sutta » kn » mil » Milindapañha

Opammakathāpañha

Pathavīvagga

2. Āpaṅgapañha

“Bhante nāgasena, ‘āpassa pañca aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, āpo susaṇṭhitamakampitamaluḷitasabhāvaparisuddho;

evameva kho, mahārāja, yoginā yogāvacarena kuhanalapananemittakanippesikataṁ apanetvā susaṇṭhitamakampitamaluḷitasabhāvaparisuddhācārena bhavitabbaṁ.

Idaṁ, mahārāja, āpassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, āpo sītalasabhāvasaṇṭhito;

evameva kho, mahārāja, yoginā yogāvacarena sabbasattesu khantimettānuddayasampannena hitesinā anukampakena bhavitabbaṁ.

Idaṁ, mahārāja, āpassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, āpo asuciṁ suciṁ karoti;

evameva kho, mahārāja, yoginā yogāvacarena gāme vā araññe vā upajjhāye upajjhāyamattesu ācariye ācariyamattesu sabbattha anadhikaraṇena bhavitabbaṁ anavasesakārinā.

Idaṁ, mahārāja, āpassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, āpo bahujanapatthito;

evameva kho, mahārāja, yoginā yogāvacarena appicchasantuṭṭhapavivittapaṭisallānena satataṁ sabbalokamabhipatthitena bhavitabbaṁ.

Idaṁ, mahārāja, āpassa catutthaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, āpo na kassaci ahitamupadahati;

evameva kho, mahārāja, yoginā yogāvacarena parabhaṇḍanakalahaviggahavivādarittajjhānaaratijananaṁ kāyavacīcittehi pāpakaṁ na karaṇīyaṁ.

Idaṁ, mahārāja, āpassa pañcamaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā, devātidevena kaṇhajātake—

‘Varañce me ado sakka,

sabbabhūtānamissara;

Na mano vā sarīraṁ vā,

maṁ-kate sakka kassaci;

Kadāci upahaññetha,

etaṁ sakka varaṁ vare’”ti.

Āpaṅgapañho dutiyo.