sutta » kn » mil » Milindapañha

Arūpadhammavavatthānavagga

7. Pāpapuññānaṁ appānappabhāvapañha

Rājā āha—

“bhante nāgasena, kataraṁ nu kho bahutaraṁ puññaṁ vā apuññaṁ vā”ti?

“Puññaṁ kho, mahārāja, bahutaraṁ, apuññaṁ thokan”ti.

“Kena kāraṇenā”ti?

“Apuññaṁ kho, mahārāja, karonto vippaṭisārī hoti ‘pāpakammaṁ mayā katan’ti, tena pāpaṁ na vaḍḍhati.

Puññaṁ kho, mahārāja, karonto avippaṭisārī hoti, avippaṭisārino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati, samāhito yathābhūtaṁ pajānāti, tena kāraṇena puññaṁ vaḍḍhati.

Puriso kho, mahārāja, chinnahatthapādo bhagavato ekaṁ uppalahatthaṁ datvā ekanavutikappāni vinipātaṁ na gacchissati.

Imināpi, mahārāja, kāraṇena bhaṇāmi ‘puññaṁ bahutaraṁ, apuññaṁ thokan’”ti.

“Kallosi, bhante nāgasenā”ti.

Pāpapuññānaṁ appānappabhāvapañho sattamo.