sutta » kn » pv » Petavatthu

Uragavagga

9. Mahāpesakārapetivatthu

“Gūthañca muttaṁ ruhirañca pubbaṁ,

Paribhuñjati kissa ayaṁ vipāko;

Ayaṁ nu kiṁ kammamakāsi nārī,

Yā sabbadā lohitapubbabhakkhā.

Navāni vatthāni subhāni ceva,

Mudūni suddhāni ca lomasāni;

Dinnānimissā kitakā bhavanti,

Ayaṁ nu kiṁ kammamakāsi nārī”ti.

“Bhariyā mamesā ahū bhadante,

Adāyikā maccharinī kadariyā;

Sā maṁ dadantaṁ samaṇabrāhmaṇānaṁ,

Akkosati ca paribhāsati ca.

‘Gūthañca muttaṁ ruhirañca pubbaṁ,

Paribhuñja tvaṁ asuciṁ sabbakālaṁ;

Etaṁ te paralokasmiṁ hotu,

Vatthā ca te kitakasamā bhavantu’;

Etādisaṁ duccaritaṁ caritvā,

Idhāgatā cirarattāya khādatī”ti.

Mahāpesakārapetivatthu navamaṁ.