sutta » kn » pv » Petavatthu

Uragavagga

7. Sattaputtakhādapetivatthu

“Naggā dubbaṇṇarūpāsi,

duggandhā pūti vāyasi;

Makkhikāhi parikiṇṇā,

kā nu tvaṁ idha tiṭṭhasī”ti.

“Ahaṁ bhadante petīmhi,

duggatā yamalokikā;

Pāpakammaṁ karitvāna,

petalokaṁ ito gatā.

Kālena satta puttāni,

sāyaṁ satta punāpare;

Vijāyitvāna khādāmi,

tepi nā honti me alaṁ.

Pariḍayhati dhūmāyati,

khudāya hadayaṁ mama;

Nibbutiṁ nādhigacchāmi,

aggidaḍḍhāva ātape”ti.

“Kiṁ nu kāyena vācāya,

manasā dukkaṭaṁ kataṁ;

Kissa kammavipākena,

puttamaṁsāni khādasī”ti.

“Ahū mayhaṁ duve puttā,

ubho sampattayobbanā;

Sāhaṁ puttabalūpetā,

sāmikaṁ atimaññisaṁ.

Tato me sāmiko kuddho,

sapatiṁ mayhamānayi;

Sā ca gabbhaṁ alabhittha,

tassā pāpaṁ acetayiṁ.

Sāhaṁ paduṭṭhamanasā,

akariṁ gabbhapātanaṁ;

Tassā temāsiko gabbho,

pūtilohitako pati.

Tadassā mātā kupitā,

mayhaṁ ñātī samānayi;

Sapathañca maṁ kāresi,

paribhāsāpayī ca maṁ.

Sāhaṁ ghorañca sapathaṁ,

musāvādaṁ abhāsisaṁ;

‘Puttamaṁsāni khādāmi,

sace taṁ pakataṁ mayā’.

Tassa kammassa vipākena,

musāvādassa cūbhayaṁ;

Puttamaṁsāni khādāmi,

pubbalohitamakkhitā”ti.

Sattaputtakhādapetivatthu sattamaṁ.