sutta » kn » mil » Milindapañha

Opammakathāpañha

Kumbhavagga

2. Kāḷāyasaṅgapañha

“Bhante nāgasena, ‘kāḷāyasassa dve aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, kāḷāyaso supīto vamati;

evameva kho, mahārāja, yogino yogāvacarassa mānasaṁ yoniso manasikārena apītaṁ vamati.

Idaṁ, mahārāja, kāḷāyasassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, kāḷāyaso sakiṁ pītaṁ udakaṁ na vamati;

evameva kho, mahārāja, yoginā yogāvacarena yo sakiṁ uppanno pasādo, na puna so vamitabbo ‘uḷāro so bhagavā sammāsambuddho, svākkhāto dhammo, suppaṭipanno saṅgho’ti.

‘Rūpaṁ aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccan’ti yaṁ sakiṁ uppannaṁ ñāṇaṁ, na puna taṁ vamitabbaṁ.

Idaṁ, mahārāja, kāḷāyasassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena—

‘Dassanamhi parisodhito naro,

Ariyadhamme niyato visesagū;

Nappavedhati anekabhāgaso,

Sabbaso ca mukhabhāvameva so’”ti.

Kāḷāyasaṅgapañho dutiyo.