abhidhamma » kv » kv3 » Kathāvatthu

Mahāpaṇṇāsaka

Tatiyavagga

Vimuccamānakathā

Vimuttaṁ vimuccamānanti?

Āmantā.

Ekadesaṁ vimuttaṁ, ekadesaṁ avimuttanti?

Na hevaṁ vattabbe …pe….

Ekadesaṁ vimuttaṁ, ekadesaṁ avimuttanti?

Āmantā.

Ekadesaṁ sotāpanno, ekadesaṁ na sotāpanno, ekadesaṁ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṁ na kāyena phusitvā viharati, ekadesaṁ sattakkhattuparamo kolaṅkolo ekabījī buddhe aveccappasādena samannāgato dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgato, ekadesaṁ ariyakantehi sīlehi na samannāgatoti?

Na hevaṁ vattabbe …pe….

Ekadesaṁ vimuttaṁ, ekadesaṁ avimuttanti?

Āmantā.

Ekadesaṁ sakadāgāmī, ekadesaṁ na sakadāgāmī, ekadesaṁ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṁ na kāyena phusitvā viharatīti?

Na hevaṁ vattabbe …pe….

Ekadesaṁ vimuttaṁ, ekadesaṁ avimuttanti?

Āmantā.

Ekadesaṁ anāgāmī, ekadesaṁ na anāgāmī, ekadesaṁ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṁ na kāyena phusitvā viharati, ekadesaṁ antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṁsotoakaniṭṭhagāmī, ekadesaṁ na uddhaṁsotoakaniṭṭhagāmīti?

Na hevaṁ vattabbe …pe….

Ekadesaṁ vimuttaṁ, ekadesaṁ avimuttanti?

Āmantā.

Ekadesaṁ arahā ekadesaṁ na arahā, ekadesaṁ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṁ na kāyena phusitvā viharati, ekadesaṁ vītarāgo vītadoso vītamoho …pe… ekadesaṁ sacchikātabbaṁ sacchikataṁ, ekadesaṁ sacchikātabbaṁ na sacchikatanti?

Na hevaṁ vattabbe …pe….

Vimuttaṁ vimuccamānanti?

Āmantā.

Uppādakkhaṇe vimuttaṁ, bhaṅgakkhaṇe vimuccamānanti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“vimuttaṁ vimuccamānan”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccatī”ti.

Attheva suttantoti?

Āmantā.

Tena hi vattabbaṁ—

“vimuttaṁ vimuccamānan”ti.

Vimuttaṁ vimuccamānanti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“so evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmetī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“vimuttaṁ vimuccamānan”ti.

Atthi cittaṁ vimuccamānanti?

Āmantā.

Atthi cittaṁ rajjamānaṁ dussamānaṁ muyhamānaṁ kilissamānanti?

Na hevaṁ vattabbe …pe…

nanu rattañceva arattañca, duṭṭhañceva aduṭṭhañca, mūḷhañceva amūḷhañca, chinnañceva achinnañca, bhinnañceva abhinnañca, katañceva akatañcāti?

Āmantā.

Hañci rattañceva arattañca, duṭṭhañceva aduṭṭhañca, mūḷhañceva amūḷhañca, chinnañceva achinnañca, bhinnañceva abhinnañca, katañceva akatañca, no ca vata re vattabbe—

“atthi cittaṁ vimuccamānan”ti.

Vimuccamānakathā niṭṭhitā.