abhidhamma » kv » kv5 » Kathāvatthu

Mahāpaṇṇāsaka

Pañcamavagga

Viparītakathā

Pathavīkasiṇaṁ samāpattiṁ samāpannassa viparīte ñāṇanti?

Āmantā.

Anicce niccanti vipariyesoti?

Na hevaṁ vattabbe …pe…

dukkhe sukhanti …pe…

anattani attāti …pe…

asubhe subhanti vipariyesoti?

Na hevaṁ vattabbe …pe….

Pathavīkasiṇaṁ samāpattiṁ samāpannassa viparīte ñāṇanti?

Āmantā.

Akusalanti?

Na hevaṁ vattabbe …pe…

nanu kusalanti?

Āmantā.

Hañci kusalaṁ, no ca vata re vattabbe—

“pathavīkasiṇaṁ samāpattiṁ samāpannassa viparīte ñāṇan”ti.

Anicce niccanti vipariyeso, so ca akusaloti?

Āmantā.

Pathavīkasiṇaṁ samāpattiṁ samāpannassa viparīte ñāṇaṁ, tañca akusalanti?

Na hevaṁ vattabbe …pe…

dukkhe sukhanti …pe…

anattani attāti …pe…

asubhe subhanti vipariyeso, so ca akusaloti?

Āmantā.

Pathavīkasiṇaṁ samāpattiṁ samāpannassa viparīte ñāṇaṁ, tañca akusalanti?

Na hevaṁ vattabbe …pe….

Pathavīkasiṇaṁ samāpattiṁ samāpannassa viparīte ñāṇaṁ, tañca akusalanti?

Āmantā.

Anicce niccanti vipariyeso, so ca kusaloti?

Na hevaṁ vattabbe …pe…

pathavīkasiṇaṁ samāpattiṁ samāpannassa viparīte ñāṇaṁ, tañca akusalanti?

Āmantā.

Dukkhe sukhanti …pe…

anattani attāti …pe…

asubhe subhanti vipariyeso, so ca kusaloti?

Na hevaṁ vattabbe …pe….

Pathavīkasiṇaṁ samāpattiṁ samāpannassa viparīte ñāṇanti?

Āmantā.

Arahā pathavīkasiṇaṁ samāpattiṁ samāpajjeyyāti?

Āmantā.

Hañci arahā pathavīkasiṇaṁ samāpattiṁ samāpajjeyya, no ca vata re vattabbe—

“pathavīkasiṇaṁ samāpattiṁ samāpannassa viparīte ñāṇan”ti.

Pathavīkasiṇaṁ samāpattiṁ samāpannassa viparīte ñāṇaṁ, arahā pathavīkasiṇaṁ samāpattiṁ samāpajjeyyāti?

Āmantā.

Atthi arahato vipariyesoti?

Na hevaṁ vattabbe …pe….

Atthi arahato vipariyesoti?

Āmantā.

Atthi arahato saññāvipariyeso cittavipariyeso diṭṭhivipariyesoti?

Na hevaṁ vattabbe …pe….

Natthi arahato saññāvipariyeso cittavipariyeso diṭṭhivipariyesoti?

Āmantā.

Hañci natthi arahato saññāvipariyeso cittavipariyeso diṭṭhivipariyeso, no ca vata re vattabbe—

“atthi arahato vipariyeso”ti.

Na vattabbaṁ—

pathavīkasiṇaṁ samāpattiṁ samāpannassa viparīte ñāṇanti?

Āmantā.

Pathavīkasiṇaṁ samāpattiṁ samāpajjantassa sabbeva pathavīti?

Na hevaṁ vattabbe.

Tena hi pathavīkasiṇaṁ samāpattiṁ samāpannassa viparīte ñāṇanti.

Pathavīkasiṇaṁ samāpattiṁ samāpannassa viparīte ñāṇanti?

Āmantā.

Nanu pathavī atthi, atthi ca koci pathaviṁ pathavito samāpajjatīti?

Āmantā.

Hañci pathavī atthi, atthi ca koci pathaviṁ pathavito samāpajjati, no ca vata re vattabbe—

“pathavīkasiṇaṁ samāpattiṁ samāpannassa viparīte ñāṇan”ti.

Pathavī atthi, pathaviṁ pathavito samāpajjantassa viparītaṁ hotīti?

Āmantā.

Nibbānaṁ atthi, nibbānaṁ nibbānato samāpajjantassa viparītaṁ hotīti?

Na hevaṁ vattabbe …pe…

tena hi na vattabbaṁ—

“pathavīkasiṇaṁ samāpattiṁ samāpannassa viparīte ñāṇan”ti.

Viparītakathā niṭṭhitā.