abhidhamma » kv » kv19 » Kathāvatthu

Mahāpaṇṇāsaka

Ekūnavīsatimavagga

Indriyakathā

Natthi lokiyaṁ saddhindriyanti?

Āmantā.

Natthi lokiyā saddhāti?

Na hevaṁ vattabbe …pe…

natthi lokiyaṁ vīriyindriyaṁ …pe…

satindriyaṁ …pe…

samādhindriyaṁ …pe…

paññindriyanti?

Āmantā.

Natthi lokiyā paññāti?

Na hevaṁ vattabbe …pe….

Atthi lokiyā saddhāti?

Āmantā.

Atthi lokiyaṁ saddhindriyanti?

Na hevaṁ vattabbe …pe…

atthi lokiyaṁ vīriyaṁ …pe…

sati …pe…

samādhi …pe…

paññāti?

Āmantā.

Atthi lokiyaṁ paññindriyanti?

Na hevaṁ vattabbe …pe….

Atthi lokiyo mano, atthi lokiyaṁ manindriyanti?

Āmantā.

Atthi lokiyā saddhā, atthi lokiyaṁ saddhindriyanti?

Na hevaṁ vattabbe …pe…

atthi lokiyo mano, atthi lokiyaṁ manindriyanti?

Āmantā.

Atthi lokiyā paññā, atthi lokiyaṁ paññindriyanti?

Na hevaṁ vattabbe …pe….

Atthi lokiyaṁ somanassaṁ, atthi lokiyaṁ somanassindriyaṁ …pe…

atthi lokiyaṁ jīvitaṁ, atthi lokiyaṁ jīvitindriyanti?

Āmantā.

Atthi lokiyā saddhā, atthi lokiyaṁ saddhindriyanti?

Na hevaṁ vattabbe …pe…

atthi lokiyaṁ jīvitaṁ, atthi lokiyaṁ jīvitindriyanti?

Āmantā.

Atthi lokiyā paññā, atthi lokiyaṁ paññindriyanti?

Na hevaṁ vattabbe …pe….

Atthi lokiyā saddhā, natthi lokiyaṁ saddhindriyanti?

Āmantā.

Atthi lokiyo mano, natthi lokiyaṁ manindriyanti?

Na hevaṁ vattabbe …pe…

atthi lokiyā paññā, natthi lokiyaṁ paññindriyanti?

Āmantā.

Atthi lokiyo mano, natthi lokiyaṁ manindriyanti?

Na hevaṁ vattabbe …pe….

Atthi lokiyā saddhā, natthi lokiyaṁ saddhindriyanti?

Āmantā.

Atthi lokiyaṁ somanassaṁ, natthi lokiyaṁ somanassindriyanti …

atthi lokiyaṁ jīvitaṁ, natthi lokiyaṁ jīvitindriyanti?

Na hevaṁ vattabbe …pe…

atthi lokiyā paññā, natthi lokiyaṁ paññindriyanti?

Āmantā.

Atthi lokiyo mano, natthi lokiyaṁ manindriyanti …pe…

atthi lokiyaṁ jīvitaṁ, natthi lokiyaṁ jīvitindriyanti?

Na hevaṁ vattabbe …pe….

Atthi lokuttarā saddhā, atthi lokuttaraṁ saddhindriyanti?

Āmantā.

Atthi lokiyā saddhā, atthi lokiyaṁ saddhindriyanti?

Na hevaṁ vattabbe …pe…

atthi lokuttaraṁ vīriyaṁ …pe…

atthi lokuttarā paññā, atthi lokuttaraṁ paññindriyanti?

Āmantā.

Atthi lokiyā paññā, atthi lokiyaṁ paññindriyanti?

Na hevaṁ vattabbe …pe….

Atthi lokiyā saddhā, natthi lokiyaṁ saddhindriyanti?

Āmantā.

Atthi lokuttarā saddhā, natthi lokuttaraṁ saddhindriyanti?

Na hevaṁ vattabbe …pe…

atthi lokiyaṁ vīriyaṁ …pe…

atthi lokiyā paññā, natthi lokiyaṁ paññindriyanti?

Āmantā.

Atthi lokuttarā paññā, natthi lokuttaraṁ paññindriyanti?

Na hevaṁ vattabbe …pe….

Natthi lokiyāni pañcindriyānīti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“addasaṁ kho ahaṁ, bhikkhave, buddhacakkhunā lokaṁ volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre, suviññāpaye, appekacce paralokavajjabhayadassāvino viharante”ti.

Attheva suttantoti?

Āmantā.

Tena hi atthi lokiyāni pañcindriyānīti.

Indriyakathā niṭṭhitā.

Ekūnavīsatimo vaggo.

Tassuddānaṁ

Atīte kilese jahati anāgate kilese jahati paccuppanne kilese jahati,

suññatā saṅkhārakkhandhapariyāpannā,

sāmaññaphalaṁ asaṅkhataṁ,

patti asaṅkhatā,

sabbadhammānaṁ tathatā asaṅkhatā,

nibbānadhātu kusalā,

atthi puthujjanassa accantaniyāmatā,

natthi lokiyāni pañcindriyānīti.