abhidhamma » kv » kv8 » Kathāvatthu

Mahāpaṇṇāsaka

Aṭṭhamavagga

Jīvitindriyakathā

Natthi rūpajīvitindriyanti?

Āmantā.

Natthi rūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanāti?

Na hevaṁ vattabbe …pe…

atthi rūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanāti?

Āmantā.

Hañci atthi rūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, no ca vata re vattabbe—

“natthi rūpajīvitindriyan”ti.

Atthi arūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, atthi arūpajīvitindriyanti?

Āmantā.

Atthi rūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, atthi rūpajīvitindriyanti?

Na hevaṁ vattabbe …pe…

atthi rūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, natthi rūpajīvitindriyanti?

Āmantā.

Atthi arūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, natthi arūpajīvitindriyanti?

Na hevaṁ vattabbe …pe….

Arūpīnaṁ dhammānaṁ āyu arūpajīvitindriyanti?

Āmantā.

Rūpīnaṁ dhammānaṁ āyu rūpajīvitindriyanti?

Na hevaṁ vattabbe …pe…

rūpīnaṁ dhammānaṁ āyu na vattabbaṁ—

“rūpajīvitindriyan”ti?

Āmantā.

Arūpīnaṁ dhammānaṁ āyu na vattabbaṁ—

“arūpajīvitindriyan”ti?

Na hevaṁ vattabbe …pe….

Rūpīnaṁ dhammānaṁ āyu arūpajīvitindriyanti?

Āmantā.

Arūpīnaṁ dhammānaṁ āyu rūpajīvitindriyanti?

Na hevaṁ vattabbe …pe….

Arūpīnaṁ dhammānaṁ āyu na vattabbaṁ—

“rūpajīvitindriyan”ti?

Āmantā.

Rūpīnaṁ dhammānaṁ āyu na vattabbaṁ—

“arūpajīvitindriyan”ti?

Na hevaṁ vattabbe …pe….

Rūpīnañca arūpīnañca dhammānaṁ āyu arūpajīvitindriyanti?

Āmantā.

Rūpīnañca arūpīnañca dhammānaṁ āyu rūpajīvitindriyanti?

Na hevaṁ vattabbe …pe….

Rūpīnañca arūpīnañca dhammānaṁ āyu na vattabbaṁ—

“rūpajīvitindriyan”ti?

Āmantā.

Rūpīnañca arūpīnañca dhammānaṁ āyu na vattabbaṁ—

“arūpajīvitindriyan”ti?

Na hevaṁ vattabbe …pe…

natthi rūpajīvitindriyanti?

Āmantā.

Nirodhaṁ samāpannassa natthi jīvitindriyanti?

Na hevaṁ vattabbe …pe….

Nirodhaṁ samāpannassa atthi jīvitindriyanti?

Āmantā.

Hañci nirodhaṁ samāpannassa atthi jīvitindriyaṁ, no ca vata re vattabbe—

“natthi rūpajīvitindriyan”ti.

Nirodhaṁ samāpannassa atthi jīvitindriyanti?

Āmantā.

Katamakkhandhapariyāpannanti?

Saṅkhārakkhandhapariyāpannanti.

Nirodhaṁ samāpannassa atthi saṅkhārakkhandhoti?

Na hevaṁ vattabbe …pe….

Nirodhaṁ samāpannassa atthi saṅkhārakkhandhoti?

Āmantā.

Nirodhaṁ samāpannassa atthi vedanākkhandho …pe…

saññākkhandho …pe…

viññāṇakkhandhoti?

Na hevaṁ vattabbe …pe….

Nirodhaṁ samāpannassa atthi vedanākkhandho …pe…

saññākkhandho …pe…

viññāṇakkhandhoti?

Āmantā.

Na nirodhaṁ samāpannoti?

Na hevaṁ vattabbe …pe….

Natthi rūpajīvitindriyanti?

Āmantā.

Asaññasattānaṁ natthi jīvitindriyanti?

Na hevaṁ vattabbe …pe….

Asaññasattānaṁ atthi jīvitindriyanti?

Āmantā.

Hañci asaññasattānaṁ atthi jīvitindriyaṁ, no ca vata re vattabbe—

“natthi rūpajīvitindriyan”ti.

Asaññasattānaṁ atthi jīvitindriyanti?

Āmantā.

Katamakkhandhapariyāpannanti?

Saṅkhārakkhandhapariyāpannanti.

Asaññasattānaṁ atthi saṅkhārakkhandhoti?

Na hevaṁ vattabbe …pe….

Asaññasattānaṁ atthi saṅkhārakkhandhoti?

Āmantā.

Asaññasattānaṁ atthi vedanākkhandho …pe…

saññākkhandho …pe…

viññāṇakkhandhoti?

Na hevaṁ vattabbe …pe….

Asaññasattānaṁ atthi vedanākkhandho …pe…

saññākkhandho …pe…

viññāṇakkhandhoti?

Āmantā.

Pañcavokārabhavoti?

Na hevaṁ vattabbe …pe….

Upapattesiyena cittena samuṭṭhitaṁ jīvitindriyaṁ upapattesiye citte bhijjamāne ekadesaṁ bhijjatīti?

Āmantā.

Upapattesiyena cittena samuṭṭhito phasso upapattesiye citte bhijjamāne ekadeso bhijjatīti?

Na hevaṁ vattabbe …pe….

Upapattesiyena cittena samuṭṭhito phasso upapattesiye citte bhijjamāne anavaseso bhijjatīti?

Āmantā.

Upapattesiyena cittena samuṭṭhitaṁ jīvitindriyaṁ upapattesiye citte bhijjamāne anavasesaṁ bhijjatīti?

Na hevaṁ vattabbe …pe….

Dve jīvitindriyānīti?

Āmantā.

Dvīhi jīvitehi jīvati, dvīhi maraṇehi mīyatīti?

Āmantā.

Jīvitindriyakathā niṭṭhitā.