abhidhamma » patthana » patthana3 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Dukatikapaṭṭhānapāḷi (3)

3.4. Āsavagocchaka, Kusalattika

Paccayacatukka

Hetu

Noāsavaṁ kusalaṁ dhammaṁ paṭicca noāsavo kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… kamme ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.4.1.2. Akusalapada

Hetu

Āsavaṁ akusalaṁ dhammaṁ paṭicca āsavo akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naadhipatiyā nava …pe… nakamme tīṇi, navipāke nava, navippayutte nava. (Saṅkhittaṁ.)

(Sahajātavāropi …pe… sampayuttavāropi sabbattha vitthāretabbo.)

Āsavo akusalo dhammo āsavassa akusalassa dhammassa hetupaccayena paccayo.

Hetuyā satta, ārammaṇe nava, adhipatiyā nava (majjhe tiṇṇaṁ sahajātādhipati labbhati), anantare nava …pe… upanissaye nava, āsevane nava, kamme tīṇi …pe… jhāne tīṇi, magge nava …pe… avigate nava. (Saṅkhittaṁ.)

3.4.1.3. Abyākatapada

Hetu

Noāsavaṁ abyākataṁ dhammaṁ paṭicca noāsavo abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi paccayavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Āsavadukakusalattikaṁ niṭṭhitaṁ.

3.4.2. Sāsavaduka, Kusalattika

3.4.2.1. Kusalapada

3.4.2.1.1–6 Paṭiccādivāra

Paccayacatukka

Hetu

Sāsavaṁ kusalaṁ dhammaṁ paṭicca sāsavo kusalo dhammo uppajjati hetupaccayā.

Anāsavaṁ kusalaṁ dhammaṁ paṭicca anāsavo kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve, adhipatiyā dve …pe… avigate dve. (Saṅkhittaṁ, anulomaṁ.)

Naadhipatiyā dve …pe… naāsevane ekaṁ …pe… navippayutte dve. (Saṅkhittaṁ. Paccanīyaṁ. Sahajātavārepi …pe… sampayuttavārepi sabbattha dve.)

3.4.2.1.7. Pañhāvāra

Paccayacatukka

Hetu

Sāsavo kusalo dhammo sāsavassa kusalassa dhammassa hetupaccayena paccayo.

Anāsavo kusalo dhammo anāsavassa kusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve, adhipatiyā tīṇi, anantare dve …pe… nissaye dve, upanissaye cattāri, āsevane dve …pe… avigate dve. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

3.4.2.2. Akusalapada

Hetu

Sāsavaṁ akusalaṁ dhammaṁ paṭicca sāsavo akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.4.2.3. Abyākatapada

3.4.2.3.1–6 Paṭiccādivāra

Paccayacatukka

Hetu

Sāsavaṁ abyākataṁ dhammaṁ paṭicca sāsavo abyākato dhammo uppajjati hetupaccayā.

Anāsavaṁ abyākataṁ dhammaṁ paṭicca anāsavo abyākato dhammo uppajjati hetupaccayā. Anāsavaṁ abyākataṁ dhammaṁ paṭicca sāsavo abyākato dhammo uppajjati hetupaccayā. Anāsavaṁ abyākataṁ dhammaṁ paṭicca sāsavo abyākato ca anāsavo abyākato ca dhammā uppajjanti hetupaccayā.

Sāsavaṁ abyākatañca anāsavaṁ abyākatañca dhammaṁ paṭicca sāsavo abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca …pe… āsevane ekaṁ …pe… vipāke pañca …pe… avigate pañca. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā dve, napurejāte cattāri, napacchājāte naāsevane pañca, nakamme …pe… namagge ekaṁ …pe… navippayutte dve …pe… novigate tīṇi. (Saṅkhittaṁ.)

(Sahajātavāropi …pe… sampayuttavāropi sabbattha vitthāretabbo.)

3.4.3.1.7. Pañhāvāra

Paccayacatukka

Hetu

Sāsavo abyākato dhammo sāsavassa abyākatassa dhammassa hetupaccayena paccayo.

Anāsavo abyākato dhammo anāsavassa abyākatassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā anantare samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte pacchājāte dve, āsevane ekaṁ, kamme …pe… magge cattāri, sampayutte dve, vippayutte tīṇi …pe… avigate satta. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Sāsavadukakusalattikaṁ niṭṭhitaṁ.

3.4.3. Āsavasampayuttaduka, Kusalattika

3.4.3.1. Kusalapada

3.4.3.1.1–7 Paṭiccādivāra

Paccayacatukka

Hetu

Āsavavippayuttaṁ kusalaṁ dhammaṁ paṭicca āsavavippayutto kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.4.3.2. Akusalapada

Hetu

Āsavasampayuttaṁ akusalaṁ dhammaṁ paṭicca āsavasampayutto akusalo dhammo uppajjati hetupaccayā … tīṇi.

