abhidhamma » kv » kv13 » Kathāvatthu

Anusayapaṇṇāsaka

Terasamavagga

Kappaṭṭhakathā

Kappaṭṭho kappaṁ tiṭṭheyyāti?

Āmantā.

Kappo ca saṇṭhāti buddho ca loke uppajjatīti?

Na hevaṁ vattabbe …pe….

Kappaṭṭho kappaṁ tiṭṭheyyāti?

Āmantā.

Kappo ca saṇṭhāti saṅgho ca bhijjatīti?

Na hevaṁ vattabbe …pe…

kappaṭṭho kappaṁ tiṭṭheyyāti?

Āmantā.

Kappo ca saṇṭhāti kappaṭṭho ca kappaṭṭhiyaṁ kammaṁ karotīti?

Na hevaṁ vattabbe …pe…

kappaṭṭho kappaṁ tiṭṭheyyāti?

Āmantā.

Kappo ca saṇṭhāti kappaṭṭho ca puggalo kālaṁ karotīti?

Na hevaṁ vattabbe …pe….

Kappaṭṭho kappaṁ tiṭṭheyyāti?

Āmantā.

Atītaṁ kappaṁ tiṭṭheyya, anāgataṁ kappaṁ tiṭṭheyyāti?

Na hevaṁ vattabbe …pe…

kappaṭṭho kappaṁ tiṭṭheyyāti?

Āmantā.

Dve kappe tiṭṭheyya … tayo kappe tiṭṭheyya … cattāro kappe tiṭṭheyyāti?

Na hevaṁ vattabbe …pe….

Kappaṭṭho kappaṁ tiṭṭheyyāti?

Āmantā.

Kappaṭṭho kappe ḍayhante kattha gacchatīti?

Aññaṁ lokadhātuṁ gacchatīti.

Mato gacchati, vehāsaṁ gacchatīti?

Mato gacchatīti.

Kappaṭṭhiyaṁ kammaṁ aparāpariyavepakkanti?

Na hevaṁ vattabbe …pe…

vehāsaṁ gacchatīti?

Āmantā.

Kappaṭṭho iddhimāti?

Na hevaṁ vattabbe …pe…

kappaṭṭho iddhimāti?

Āmantā.

Kappaṭṭhena chandiddhipādo bhāvito vīriyiddhipādo bhāvito cittiddhipādo bhāvito vīmaṁsiddhipādo bhāvitoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“kappaṭṭho kappaṁ tiṭṭheyyā”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Āpāyiko nerayiko,

Kappaṭṭho saṅghabhedako;

Vaggarato adhammaṭṭho,

Yogakkhemā padhaṁsati;

Saṅghaṁ samaggaṁ bhetvāna,

Kappaṁ nirayamhi paccatī”ti.

Attheva suttantoti?

Āmantā.

Tena hi kappaṭṭho kappaṁ tiṭṭheyyāti.

Kappaṭṭhakathā niṭṭhitā.