sutta » kn » pv » Petavatthu

Cūḷavagga

2. Sāṇavāsītherapetavatthu

Kuṇḍināgariyo thero,

sāṇavāsinivāsiko;

Poṭṭhapādoti nāmena,

samaṇo bhāvitindriyo.

Tassa mātā pitā bhātā,

duggatā yamalokikā;

Pāpakammaṁ karitvāna,

petalokaṁ ito gatā.

Te duggatā sūcikaṭṭā,

kilantā naggino kisā;

Uttasantā mahattāsā,

na dassenti kurūrino.

Tassa bhātā vitaritvā,

naggo ekapathekako;

Catukuṇḍiko bhavitvāna,

therassa dassayītumaṁ.

Thero cāmanasikatvā,

tuṇhībhūto atikkami;

So ca viññāpayī theraṁ,

“bhātā petagato ahaṁ.

Mātā pitā ca te bhante,

duggatā yamalokikā;

Pāpakammaṁ karitvāna,

petalokaṁ ito gatā.

Te duggatā sūcikaṭṭā,

kilantā naggino kisā;

Uttasantā mahattāsā,

na dassenti kurūrino.

Anukampassu kāruṇiko,

datvā anvādisāhi no;

Tava dinnena dānena,

yāpessanti kurūrino”ti.

Thero caritvā piṇḍāya,

bhikkhū aññe ca dvādasa;

Ekajjhaṁ sannipatiṁsu,

bhattavissaggakāraṇā.

Thero sabbeva te āha,

“yathāladdhaṁ dadātha me;

Saṅghabhattaṁ karissāmi,

anukampāya ñātinaṁ”.

Niyyādayiṁsu therassa,

thero saṅghaṁ nimantayi;

Datvā anvādisi thero,

mātu pitu ca bhātuno;

“Idaṁ me ñātīnaṁ hotu,

sukhitā hontu ñātayo”.

Samanantarānuddiṭṭhe,

bhojanaṁ udapajjatha;

Suciṁ paṇītaṁ sampannaṁ,

anekarasabyañjanaṁ.

Tato uddassayī bhātā,

vaṇṇavā balavā sukhī;

“Pahūtaṁ bhojanaṁ bhante,

passa naggāmhase mayaṁ;

Tathā bhante parakkama,

yathā vatthaṁ labhāmase”ti.

Thero saṅkārakūṭamhā,

uccinitvāna nantake;

Pilotikaṁ paṭaṁ katvā,

saṅghe cātuddise adā.

Datvā anvādisī thero,

mātu pitu ca bhātuno;

“Idaṁ me ñātīnaṁ hotu,

sukhitā hontu ñātayo”.

Samanantarānuddiṭṭhe,

vatthāni udapajjisuṁ;

Tato suvatthavasano,

therassa dassayītumaṁ.

“Yāvatā nandarājassa,

vijitasmiṁ paṭicchadā;

Tato bahutarā bhante,

vatthānacchādanāni no.

Koseyyakambalīyāni,

khoma kappāsikāni ca;

Vipulā ca mahagghā ca,

tepākāsevalambare.

Te mayaṁ paridahāma,

yaṁ yaṁ hi manaso piyaṁ;

Tathā bhante parakkama,

yathā gehaṁ labhāmase”ti.

Thero paṇṇakuṭiṁ katvā,

saṅghe cātuddise adā;

Datvā anvādisī thero,

mātu pitu ca bhātuno;

“Idaṁ me ñātīnaṁ hotu,

sukhitā hontu ñātayo”.

Samanantarānuddiṭṭhe,

gharāni udapajjisuṁ;

Kūṭāgāranivesanā,

vibhattā bhāgaso mitā.

“Na manussesu īdisā,

yādisā no gharā idha;

Api dibbesu yādisā,

tādisā no gharā idha.

Daddallamānā ābhenti,

Samantā caturo disā;

Tathā bhante parakkama,

Yathā pānīyaṁ labhāmase”ti.

Thero karaṇaṁ pūretvā,

saṅghe cātuddise adā;

Datvā anvādisī thero,

mātu pitu ca bhātuno;

“Idaṁ me ñātīnaṁ hotu,

sukhitā hontu ñātayo”.

Samanantarānuddiṭṭhe,

pānīyaṁ udapajjatha;

Gambhīrā caturassā ca,

pokkharañño sunimmitā.

Sītodikā suppatitthā,

sītā appaṭigandhiyā;

Padumuppalasañchannā,

vārikiñjakkhapūritā.

Tattha nhatvā pivitvā ca,

therassa paṭidassayuṁ;

“Pahūtaṁ pānīyaṁ bhante,

pādā dukkhā phalanti no”.

“Āhiṇḍamānā khañjāma,

sakkhare kusakaṇṭake;

‘Tathā bhante parakkama,

yathā yānaṁ labhāmase’”ti.

Thero sipāṭikaṁ laddhā,

saṅghe cātuddise adā;

Datvā anvādisī thero,

mātu pitu ca bhātuno;

“Idaṁ me ñātīnaṁ hotu,

sukhitā hontu ñātayo”.

Samanantarānuddiṭṭhe,

petā rathena māgamuṁ;

“Anukampitamha bhadante,

bhattenacchādanena ca.

Gharena pānīyadānena,

yānadānena cūbhayaṁ;

Muniṁ kāruṇikaṁ loke,

bhante vanditumāgatā”ti.

Sāṇavāsītherapetavatthu dutiyaṁ.