sutta » kn » mil » Milindapañha

Opammakathāpañha

Gadrabhavagga

10. Makkaṭaṅgapañha

“Bhante nāgasena, ‘makkaṭassa dve aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, makkaṭo vāsamupagacchanto tathārūpe okāse mahatimahārukkhe pavivitte sabbaṭṭhakasākhe bhīruttāṇe vāsamupagacchati;

evameva kho, mahārāja, yoginā yogāvacarena lajjiṁ pesalaṁ sīlavantaṁ kalyāṇadhammaṁ bahussutaṁ dhammadharaṁ vinayadharaṁ piyaṁ garubhāvanīyaṁ vattāraṁ vacanakkhamaṁ ovādakaṁ viññāpakaṁ sandassakaṁ samādapakaṁ samuttejakaṁ sampahaṁsakaṁ evarūpaṁ kalyāṇamittaṁ ācariyaṁ nissāya viharitabbaṁ.

Idaṁ, mahārāja, makkaṭassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, makkaṭo rukkheyeva carati tiṭṭhati nisīdati, yadi niddaṁ okkamati, tattheva rattiṁ vāsamanubhavati;

evameva kho, mahārāja, yoginā yogāvacarena pavanābhimukhena bhavitabbaṁ, pavaneyeva ṭhānacaṅkamanisajjāsayanaṁ niddaṁ okkamitabbaṁ, tattheva satipaṭṭhānamanubhavitabbaṁ.

Idaṁ, mahārāja, makkaṭassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena sāriputtena dhammasenāpatinā—

‘Caṅkamantopi tiṭṭhanto,

nisajjāsayanena vā;

Pavane sobhate bhikkhu,

pavanantaṁva vaṇṇitan’”ti.

Makkaṭaṅgapañho dasamo.

Gadrabhavaggo paṭhamo.

Tassuddānaṁ

Gadrabho ceva kukkuṭo,

kalando dīpini dīpiko;

Kummo vaṁso ca cāpo ca,

vāyaso atha makkaṭoti.