sutta » kn » pv » Petavatthu

Uragavagga

5. Tirokuṭṭapetavatthu

“Tirokuṭṭesu tiṭṭhanti,

sandhisiṅghāṭakesu ca;

Dvārabāhāsu tiṭṭhanti,

āgantvāna sakaṁ gharaṁ.

Pahūte annapānamhi,

khajjabhojje upaṭṭhite;

Na tesaṁ koci sarati,

sattānaṁ kammapaccayā.

Evaṁ dadanti ñātīnaṁ,

ye honti anukampakā;

Suciṁ paṇītaṁ kālena,

kappiyaṁ pānabhojanaṁ;

‘Idaṁ vo ñātīnaṁ hotu,

sukhitā hontu ñātayo’.

Te ca tattha samāgantvā,

ñātipetā samāgatā;

Pahūte annapānamhi,

sakkaccaṁ anumodare.

‘Ciraṁ jīvantu no ñātī,

yesaṁ hetu labhāmase;

Amhākañca katā pūjā,

dāyakā ca anipphalā’.

Na hi tattha kasī atthi,

gorakkhettha na vijjati;

Vaṇijjā tādisī natthi,

hiraññena kayākayaṁ;

Ito dinnena yāpenti,

petā kālagatā tahiṁ.

Unname udakaṁ vuṭṭhaṁ,

yathā ninnaṁ pavattati;

Evamevaṁ ito dinnaṁ,

petānaṁ upakappati.

Yathā vārivahā pūrā,

paripūrenti sāgaraṁ;

Evamevaṁ ito dinnaṁ,

petānaṁ upakappati.

‘Adāsi me akāsi me,

ñāti mittā sakhā ca me’;

Petānaṁ dakkhiṇaṁ dajjā,

pubbe katamanussaraṁ.

Na hi ruṇṇaṁ vā soko vā,

yā caññā paridevanā;

Na taṁ petānamatthāya,

evaṁ tiṭṭhanti ñātayo.

Ayañca kho dakkhiṇā dinnā,

saṅghamhi suppatiṭṭhitā;

Dīgharattaṁ hitāyassa,

ṭhānaso upakappati.

So ñātidhammo ca ayaṁ nidassito,

Petāna pūjā ca katā uḷārā;

Balañca bhikkhūnamanuppadinnaṁ,

Tumhehi puññaṁ pasutaṁ anappakan”ti.

Tirokuṭṭapetavatthu pañcamaṁ.