sutta » sn » sn35 » Saṁyutta Nikāya 35.12

Translators: sujato

Linked Discourses 35.12

1. Aniccavagga
1. Impermanence

Bāhirānattātītānāgatasutta

The Exterior as Not-Self in the Three Times

“Rūpā, bhikkhave, anattā atītānāgatā;
“Mendicants, sights of the past and future are not-self,

ko pana vādo paccuppannānaṁ.
let alone the present. …”

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako atītesu rūpesu anapekkho hoti;

anāgate rūpe nābhinandati;

paccuppannānaṁ rūpānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.

Saddā …

gandhā …

rasā …

phoṭṭhabbā …

dhammā anattā atītānāgatā;

ko pana vādo paccuppannānaṁ.

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako atītesu dhammesu anapekkho hoti;

anāgate dhamme nābhinandati;

paccuppannānaṁ dhammānaṁ nibbidāya virāgāya nirodhāya paṭipanno hotī”ti.

Dvādasamaṁ.

Aniccavaggo paṭhamo.

Tassuddānaṁ

Aniccaṁ dukkhaṁ anattā ca,

tayo ajjhattabāhirā;

Yadaniccena tayo vuttā,

te te ajjhattabāhirāti.