abhidhamma » kv » kv3 » Kathāvatthu

Mahāpaṇṇāsaka

Tatiyavagga

Aṭṭhamakassaindriyakathā

Aṭṭhamakassa puggalassa natthi saddhindriyanti?

Āmantā.

Aṭṭhamakassa puggalassa natthi saddhāti?

Na hevaṁ vattabbe.

Aṭṭhamakassa puggalassa natthi vīriyindriyaṁ …pe…

natthi satindriyaṁ …pe…

natthi samādhindriyaṁ …pe…

natthi paññindriyanti?

Āmantā.

Aṭṭhamakassa puggalassa natthi paññāti?

Na hevaṁ vattabbe …pe….

Aṭṭhamakassa puggalassa atthi saddhāti?

Āmantā.

Aṭṭhamakassa puggalassa atthi saddhindriyanti?

Na hevaṁ vattabbe …pe…

aṭṭhamakassa puggalassa atthi vīriyaṁ …pe…

atthi sati …

atthi samādhi …

atthi paññāti?

Āmantā.

Aṭṭhamakassa puggalassa atthi paññindriyanti?

Na hevaṁ vattabbe …pe….

Aṭṭhamakassa puggalassa atthi mano, atthi manindriyanti?

Āmantā.

Aṭṭhamakassa puggalassa atthi saddhā, atthi saddhindriyanti?

Na hevaṁ vattabbe …pe…

aṭṭhamakassa puggalassa atthi mano, atthi manindriyanti?

Āmantā.

Aṭṭhamakassa puggalassa atthi paññā, atthi paññindriyanti?

Na hevaṁ vattabbe …pe….

Aṭṭhamakassa puggalassa atthi somanassaṁ, atthi somanassindriyaṁ, atthi jīvitaṁ, atthi jīvitindriyanti?

Āmantā.

Aṭṭhamakassa puggalassa atthi saddhā, atthi saddhindriyanti?

Na hevaṁ vattabbe …pe…

aṭṭhamakassa puggalassa atthi jīvitaṁ, atthi jīvitindriyanti?

Āmantā.

Aṭṭhamakassa puggalassa …pe…

atthi paññā, atthi paññindriyanti?

Na hevaṁ vattabbe …pe….

Aṭṭhamakassa puggalassa atthi saddhā, natthi saddhindriyanti?

Āmantā.

Aṭṭhamakassa puggalassa atthi mano, natthi manindriyanti?

Na hevaṁ vattabbe …pe….

Aṭṭhamakassa puggalassa atthi saddhā, natthi saddhindriyanti?

Āmantā.

Aṭṭhamakassa puggalassa atthi somanassaṁ, natthi somanassindriyanti …pe… atthi jīvitaṁ, natthi jīvitindriyanti?

Na hevaṁ vattabbe …pe…

aṭṭhamakassa puggalassa atthi paññā, natthi paññindriyanti?

Āmantā.

Aṭṭhamakassa puggalassa atthi mano, natthi manindriyanti?

Atthi somanassaṁ, natthi somanassindriyanti?

Atthi jīvitaṁ, natthi jīvitindriyanti?

Na hevaṁ vattabbe …pe….

Aṭṭhamakassa puggalassa natthi saddhindriyanti?

Āmantā.

Aṭṭhamako puggalo assaddhoti?

Na hevaṁ vattabbe …pe…

aṭṭhamakassa puggalassa natthi vīriyindriyanti?

Āmantā.

Aṭṭhamako puggalo kusīto hīnavīriyoti?

Na hevaṁ vattabbe …pe…

aṭṭhamakassa puggalassa natthi satindriyanti?

Āmantā.

Aṭṭhamako puggalo muṭṭhassati asampajānoti?

Na hevaṁ vattabbe …pe…

aṭṭhamakassa puggalassa natthi samādhindriyanti?

Āmantā.

Aṭṭhamako puggalo asamāhito vibbhantacittoti?

Na hevaṁ vattabbe …pe…

aṭṭhamakassa puggalassa natthi paññindriyanti?

