sutta » kn » mil » Milindapañha

Opammakathāpañha

Kumbhavagga

6. Bhojanaṅgapañha

“Bhante nāgasena, ‘bhojanassa tīṇi aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, bhojanaṁ sabbasattānaṁ upatthambho;

evameva kho, mahārāja, yoginā yogāvacarena sabbasattānaṁ maggupatthambhena bhavitabbaṁ.

Idaṁ, mahārāja, bhojanassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, bhojanaṁ sabbasattānaṁ balaṁ vaḍḍheti;

evameva kho, mahārāja, yoginā yogāvacarena puññavaḍḍhiyā vaḍḍhitabbaṁ.

Idaṁ, mahārāja, bhojanassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, bhojanaṁ sabbasattānaṁ abhipatthitaṁ;

evameva kho, mahārāja, yoginā yogāvacarena sabbalokābhipatthitena bhavitabbaṁ.

Idaṁ, mahārāja, bhojanassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena mahāmoggallānena—

‘Saṁyamena niyamena,

sīlena paṭipattiyā;

Patthitena bhavitabbaṁ,

sabbalokassa yoginā’”ti.

Bhojanaṅgapañho chaṭṭho.