sutta » kn » mil » Milindapañha

Opammakathāpañha

Gadrabhavagga

5. Dīpikaṅgapañha

“Bhante nāgasena, ‘dīpikassa dve aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, dīpiko araññe tiṇagahanaṁ vā vanagahanaṁ vā pabbatagahanaṁ vā nissāya nilīyitvā mige gaṇhāti;

evameva kho, mahārāja, yoginā yogāvacarena vivekaṁ sevitabbaṁ araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ appasaddaṁ appanigghosaṁ vijanavātaṁ manussarāhaseyyakaṁ paṭisallānasāruppaṁ;

vivekaṁ sevamāno hi, mahārāja, yogī yogāvacaro nacirasseva chaḷabhiññāsu ca vasibhāvaṁ pāpuṇāti.

Idaṁ, mahārāja, dīpikassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therehi dhammasaṅgāhakehi—

‘Yathāpi dīpiko nāma,

nilīyitvā gaṇhate mige;

Tathevāyaṁ buddhaputto,

yuttayogo vipassako;

Araññaṁ pavisitvāna,

gaṇhāti phalamuttaman’ti.

Puna caparaṁ, mahārāja, dīpiko yaṁ kiñci pasuṁ vadhitvā vāmena passena patitaṁ na bhakkheti;

evameva kho, mahārāja, yoginā yogāvacarena veḷudānena vā pattadānena vā pupphadānena vā phaladānena vā sinānadānena vā mattikādānena vā cuṇṇadānena vā dantakaṭṭhadānena vā mukhodakadānena vā cātukamyatāya vā muggasupyatāya vā pāribhaṭyatāya vā jaṅghapesanīyena vā vejjakammena vā dūtakammena vā pahiṇagamanena vā piṇḍapaṭipiṇḍena vā dānānuppadānena vā vatthuvijjāya vā nakkhattavijjāya vā aṅgavijjāya vā aññataraññatarena vā buddhappaṭikuṭṭhena micchājīvena nipphāditaṁ bhojanaṁ na bhuñjitabbaṁ vāmena passena patitaṁ pasuṁ viya dīpiko.

Idaṁ, mahārāja, dīpikassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena sāriputtena dhammasenāpatinā—

‘Vacīviññattivipphārā,

uppannaṁ madhupāyasaṁ;

Sace bhutto bhaveyyāhaṁ,

sājīvo garahito mama.

Yadipi me antaguṇaṁ,

nikkhamitvā bahī care;

Neva bhindeyyamājīvaṁ,

cajamānopi jīvitan’”ti.

Dīpikaṅgapañho pañcamo.