sutta » kn » mil » Milindapañha

Opammakathāpañha

Upacikāvagga

8. Gorūpaṅgapañha

“Bhante nāgasena, ‘gorūpassa cattāri aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni cattāri aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, gorūpo sakaṁ gehaṁ na vijahati;

evameva kho, mahārāja, yoginā yogāvacarena sako kāyo na vijahitabbo ‘aniccucchādanaparimaddanabhedanavikiraṇaviddhaṁsanadhammo ayaṁ kāyo’ti.

Idaṁ, mahārāja, gorūpassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, gorūpo ādinnadhuro sukhadukkhena dhuraṁ vahati;

evameva kho, mahārāja, yoginā yogāvacarena ādinnabrahmacariyena sukhadukkhena yāva jīvitapariyādānā āpāṇakoṭikaṁ brahmacariyaṁ caritabbaṁ.

Idaṁ, mahārāja, gorūpassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, gorūpo chandena ghāyamāno pānīyaṁ pivati;

evameva kho, mahārāja, yoginā yogāvacarena ācariyupajjhāyānaṁ anusiṭṭhi chandena pemena pasādena ghāyamānena paṭiggahetabbā.

Idaṁ, mahārāja, gorūpassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, gorūpo yena kenaci vāhiyamāno vahati;

evameva kho, mahārāja, yoginā yogāvacarena theranavamajjhimabhikkhūnampi gihiupāsakassāpi ovādānusāsanī sirasā sampaṭicchitabbā.

Idaṁ, mahārāja, gorūpassa catutthaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena sāriputtena dhammasenāpatinā—

‘Tadahu pabbajito santo,

jātiyā sattavassiko;

Sopi maṁ anusāseyya,

sampaṭicchāmi matthake.

Tibbaṁ chandañca pemañca,

tasmiṁ disvā upaṭṭhape;

Ṭhapeyyācariyaṭṭhāne,

sakkacca naṁ punappunan’”ti.

Gorūpaṅgapañho aṭṭhamo.