sutta » kn » pv » Petavatthu

Ubbarivagga

13. Ubbaripetavatthu

Ahu rājā brahmadatto,

pañcālānaṁ rathesabho;

Ahorattānamaccayā,

rājā kālamakrubbatha.

Tassa āḷāhanaṁ gantvā,

bhariyā kandati ubbarī;

Brahmadattaṁ apassantī,

brahmadattāti kandati.

Isi ca tattha āgacchi,

sampannacaraṇo muni;

So ca tattha apucchittha,

ye tattha susamāgatā.

“Kassa idaṁ āḷāhanaṁ,

nānāgandhasameritaṁ;

Kassāyaṁ kandati bhariyā,

ito dūragataṁ patiṁ;

Brahmadattaṁ apassantī,

‘brahmadattā’ti kandati”.

Te ca tattha viyākaṁsu,

ye tattha susamāgatā;

“Brahmadattassa bhadante,

brahmadattassa mārisa.

Tassa idaṁ āḷāhanaṁ,

nānāgandhasameritaṁ;

Tassāyaṁ kandati bhariyā,

ito dūragataṁ patiṁ;

Brahmadattaṁ apassantī,

‘brahmadattā’ti kandati”.

“Chaḷāsītisahassāni,

brahmadattassanāmakā;

Imasmiṁ āḷāhane daḍḍhā,

tesaṁ kamanusocasī”ti.

“Yo rājā cūḷanīputto,

pañcālānaṁ rathesabho;

Taṁ bhante anusocāmi,

bhattāraṁ sabbakāmadan”ti.

“Sabbe vāhesuṁ rājāno,

brahmadattassanāmakā;

Sabbeva cūḷanīputtā,

pañcālānaṁ rathesabhā.

Sabbesaṁ anupubbena,

mahesittamakārayi;

Kasmā purimake hitvā,

pacchimaṁ anusocasī”ti.

“Ātume itthibhūtāya,

dīgharattāya mārisa;

Yassā me itthibhūtāya,

saṁsāre bahubhāsasī”ti.

“Ahu itthī ahu puriso,

pasuyonimpi āgamā;

Evametaṁ atītānaṁ,

pariyanto na dissatī”ti.

“Ādittaṁ vata maṁ santaṁ,

ghatasittaṁva pāvakaṁ;

Vārinā viya osiñcaṁ,

sabbaṁ nibbāpaye daraṁ.

Abbahī vata me sallaṁ,

sokaṁ hadayanissitaṁ;

Yo me sokaparetāya,

patisokaṁ apānudi.

Sāhaṁ abbūḷhasallāsmi,

sītibhūtāsmi nibbutā;

Na socāmi na rodāmi,

tava sutvā mahāmunī”ti.

Tassa taṁ vacanaṁ sutvā,

samaṇassa subhāsitaṁ;

Pattacīvaramādāya,

pabbaji anagāriyaṁ.

Sā ca pabbajitā santā,

agārasmā anagāriyaṁ;

Mettacittaṁ abhāvesi,

brahmalokūpapattiyā.

Gāmā gāmaṁ vicarantī,

nigame rājadhāniyo;

Uruvelā nāma so gāmo,

yattha kālamakrubbatha.

Mettacittaṁ ābhāvetvā,

brahmalokūpapattiyā;

Itthicittaṁ virājetvā,

brahmalokūpagā ahūti.

Ubbaripetavatthu terasamaṁ.

Ubbarivaggo dutiyo.

Tassuddānaṁ

Mocakaṁ mātā mattā ca,

Nandā kuṇḍalīnā ghaṭo;

Dve seṭṭhī tunnavāyo ca,

Uttara suttakaṇṇa ubbarīti.