sutta » kn » mil » Milindapañha

Opammakathāpañha

Kumbhavagga

4. Khettaṅgapañha

“Bhante nāgasena, ‘khettassa tīṇi aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, khettaṁ mātikāsampannaṁ hoti;

evameva kho, mahārāja, yoginā yogāvacarena sucaritavattappaṭivattamātikāsampannena bhavitabbaṁ.

Idaṁ, mahārāja, khettassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, khettaṁ mariyādāsampannaṁ hoti, tāya ca mariyādāya udakaṁ rakkhitvā dhaññaṁ paripāceti;

evameva kho, mahārāja, yoginā yogāvacarena sīlahirimariyādāsampannena bhavitabbaṁ, tāya ca sīlahirimariyādāya sāmaññaṁ rakkhitvā cattāri sāmaññaphalāni gahetabbāni.

Idaṁ, mahārāja, khettassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, khettaṁ uṭṭhānasampannaṁ hoti, kassakassa hāsajanakaṁ appampi bījaṁ vuttaṁ bahu hoti, bahu vuttaṁ bahutaraṁ hoti;

evameva kho, mahārāja, yoginā yogāvacarena uṭṭhānasampannena vipulaphaladāyinā bhavitabbaṁ, dāyakānaṁ hāsajanakena bhavitabbaṁ, yathā appaṁ dinnaṁ bahu hoti, bahu dinnaṁ bahutaraṁ hoti.

Idaṁ, mahārāja, khettassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena upālinā vinayadharena—

‘Khettūpamena bhavitabbaṁ,

Uṭṭhānavipuladāyinā;

Esa khettavaro nāma,

Yo dadāti vipulaṁ phalan’”ti.

Khettaṅgapañho catuttho.