Āsavavippayuttaṁ akusalaṁ dhammaṁ paṭicca āsavasampayutto akusalo dhammo uppajjati hetupaccayā.

Āsavasampayuttaṁ akusalañca āsavavippayuttaṁ akusalañca dhammaṁ paṭicca āsavasampayutto akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe pañca …pe… avigate pañca. (Saṅkhittaṁ. Sahajātavārepi …pe… sampayuttavārepi sabbattha pañca.)

Nahetuyā ekaṁ, naadhipatiyā pañca, napurejāte pañca …pe… nakamme tīṇi, navipāke pañca, navippayutte pañca. (Saṅkhittaṁ.)

Āsavasampayutto akusalo dhammo āsavasampayuttassa akusalassa dhammassa hetupaccayena paccayo … tīṇi.

Āsavavippayutto akusalo dhammo āsavasampayuttassa akusalassa dhammassa hetupaccayena paccayo.

Āsavasampayutto akusalo ca āsavavippayutto akusalo ca dhammā āsavasampayuttassa akusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe nava, adhipatiyā ekaṁ, anantare samanantare nava, sahajāte aññamaññe nissaye pañca, upanissaye āsevane nava, kamme āhāre indriye jhāne magge tīṇi, sampayutte pañca …pe… avigate pañca. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

3.4.3.3. Abyākatapada

Hetu

Āsavavippayuttaṁ abyākataṁ dhammaṁ paṭicca āsavavippayutto abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ …pe… novigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… sampayuttavārepi sabbattha ekaṁ.)

Āsavavippayutto abyākato dhammo āsavavippayuttassa abyākatassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Āsavasampayuttadukakusalattikaṁ niṭṭhitaṁ.

3.4.4. Āsavasāsavaduka, Kusalattika

3.4.4.1. Kusalapada

3.4.4.1.1–7 Paṭiccādivāra

Paccayacatukka

Hetu

Sāsavañceva no ca āsavaṁ kusalaṁ dhammaṁ paṭicca sāsavo ceva no ca āsavo kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.4.4.2. Akusalapada

3.4.4.2.1–6 Paṭiccādivāra

Paccayacatukka

Hetu

Āsavañceva sāsavañca akusalaṁ dhammaṁ paṭicca āsavo ceva sāsavo ca akusalo dhammo uppajjati hetupaccayā … tīṇi.

Sāsavañceva no ca āsavaṁ akusalaṁ dhammaṁ paṭicca sāsavo ceva no ca āsavo akusalo dhammo uppajjati hetupaccayā … tīṇi.

Āsavañceva sāsavañca akusalañca sāsavañceva no ca āsavaṁ akusalañca dhammaṁ paṭicca āsavo ceva sāsavo ca akusalo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ.)

Paccanīya

Nahetu

Sāsavañceva no ca āsavaṁ akusalaṁ dhammaṁ paṭicca āsavo ceva sāsavo ca akusalo dhammo uppajjati nahetupaccayā. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava. (Saṅkhittaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi vitthāretabbā.)

3.4.4.2.7. Pañhāvāra

Paccayacatukka

Hetu

Āsavo ceva sāsavoca akusalo dhammo āsavassa ceva sāsavassa ca akusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā satta, ārammaṇe nava, adhipatiyā nava …pe… upanissaye āsevane nava, kamme āhāre indriye jhāne tīṇi, magge sampayutte nava …pe… avigate nava. (Saṅkhittaṁ.)

Paccanīyuddhāra

Āsavo ceva sāsavo ca akusalo dhammo āsavassa ceva sāsavassa ca akusalassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe satta. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Hetu

Sāsavañceva no ca āsavaṁ abyākataṁ dhammaṁ paṭicca sāsavo ceva no ca āsavo abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Āsavasāsavadukakusalattikaṁ niṭṭhitaṁ.

3.4.5. Āsavaāsavasampayuttaduka, Kusalattika

3.4.5.1. Kusalapada

3.4.5.1.1–6 Paṭiccādivāra

Paccayacatukka

Hetu

Āsavañceva āsavasampayuttañca akusalaṁ dhammaṁ paṭicca āsavo ceva āsavasampayutto ca akusalo dhammo uppajjati hetupaccayā … tīṇi.

Āsavasampayuttañceva no ca āsavaṁ akusalaṁ dhammaṁ paṭicca āsavasampayutto ceva no ca āsavo akusalo dhammo uppajjati hetupaccayā … tīṇi.

Āsavañceva āsavasampayuttañca akusalañca āsavasampayuttañceva no ca āsavaṁ akusalañca dhammaṁ paṭicca āsavo ceva āsavasampayutto ca akusalo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ.)

