abhidhamma » kv » kv6 » Kathāvatthu

Mahāpaṇṇāsaka

Chaṭṭhavagga

Ākāsakathā

Ākāso asaṅkhatoti?

Āmantā.

Nibbānaṁ tāṇaṁ leṇaṁ saraṇaṁ parāyanaṁ accutaṁ amatanti?

Na hevaṁ vattabbe …pe…

ākāso asaṅkhato, nibbānaṁ asaṅkhatanti?

Āmantā.

Dve asaṅkhatānīti?

Na hevaṁ vattabbe …pe….

Dve asaṅkhatānīti?

Āmantā.

Dve tāṇāni …pe… antarikā vāti?

Na hevaṁ vattabbe …pe….

Ākāso asaṅkhatoti?

Āmantā.

Atthi keci anākāsaṁ ākāsaṁ karontīti?

Āmantā.

Atthi keci saṅkhataṁ asaṅkhataṁ karontīti?

Na hevaṁ vattabbe …pe…

atthi keci ākāsaṁ anākāsaṁ karontīti?

Āmantā.

Atthi keci asaṅkhataṁ saṅkhataṁ karontīti?

Na hevaṁ vattabbe …pe….

Ākāse pakkhino gacchanti, candimasūriyā gacchanti, tārakarūpāni gacchanti, iddhiṁ vikubbanti, bāhuṁ cālenti, pāṇiṁ cālenti, leḍḍuṁ khipanti, laguḷaṁ khipanti, iddhiṁ khipanti, usuṁ khipantīti?

Āmantā.

Asaṅkhate pakkhino gacchanti, candimasūriyā gacchanti, tārakarūpāni gacchanti, iddhiṁ vikubbanti, bāhuṁ cālenti, pāṇiṁ cālenti, leḍḍuṁ khipanti, laguḷaṁ khipanti, iddhiṁ khipanti, usuṁ khipantīti?

Na hevaṁ vattabbe …pe….

Ākāsaṁ parivāretvā gharāni karonti koṭṭhāni karontīti?

Āmantā.

Asaṅkhataṁ parivāretvā gharāni karonti koṭṭhāni karontīti?

Na hevaṁ vattabbe …pe….

Udapāne khaññamāne anākāso ākāso hotīti?

Āmantā.

Saṅkhataṁ asaṅkhataṁ hotīti?

Na hevaṁ vattabbe …pe….

Tucchaudapāne pūriyamāne, tucchakoṭṭhe pūriyamāne, tucchakumbhiyā pūriyamānāya ākāso antaradhāyatīti?

Āmantā.

Asaṅkhataṁ antaradhāyatīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“ākāso asaṅkhato”ti?

Āmantā.

Ākāso saṅkhatoti?

Na hevaṁ vattabbe …pe…

tena hi ākāso asaṅkhatoti.

Ākāsakathā niṭṭhitā.