sutta » kn » pv » Petavatthu

Mahāvagga

6. Kumārapetavatthu

“Sāvatthi nāma nagaraṁ,

himavantassa passato;

Tattha āsuṁ dve kumārā,

rājaputtāti me sutaṁ.

Sammattā rajanīyesu,

kāmassādābhinandino;

Paccuppannasukhe giddhā,

na te passiṁsunāgataṁ.

Te cutā ca manussattā,

paralokaṁ ito gatā;

Tedha ghosentyadissantā,

pubbe dukkaṭamattano.

Bahūsu vata santesu,

deyyadhamme upaṭṭhite;

Nāsakkhimhā ca attānaṁ,

parittaṁ kātuṁ sukhāvahaṁ.

Kiṁ tato pāpakaṁ assa,

yaṁ no rājakulā cutā;

Upapannā pettivisayaṁ,

khuppipāsasamappitā.

Sāmino idha hutvāna,

honti asāmino tahiṁ;

Bhamanti khuppipāsāya,

manussā unnatonatā.

Etamādīnavaṁ ñatvā,

issaramadasambhavaṁ;

Pahāya issaramadaṁ,

bhave saggagato naro;

Kāyassa bhedā sappañño,

saggaṁ so upapajjatī”ti.

Kumārapetavatthu chaṭṭhaṁ.