kaṅkhāti?

Āmantā.

Sadhammakusalassa arahato rāgo pahīno, natthi tassa kaṅkhāti?

Na hevaṁ vattabbe …pe….

Paradhammakusalassa arahato doso pahīno …pe…

moho pahīno …pe…

anottappaṁ pahīnaṁ …pe…

rāgappahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā …pe…

dosappahānāya …pe…

mohappahānāya …pe…

anottappapahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā …pe…

paradhammakusalo arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikataṁ, natthi tassa kaṅkhāti?

Āmantā.

Sadhammakusalo arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikataṁ, natthi tassa kaṅkhāti?

Na hevaṁ vattabbe …pe….

Atthi arahato kaṅkhāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“jānatohaṁ, bhikkhave, passato āsavānaṁ khayaṁ vadāmi, no ajānato no apassato.

Kiñca, bhikkhave, jānato kiṁ passato āsavānaṁ khayo hoti?

‘Iti rūpaṁ’ …pe…

‘iti viññāṇassa atthaṅgamo’ti—

evaṁ kho, bhikkhave, jānato evaṁ passato āsavānaṁ khayo hotī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“atthi arahato kaṅkhā”ti.

Atthi arahato kaṅkhāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“jānatohaṁ, bhikkhave, passato āsavānaṁ khayaṁ vadāmi, no ajānato no apassato.

Kiñca, bhikkhave, jānato kiṁ passato āsavānaṁ khayo hoti?

‘Idaṁ dukkhan’ti, bhikkhave …pe…

‘ayaṁ dukkhanirodhagāminī paṭipadā’ti jānato passato āsavānaṁ khayo hoti.

Evaṁ kho, bhikkhave, jānato evaṁ passato āsavānaṁ khayo hotī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“atthi arahato kaṅkhā”ti.

Atthi arahato kaṅkhāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“sabbaṁ, bhikkhave, anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya;

sabbañca kho, bhikkhave, abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāyā”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“atthi arahato kaṅkhā”ti.

Atthi arahato kaṅkhāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“sahāvassa dassanasampadāya …pe…

chaccābhiṭhānāni abhabba kātun”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“atthi arahato kaṅkhā”ti.

Atthi arahato kaṅkhāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“yasmiṁ, bhikkhave, samaye ariyasāvakassa virajaṁ vītamalaṁ dhammacakkhuṁ udapādi—

‘yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman’ti, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṁyojanāni pahīyanti—

sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“atthi arahato kaṅkhā”ti.

Atthi arahato kaṅkhāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaṇassa;

Athassa kaṅkhā vapayanti sabbā,

Yato pajānāti sahetudhammanti.

Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaṇassa;

Athassa kaṅkhā vapayanti sabbā,

Yato khayaṁ paccayānaṁ avedīti.

Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaṇassa;

Vidhūpayaṁ tiṭṭhati mārasenaṁ,

Sūriyova obhāsayamantalikkhanti.

Yā kāci kaṅkhā idha vā huraṁ vā,

Sakavediyā vā paravediyā vā;

Jhāyino tā pajahanti sabbā,

Ātāpino brahmacariyaṁ carantāti.

Ye kaṅkhāsamatikkantā,

kaṅkhābhūtesu pāṇisu;

Asaṁsayā visaṁyuttā,

tesu dinnaṁ mahapphalanti.

Etādisī dhammapakāsanettha,

Na tattha kiṁ kaṅkhati koci sāvako;

Nitthiṇṇaoghaṁ vicikicchachinnaṁ,

Buddhaṁ namassāma jinaṁ janindā”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“atthi arahato kaṅkhā”ti.

Na vattabbaṁ—

“atthi arahato kaṅkhā”ti?

Āmantā.

Nanu arahā itthipurisānaṁ nāmagotte kaṅkheyya, maggāmagge kaṅkheyya, tiṇakaṭṭhavanappatīnaṁ nāme kaṅkheyyāti?

Āmantā.

Hañci arahā itthipurisānaṁ nāmagotte kaṅkheyya, maggāmagge kaṅkheyya, tiṇakaṭṭhavanappatīnaṁ nāme kaṅkheyya;

tena vata re vattabbe—

“atthi arahato kaṅkhā”ti.

Arahā itthipurisānaṁ nāmagotte kaṅkheyya, maggāmagge kaṅkheyya, tiṇakaṭṭhavanappatīnaṁ nāme kaṅkheyyāti, atthi arahato kaṅkhāti?

Āmantā.

Arahā sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā kaṅkheyyāti?

Na hevaṁ vattabbe …pe….

Kaṅkhākathā niṭṭhitā.