sutta » kn » mil » Milindapañha

Arūpadhammavavatthānavagga

5. Dvinnaṁlokuppannānaṁsamakabhāvapañha

Rājā āha—

“bhante nāgasena, yo idha kālaṅkato brahmaloke uppajjeyya, yo ca idha kālaṅkato kasmīre uppajjeyya, ko cirataraṁ ko sīghataran”ti?

“Samakaṁ, mahārājā”ti.

“Opammaṁ karohī”ti.

“Kuhiṁ pana, mahārāja, tava jātanagaran”ti?

“Atthi, bhante, kalasigāmo nāma, tatthāhaṁ jāto”ti.

“Kīva dūro, mahārāja, ito kalasigāmo hotī”ti.

“Dvimattāni, bhante, yojanasatānī”ti.

“Kīva dūraṁ, mahārāja, ito kasmīraṁ hotī”ti?

“Dvādasa, bhante, yojanānī”ti.

“Iṅgha tvaṁ, mahārāja, kalasigāmaṁ cintehī”ti.

“Cintito, bhante”ti.

“Iṅgha tvaṁ, mahārāja, kasmīraṁ cintehī”ti.

“Cintitaṁ, bhante”ti.

“Katamaṁ nu kho, mahārāja, cirena cintitaṁ, katamaṁ sīghataran”ti?

“Samakaṁ, bhante”ti.

“Evameva kho, mahārāja, yo idha kālaṅkato brahmaloke uppajjeyya, yo ca idha kālaṅkato kasmīre uppajjeyya, samakaṁyeva uppajjantī”ti.

“Bhiyyo opammaṁ karohī”ti.

“Taṁ kiṁ maññasi, mahārāja, dve sakuṇā ākāsena gaccheyyuṁ, tesu eko ucce rukkhe nisīdeyya, eko nīce rukkhe nisīdeyya, tesaṁ samakaṁ patiṭṭhitānaṁ katamassa chāyā paṭhamataraṁ pathaviyaṁ patiṭṭhaheyya, katamassa chāyā cirena pathaviyaṁ patiṭṭhaheyyā”ti?

“Samakaṁ, bhante”ti.

“Evameva kho, mahārāja, yo idha kālaṅkato brahmaloke uppajjeyya, yo ca idha kālaṅkato kasmīre uppajjeyya, samakaṁyeva uppajjantī”ti.

“Kallosi, bhante nāgasenā”ti.

Dvinnaṁ lokuppannānaṁ samakabhāvapañho pañcamo.