sutta » kn » pv » Petavatthu

Mahāvagga

4. Revatīpetavatthu

“Uṭṭhehi revate supāpadhamme,

Apārutadvāre adānasīle;

Nessāma taṁ yattha thunanti duggatā,

Samappitā nerayikā dukhenā”ti.

Icceva vatvāna yamassa dūtā,

Te dve yakkhā lohitakkhā brahantā;

Paccekabāhāsu gahetvā revataṁ,

Pakkāmayuṁ devagaṇassa santike.

“Ādiccavaṇṇaṁ ruciraṁ pabhassaraṁ,

Byamhaṁ subhaṁ kañcanajālachannaṁ;

Kassetamākiṇṇajanaṁ vimānaṁ,

Suriyassa raṁsīriva jotamānaṁ.

Nārīgaṇā candanasāralittā,

Ubhato vimānaṁ upasobhayanti;

Taṁ dissati suriyasamānavaṇṇaṁ,

Ko modati saggapatto vimāne”ti.

“Bārāṇasiyaṁ nandiyo nāmāsi,

Upāsako amaccharī dānapati vadaññū;

Tassetamākiṇṇajanaṁ vimānaṁ,

Suriyassa raṁsīriva jotamānaṁ.

Nārīgaṇā candanasāralittā,

Ubhato vimānaṁ upasobhayanti;

Taṁ dissati suriyasamānavaṇṇaṁ,

So modati saggapatto vimāne”ti.

“Nandiyassāhaṁ bhariyā,

Agārinī sabbakulassa issarā;

Bhattu vimāne ramissāmi dānahaṁ,

Na patthaye nirayadassanāyā”ti.

“Eso te nirayo supāpadhamme,

Puññaṁ tayā akataṁ jīvaloke;

Na hi maccharī rosako pāpadhammo,

Saggūpagānaṁ labhati sahabyatan”ti.

“Kiṁ nu gūthañca muttañca,

asucī paṭidissati;

Duggandhaṁ kimidaṁ mīḷhaṁ,

kimetaṁ upavāyatī”ti.

“Esa saṁsavako nāma,

gambhīro sataporiso;

Yattha vassasahassāni,

tuvaṁ paccasi revate”ti.

“Kiṁ nu kāyena vācāya,

manasā dukkaṭaṁ kataṁ;

Kena saṁsavako laddho,

gambhīro sataporiso”ti.

“Samaṇe brāhmaṇe cāpi,

aññe vāpi vanibbake;

Musāvādena vañcesi,

taṁ pāpaṁ pakataṁ tayā.

Tena saṁsavako laddho,

gambhīro sataporiso;

Tattha vassasahassāni,

tuvaṁ paccasi revate.

Hatthepi chindanti athopi pāde,

Kaṇṇepi chindanti athopi nāsaṁ;

Athopi kākoḷagaṇā samecca,

Saṅgamma khādanti viphandamānan”ti.

“Sādhu kho maṁ paṭinetha,

kāhāmi kusalaṁ bahuṁ;

Dānena samacariyāya,

saṁyamena damena ca;

Yaṁ katvā sukhitā honti,

na ca pacchānutappare”ti.

“Pure tuvaṁ pamajjitvā,

idāni paridevasi;

Sayaṁ katānaṁ kammānaṁ,

vipākaṁ anubhossasī”ti.

“Ko devalokato manussalokaṁ,

Gantvāna puṭṭho me evaṁ vadeyya;

‘Nikkhittadaṇḍesu dadātha dānaṁ,

Acchādanaṁ seyya mathannapānaṁ;

Na hi maccharī rosako pāpadhammo,

Saggūpagānaṁ labhati sahabyataṁ’.

Sāhaṁ nūna ito gantvā,

yoniṁ laddhāna mānusiṁ;

Vadaññū sīlasampannā,

kāhāmi kusalaṁ bahuṁ;

Dānena samacariyāya,

saṁyamena damena ca.

Ārāmāni ca ropissaṁ,

dugge saṅkamanāni ca;

Papañca udapānañca,

vippasannena cetasā.

Cātuddasiṁ pañcadasiṁ,

yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca,

aṭṭhaṅgasusamāgataṁ.

Uposathaṁ upavasissaṁ,

sadā sīlesu saṁvutā;

Na ca dāne pamajjissaṁ,

sāmaṁ diṭṭhamidaṁ mayā”ti.

Iccevaṁ vippalapantiṁ,

phandamānaṁ tato tato;

Khipiṁsu niraye ghore,

uddhampādaṁ avaṁsiraṁ.

“Ahaṁ pure maccharinī ahosiṁ,

Paribhāsikā samaṇabrāhmaṇānaṁ;

Vitathena ca sāmikaṁ vañcayitvā,

Paccāmahaṁ niraye ghorarūpe”ti.

Revatīpetavatthu catutthaṁ.