abhidhamma » kv » kv16 » Kathāvatthu

Mahāpaṇṇāsaka

Soḷasamavagga

Rūpaṁrūpāvacarārūpāvacarantikathā

Atthi rūpaṁ rūpāvacaranti?

Āmantā.

Samāpattesiyaṁ upapattesiyaṁ diṭṭhadhammasukhavihāraṁ, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagataṁ sahajātaṁ saṁsaṭṭhaṁ sampayuttaṁ ekuppādaṁ ekanirodhaṁ ekavatthukaṁ ekārammaṇanti?

Na hevaṁ vattabbe …pe…

nanu na samāpattesiyaṁ na upapattesiyaṁ na diṭṭhadhammasukhavihāraṁ, na samāpattesiyena cittena na upapattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagataṁ sahajātaṁ saṁsaṭṭhaṁ sampayuttaṁ ekuppādaṁ ekanirodhaṁ ekavatthukaṁ ekārammaṇanti?

Āmantā.

Hañci na samāpattesiyaṁ na upapattesiyaṁ na diṭṭhadhammasukhavihāraṁ, na samāpattesiyena cittena …pe…

ekārammaṇaṁ, no ca vata re vattabbe—

“atthi rūpaṁ rūpāvacaran”ti.

Atthi rūpaṁ arūpāvacaranti?

Āmantā.

Samāpattesiyaṁ upapattesiyaṁ diṭṭhadhammasukhavihāraṁ, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagataṁ sahajātaṁ saṁsaṭṭhaṁ sampayuttaṁ ekuppādaṁ ekanirodhaṁ ekavatthukaṁ ekārammaṇanti?

Na hevaṁ vattabbe …pe…

nanu na samāpattesiyaṁ na upapattesiyaṁ na diṭṭhadhammasukhavihāraṁ, na samāpattesiyena cittena …pe…

ekārammaṇanti?

Āmantā.

Hañci na samāpattesiyaṁ na upapattesiyaṁ …pe…

ekavatthukaṁ ekārammaṇaṁ, no ca vata re vattabbe—

“atthi rūpaṁ arūpāvacaran”ti.

Na vattabbaṁ—

“atthi rūpaṁ rūpāvacaraṁ, atthi rūpaṁ arūpāvacaran”ti?

Āmantā.

Nanu kāmāvacarakammassa katattā rūpaṁ kāmāvacaranti?

Āmantā.

Hañci kāmāvacarakammassa katattā rūpaṁ kāmāvacaraṁ, tena vata re vattabbe—

“rūpāvacarakammassa katattā rūpaṁ rūpāvacaraṁ, arūpāvacarakammassa katattā rūpaṁ arūpāvacaran”ti.

Rūpaṁ rūpāvacarārūpāvacarantikathā niṭṭhitā.