sutta » kn » mil » Milindapañha

Opammakathāpañha

Gadrabhavagga

7. Vaṁsaṅgapañha

“Bhante nāgasena, ‘vaṁsassa ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, vaṁso yattha vāto, tattha anulometi, nāññatthamanudhāvati;

evameva kho, mahārāja, yoginā yogāvacarena yaṁ buddhena bhagavatā bhāsitaṁ navaṅgaṁ satthusāsanaṁ, taṁ anulomayitvā kappiye anavajje ṭhatvā samaṇadhammaṁyeva pariyesitabbaṁ.

Idaṁ, mahārāja, vaṁsassa ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena rāhulena—

‘Navaṅgaṁ buddhavacanaṁ,

anulometvāna sabbadā;

Kappiye anavajjasmiṁ,

ṭhatvāpāyaṁ samuttarin’”ti.

Vaṁsaṅgapañho sattamo.