sutta » sn » sn22 » Saṁyutta Nikāya 22.26

Translators: sujato

Linked Discourses 22.26

3. Bhāravagga
3. The Burden

Assādasutta

Gratification

Sāvatthinidānaṁ.
At Sāvatthī.

“Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi:
“Mendicants, before my awakening—when I was still unawakened but intent on awakening—I thought:

‘ko nu kho rūpassa assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
‘What’s the gratification, the drawback, and the escape when it comes to form …

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
feeling …

Ko saññāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
perception …

Ko saṅkhārānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
choices …

Ko viññāṇassa assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
and consciousness?’

Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:

‘yaṁ kho rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpassa assādo.
‘The pleasure and happiness that arise from form: this is its gratification.

Yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ rūpassa ādīnavo.
That form is impermanent, suffering, and perishable: this is its drawback.

Yo rūpasmiṁ chandarāgavinayo chandarāgappahānaṁ, idaṁ rūpassa nissaraṇaṁ.
Removing and giving up desire and greed for form: this is its escape.

Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo.
The pleasure and happiness that arise from feeling …

Yaṁ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṁ vedanāya ādīnavo.

Yo vedanāya chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanāya nissaraṇaṁ.

Yaṁ saññaṁ paṭicca uppajjati …pe…
perception …

yaṁ saṅkhāre paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ saṅkhārānaṁ assādo.
choices …

Yaṁ saṅkhārā aniccā dukkhā vipariṇāmadhammā, ayaṁ saṅkhārānaṁ ādīnavo.

Yo saṅkhāresu chandarāgavinayo chandarāgappahānaṁ, idaṁ saṅkhārānaṁ nissaraṇaṁ.

Yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ viññāṇassa assādo.
consciousness: this is its gratification.

Yaṁ viññāṇaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ viññāṇassa ādīnavo.
That consciousness is impermanent, suffering, and perishable: this is its drawback.

Yo viññāṇasmiṁ chandarāgavinayo chandarāgappahānaṁ, idaṁ viññāṇassa nissaraṇaṁ’.
Removing and giving up desire and greed for consciousness: this is its escape.’

Yāvakīvañcāhaṁ, bhikkhave, imesaṁ pañcannaṁ upādānakkhandhānaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, ‘sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
As long as I didn’t truly understand these five grasping aggregates’ gratification, drawback, and escape in this way for what they are, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.

Yato ca khvāhaṁ, bhikkhave, imesaṁ pañcannaṁ upādānakkhandhānaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ;
But when I did truly understand these five grasping aggregates’ gratification, drawback, and escape in this way for what they are, I announced my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.

athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ.

Ñāṇañca pana me dassanaṁ udapādi:
Knowledge and vision arose in me:

‘akuppā me vimutti; ayamantimā jāti; natthi dāni punabbhavo’”ti.
‘My freedom is unshakable; this is my last rebirth; now there’ll be no more future lives.’”

Pañcamaṁ.