Āmantā.

Aṭṭhamako puggalo duppañño elamūgoti?

Na hevaṁ vattabbe …pe….

Aṭṭhamakassa puggalassa atthi saddhā, sā ca saddhā niyyānikāti?

Āmantā.

Hañci aṭṭhamakassa puggalassa atthi saddhā, sā ca saddhā niyyānikā, no ca vata re vattabbe—

“aṭṭhamakassa puggalassa natthi saddhindriyan”ti.

Aṭṭhamakassa puggalassa atthi vīriyaṁ, tañca vīriyaṁ niyyānikaṁ;

atthi sati, sā ca sati niyyānikā;

atthi samādhi, so ca samādhi niyyāniko;

atthi paññā, sā ca paññā niyyānikāti?

Āmantā.

Hañci aṭṭhamakassa puggalassa atthi paññā, sā ca paññā niyyānikā, no ca vata re vattabbe—

“aṭṭhamakassa puggalassa natthi paññindriyan”ti.

Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa atthi saddhā, atthi saddhindriyanti?

Āmantā.

Aṭṭhamakassa puggalassa atthi saddhā, atthi saddhindriyanti?

Na hevaṁ vattabbe …pe…

sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa atthi paññā, atthi paññindriyanti?

Āmantā.

Aṭṭhamakassa puggalassa atthi paññā, atthi paññindriyanti?

Na hevaṁ vattabbe …pe….

Anāgāmiphalasacchikiriyāya paṭipannassa puggalassa …

arahattasacchikiriyāya paṭipannassa puggalassa atthi saddhā, atthi saddhindriyaṁ …pe…

atthi paññā, atthi paññindriyanti?

Āmantā.

Aṭṭhamakassa puggalassa atthi paññā, atthi paññindriyanti?

Na hevaṁ vattabbe …pe….

Aṭṭhamakassa puggalassa atthi saddhā, natthi saddhindriyanti?

Āmantā.

Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa atthi saddhā, natthi saddhindriyanti?

Na hevaṁ vattabbe …pe…

aṭṭhamakassa puggalassa atthi paññā, natthi paññindriyanti?

Āmantā.

Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa atthi paññā, natthi paññindriyanti?

Na hevaṁ vattabbe …pe….

Aṭṭhamakassa puggalassa atthi saddhā, natthi saddhindriyanti …pe…

atthi paññā, natthi paññindriyanti?

Āmantā.

Anāgāmiphalasacchikiriyāya paṭipannassa puggalassa …

arahattasacchikiriyāya paṭipannassa puggalassa atthi paññā, natthi paññindriyanti?

Na hevaṁ vattabbe …pe….

Aṭṭhamakassa puggalassa natthi pañcindriyānīti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“pañcimāni, bhikkhave, indriyāni.

Katamāni pañca?

Saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ—

imāni kho, bhikkhave, pañcindriyāni.

Imesaṁ kho, bhikkhave, pañcannaṁ indriyānaṁ samattā paripūrattā arahā hoti.

Tato mudutarehi arahattasacchikiriyāya paṭipanno hoti, tato mudutarehi anāgāmī hoti, tato mudutarehi anāgāmiphalasacchikiriyāya paṭipanno hoti, tato mudutarehi sakadāgāmī hoti, tato mudutarehi sakadāgāmiphalasacchikiriyāya paṭipanno hoti, tato mudutarehi sotāpanno hoti, tato mudutarehi sotāpattiphalasacchikiriyāya paṭipanno hoti.

Yassa kho, bhikkhave, imāni pañcindriyāni sabbena sabbaṁ sabbathā sabbaṁ natthi, tamahaṁ ‘bāhiro puthujjanapakkhe ṭhito’ti vadāmī”ti.

Attheva suttantoti?

Āmantā.

Aṭṭhamako puggalo bāhiro puthujjanapakkhe ṭhitoti?

Na hevaṁ vattabbe …pe…

tena hi aṭṭhamakassa puggalassa atthi pañcindriyānīti.

Aṭṭhamakassa indriyakathā niṭṭhitā.