Naadhipati

Āsavañceva āsavasampayuttañca akusalaṁ dhammaṁ paṭicca āsavo ceva āsavasampayutto ca akusalo dhammo uppajjati naadhipatipaccayā.

Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava. (Saṅkhittaṁ.)

(Sahajātavārepi … sampayuttavārepi sabbattha nava.)

Hetu

Āsavo ceva āsavasampayutto ca akusalo dhammo āsavassa ceva āsavasampayuttassa ca akusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava …pe… upanissaye āsevane nava, kamme āhāre indriye jhāne tīṇi, magge sampayutte nava …pe… avigate nava. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe cattāri. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Āsavaāsavasampayuttadukakusalattikaṁ niṭṭhitaṁ.

3.4.6. Āsavavippayuttasāsavaduka, Pañhāvāra

3.4.6.1. Kusalapada

Hetu

Āsavavippayuttaṁ sāsavaṁ kusalaṁ dhammaṁ paṭicca āsavavippayutto sāsavo kusalo dhammo uppajjati hetupaccayā. Āsavavippayuttaṁ anāsavaṁ kusalaṁ dhammaṁ paṭicca āsavavippayutto anāsavo kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ.)

(Sahajātavāropi …pe… pañhāvāropi vitthāretabbo.)

3.4.6.2. Abyākatapada

3.4.5.2.1–6 Paṭiccādivāra

Paccayacatukka

Hetu

Āsavavippayuttaṁ sāsavaṁ abyākataṁ dhammaṁ paṭicca āsavavippayutto sāsavo abyākato dhammo uppajjati hetupaccayā.

Āsavavippayuttaṁ anāsavaṁ abyākataṁ dhammaṁ paṭicca āsavavippayutto anāsavo abyākato dhammo uppajjati hetupaccayā. Āsavavippayuttaṁ anāsavaṁ abyākataṁ dhammaṁ paṭicca āsavavippayutto sāsavo abyākato dhammo uppajjati hetupaccayā. Āsavavippayuttaṁ anāsavaṁ abyākataṁ dhammaṁ paṭicca āsavavippayutto sāsavo abyākato ca āsavavippayutto anāsavo abyākato ca dhammā uppajjanti hetupaccayā.

Āsavavippayuttaṁ sāsavaṁ abyākatañca āsavavippayuttaṁ anāsavaṁ abyākatañca dhammaṁ paṭicca āsavavippayutto sāsavo abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca …pe… āsevane ekaṁ, kamme pañca, vipāke pañca …pe… avigate pañca. (Saṅkhittaṁ.)

Nahetu

Āsavavippayuttaṁ sāsavaṁ abyākataṁ dhammaṁ paṭicca āsavavippayutto sāsavo abyākato dhammo uppajjati nahetupaccayā. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā dve …pe… napurejāte cattāri, napacchājāte naāsevane pañca, nakamme navipāke …pe… namagge ekaṁ …pe… navippayutte dve …pe… novigate tīṇi. (Saṅkhittaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

3.4.6.2.7. Pạñhāvāra

Paccayacatukka

Hetu-ārammaṇa

Āsavavippayutto sāsavo abyākato dhammo āsavavippayuttassa sāsavassa abyākatassa dhammassa hetupaccayena paccayo.

Āsavavippayutto anāsavo abyākato dhammo āsavavippayuttassa anāsavassa abyākatassa dhammassa hetupaccayena paccayo. Āsavavippayutto anāsavo abyākato dhammo āsavavippayuttassa sāsavassa abyākatassa dhammassa hetupaccayena paccayo. Āsavavippayutto anāsavo abyākato dhammo āsavavippayuttassa sāsavassa abyākatassa ca āsavavippayuttassa anāsavassa abyākatassa ca dhammassa hetupaccayena paccayo.

Āsavavippayutto sāsavo abyākato dhammo āsavavippayuttassa sāsavassa abyākatassa dhammassa ārammaṇapaccayena paccayo.

Āsavavippayutto anāsavo abyākato dhammo āsavavippayuttassa anāsavassa abyākatassa dhammassa ārammaṇapaccayena paccayo. Āsavavippayutto anāsavo abyākato dhammo āsavavippayuttassa sāsavassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, āsevane ekaṁ, kamme cattāri, vipāke cattāri, āhāre cattāri …pe… sampayutte dve, vippayutte tīṇi …pe… avigate satta. (Saṅkhittaṁ.)

Paccanīyuddhāra

Āsavavippayutto sāsavo abyākato dhammo āsavavippayuttassa sāsavassa abyākatassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo. (Saṅkhittaṁ.)

Nahetuyā satta, naārammaṇe satta. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe cattāri. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe tīṇi. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Āsavavippayuttasāsavadukakusalattikaṁ niṭṭhitaṁ.

Āsavagocchakaṁ niṭṭhitaṁ.