sutta » sn » sn22 » Saṁyutta Nikāya 22.32

Translators: sujato

Linked Discourses 22.32

3. Bhāravagga
3. The Burden

Pabhaṅgusutta

The Breakable

Sāvatthinidānaṁ.
At Sāvatthī.

“Pabhaṅguñca, bhikkhave, desessāmi appabhaṅguñca.
“Mendicants, I will teach you the breakable and the unbreakable.

Taṁ suṇātha.
Listen …

Kiñca, bhikkhave, pabhaṅgu, kiṁ appabhaṅgu?
And what is the breakable? What is the unbreakable?

Rūpaṁ, bhikkhave, pabhaṅgu.
Form is breakable,

Yo tassa nirodho vūpasamo atthaṅgamo, idaṁ appabhaṅgu.
but its cessation, settling, and ending is unbreakable.

Vedanā pabhaṅgu.
Feeling …

Yo tassā nirodho vūpasamo atthaṅgamo, idaṁ appabhaṅgu.

Saññā pabhaṅgu …
perception …

saṅkhārā pabhaṅgu.
choices …

Yo tesaṁ nirodho vūpasamo atthaṅgamo, idaṁ appabhaṅgu.

Viññāṇaṁ pabhaṅgu.
consciousness is breakable,

Yo tassa nirodho vūpasamo atthaṅgamo, idaṁ appabhaṅgū”ti.
but its cessation, settling, and ending is unbreakable.”

Ekādasamaṁ.

Bhāravaggo tatiyo.

Tassuddānaṁ

Bhāraṁ pariññaṁ abhijānaṁ,

chandarāgaṁ catutthakaṁ;

Assādā ca tayo vuttā,

abhinandanamaṭṭhamaṁ;

Uppādaṁ aghamūlañca,

ekādasamo pabhaṅgūti.