abhidhamma » kv » kv4 » Kathāvatthu

Mahāpaṇṇāsaka

Catutthavagga

Upapattikathā

Saha upapattiyā arahāti?

Āmantā.

Saha upapattiyā sotāpanno hotīti?

Na hevaṁ vattabbe …pe….

Saha upapattiyā arahāti?

Āmantā.

Saha upapattiyā sakadāgāmī hotīti?

Na hevaṁ vattabbe …pe….

Saha upapattiyā arahāti?

Āmantā.

Saha upapattiyā anāgāmī hotīti?

Na hevaṁ vattabbe …pe….

Saha upapattiyā sotāpanno na hotīti?

Āmantā.

Hañci saha upapattiyā sotāpanno na hoti, no ca vata re vattabbe—

“saha upapattiyā arahā”ti.

Saha upapattiyā sakadāgāmī na hotīti?

Āmantā.

Hañci saha upapattiyā sakadāgāmī na hoti, no ca vata re vattabbe—

“saha upapattiyā arahā”ti.

Saha upapattiyā anāgāmī na hotīti?

Āmantā.

Hañci saha upapattiyā anāgāmī na hoti, no ca vata re vattabbe—

“saha upapattiyā arahā”ti.

Saha upapattiyā arahāti?

Āmantā.

Sāriputto thero saha upapattiyā arahāti?

Na hevaṁ vattabbe.

Mahāmoggallāno thero …pe…

mahākassapo thero …pe…

mahākaccāno thero …pe…

mahākoṭṭhiko thero …pe…

mahāpanthako thero saha upapattiyā arahāti?

Na hevaṁ vattabbe …pe….

Sāriputto thero na saha upapattiyā arahāti?

Āmantā.

Hañci sāriputto thero na saha upapattiyā arahā, no ca vata re vattabbe—

“saha upapattiyā arahā”ti.

Mahāmoggallāno thero …pe…

mahākassapo thero …pe…

mahākaccāno thero …pe…

mahākoṭṭhiko thero …pe…

mahāpanthako thero na saha upapattiyā arahāti?

Āmantā.

Hañci mahāpanthako thero na saha upapattiyā arahā, no ca vata re vattabbe—

“saha upapattiyā arahā”ti.

Saha upapattiyā arahāti?

Āmantā.

Upapattesiyena cittena arahattaṁ sacchikaroti lokiyena sāsavena …pe… saṅkilesiyenāti?

Na hevaṁ vattabbe …pe….

Saha upapattiyā arahāti?

Āmantā.

Upapattesiyaṁ cittaṁ niyyānikaṁ khayagāmī bodhagāmī apacayagāmī anāsavaṁ …pe…

asaṅkilesiyanti?

Na hevaṁ vattabbe …pe….

Nanu upapattesiyaṁ cittaṁ aniyyānikaṁ na khayagāmi na bodhagāmi na apacayagāmi sāsavaṁ …pe…

saṅkilesiyanti?

Āmantā.

Hañci upapattesiyaṁ cittaṁ aniyyānikaṁ na khayagāmi na bodhagāmi na apacayagāmi sāsavaṁ …pe… saṅkilesiyaṁ, no ca vata re vattabbe—

“saha upapattiyā arahā”ti.

Saha upapattiyā arahāti?

Āmantā.

Upapattesiyena cittena rāgaṁ pajahati, dosaṁ pajahati, mohaṁ pajahati, anottappaṁ pajahatīti?

Na hevaṁ vattabbe …pe….

Saha upapattiyā arahāti?

Āmantā.

Upapattesiyaṁ cittaṁ maggo … satipaṭṭhānaṁ …pe… sammappadhānaṁ … iddhipādo … indriyaṁ … balaṁ … bojjhaṅgoti?

Na hevaṁ vattabbe …pe….

Saha upapattiyā arahāti?

Āmantā.

Upapattesiyena cittena dukkhaṁ parijānāti, samudayaṁ pajahati, nirodhaṁ sacchikaroti, maggaṁ bhāvetīti?

Na hevaṁ vattabbe …pe…

saha upapattiyā arahāti?

Āmantā.

Cuticittaṁ maggacittaṁ upapattesiyaṁ cittaṁ phalacittanti?

Na hevaṁ vattabbe …pe….

Upapattikathā niṭṭhitā.