sutta » kn » mil » Milindapañha

Opammakathāpañha

Upacikāvagga

2. Biḷāraṅgapañha

“Bhante nāgasena, ‘biḷārassa dve aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, biḷāro guhāgatopi susiragatopi hammiyantaragatopi undūraṁyeva pariyesati;

evameva kho, mahārāja, yoginā yogāvacarena gāmagatenāpi araññagatenāpi rukkhamūlagatenāpi suññāgāragatenāpi satataṁ samitaṁ appamattena kāyagatāsatibhojanaṁyeva pariyesitabbaṁ.

Idaṁ, mahārāja, biḷārassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, biḷāro āsanneyeva gocaraṁ pariyesati;

evameva kho, mahārāja, yoginā yogāvacarena imesuyeva pañcasu upādānakkhandhesu udayabbayānupassinā viharitabbaṁ ‘iti rūpaṁ iti rūpassa samudayo iti rūpassa atthaṅgamo, iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo, iti saññā iti saññāya samudayo iti saññāya atthaṅgamo, iti saṅkhārā iti saṅkhārānaṁ samudayo iti saṅkhārānaṁ atthaṅgamo, iti viññāṇaṁ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo’ti.

Idaṁ, mahārāja, biḷārassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena—

‘Na ito dūre bhavitabbaṁ,

bhavaggaṁ kiṁ karissati;

Paccuppannamhi vohāre,

sake kāyamhi vindathā’”ti.

Biḷāraṅgapañho dutiyo.