sutta » kn » pv » Petavatthu

Uragavagga

6. Pañcaputtakhādapetivatthu

“Naggā dubbaṇṇarūpāsi,

duggandhā pūti vāyasi;

Makkhikāhi parikiṇṇā,

kā nu tvaṁ idha tiṭṭhasī”ti.

“Ahaṁ bhadante petīmhi,

duggatā yamalokikā;

Pāpakammaṁ karitvāna,

petalokaṁ ito gatā.

Kālena pañca puttāni,

sāyaṁ pañca punāpare;

Vijāyitvāna khādāmi,

tepi nā honti me alaṁ.

Pariḍayhati dhūmāyati,

khudāya hadayaṁ mama;

Pānīyaṁ na labhe pātuṁ,

passa maṁ byasanaṁ gatan”ti.

“Kiṁ nu kāyena vācāya,

manasā dukkaṭaṁ kataṁ;

Kissa kammavipākena,

puttamaṁsāni khādasī”ti.

“Sapatī me gabbhinī āsi,

tassā pāpaṁ acetayiṁ;

Sāhaṁ paduṭṭhamanasā,

akariṁ gabbhapātanaṁ.

Tassā dvemāsiko gabbho,

lohitaññeva pagghari;

Tadassā mātā kupitā,

mayhaṁ ñātī samānayi;

Sapathañca maṁ kāresi,

paribhāsāpayī ca maṁ.

Sāhaṁ ghorañca sapathaṁ,

musāvādaṁ abhāsisaṁ;

Puttamaṁsāni khādāmi,

sace taṁ pakataṁ mayā.

Tassa kammassa vipākena,

musāvādassa cūbhayaṁ;

Puttamaṁsāni khādāmi,

pubbalohitamakkhitā”ti.

Pañcaputtakhādapetivatthu chaṭṭhaṁ.